________________
१७६
गधचिन्तामणिः
[१११ गन्धर्वदत्तायाःलोकः । यदयमशेषयोषिदीक्षणचकोरपारणपौर्णमासीचन्द्रकरायमाणकान्तिकन्दल: कामो निकाममानन्दयत्यस्मान् । किमकृत सा सुकृतं पुरा पुरंध्री यास्य प्रत्यग्रघटितघनतरघुसृणपङ्कपटलपाटले वक्षःकवाटे निबिडगैरिकपङ्कालते गिरितटे मयूरीव विहरिष्यति । आस्तामिदमस्तोकमस्य लावण्यम् । प्रावीण्यमपि वीणावादने निद्वितोयमेतदीयम् । आभ्यामखिल भुवनाभिनन्दिताभ्यां विनिजिता विजयार्धपतेः सुता नियतमेनं वरिष्यति' इत्येतानि चान्यानि वचास्यवतंसयन्कर्णयोस्तूर्णमुपासरत्परिसरं स्वयंवरसदसः ।
१११. सदस्याश्च ययस्य: सह मंनिहितमेनमपनीतनि मेषोन्मेपेण चक्षुषा निरीक्षमाणाः क्षण मेणाक्षीपाणिग्रहणमहोत्सवप्रीतिभाजनं जनोऽयमिति मेनिरे । बहमेने च सा गानिनी मदन
मनृतम् आलपति कथयति । यद यस्मारकारणात अयं दृश्यमानः अशेषयोषितां निखिलनारीणामीक्षणान्यव १० चकोरा जीवंजीवास्तेषां पारणाय भोजनाय पौर्णमासीन्द्र करायमाणानि राकारजमीरमणरश्मिवदाचरन्ति
कान्तिकन्दलानि दीप्यकुरा यस तथाभूतः कामः स्मरः निकाममयन्तम् अस्मान् आनन्दयति । किमकृतेति-सा पुरन्ध्री बनिता पुरा किं किनामधेयं सुकृतं पुण्यमकृत या अस्य जीवस्य प्रत्यग्रघटितेन नूतनरचितेन धनतरेण सान्द्रतरण धुमृणपङ्कपटलेन कमदवसमृहेन पारले रक्तवर्ण वक्षःकपाटे वक्षःस्थले
निविडेन सान्द्रेण गरिकपडून धातवेणाति सहिते गिरितरे शैलतो मयूरीव बहिव विहरिष्यति १५ क्रीडिष्यति । अस्य इदमैतत् अस्तोकं प्रचरं लावण्यम् आस्ताम्, एतदीयम् वीणावादने तन्त्रीचादने
प्रावीण्यमपि नैपुण्यमपि निद्धितीयमसाधारणं विद्यते इति शेषः, अखिलभुवनेन निखिलविष्टपेनामिनन्दिते प्रशंसिते ताभ्याम् अ.भ्या लावण्यत्रीणावादननैपुण्याभ्यां विनिर्जिता पराभूता विजयार्धपतेः सुता गरुडवेगनन्दिनी एनं नियतं निश्चितं वरिष्यति स्वीकरिष्यति' इत्येतानि अन्यानि चेतराणि च वचांसि कणयोस्वतंत्रयम् शृण्वन् तूर्ण शीघ्रं स्वयंवरसदसः स्वयंवरसभायाः परिसरमभ्यम् उपासरत् उपजगाम ।
1 सदस्याश्चेति सदसि भवाः सदस्याः सभासदश्च वयस्यमित्रैः सह संनिहितं निकटस्थितम् एनम् अपनीतो दूरीकृती निर्मघोन्मेषौ पक्ष्मपालोत्पातौ यस्मात् तथाभूतेन चक्षुपा नयनेन निरीक्षमाणा विलोकमानाः सन्तः अयं जनः क्षणमल्पेनैव कालेन एणाक्ष्या मृगनेत्र्या गन्धर्वदत्तायाः पाणिग्रहणमहोत्सवस्य विवाहमहोत्सवस्य प्रीतिभाजनं प्रीतिपानम्, इति मंनिरे मन्यन्ते स्म । सा मानिनी च
----- --- - -- क्योंकि समस्त स्त्रियोंके नेत्ररूपी चकोर पक्षियों को पारणा करानेके लिए पौर्णमासीके चन्द्रमा२५ की किरणों के समान आचरण करनेवाले कान्तिरूप कन्दलसे युक्त यह कामदेव हम लोगोंको
अच्छी तरह आनन्दित कर रहा है। कोई कह रही थी कि उस स्त्रीने पूर्व भवमें कौन-सा पुण्य किया था जो इसके नवीन लगाये हुए केशरके गाढ़ेगा लेपसे लालवर्ण वक्षःस्थलपर गेम के सघन पंकसे युक्त पर्वतके तटपर मयूरीके समान क्रीड़ा करेगी। कोई कह रही थी कि
इसकी यह अत्यधिक सुन्दरता रहने दो, वीणा बजाने में इसकी चतुरता भी इसके अद्वितीय है3. अपनी झानी नहीं रखती। समस्त संसार के द्वारा प्रशंसित इनके इन्हीं दो गुणोंसे पराजित
हुई गन्धर्वदत्ता निश्चित ही इसे वर लेगी। स्त्रियों के इन तथा अन्य वचनोंको कानोंका आभूषण बनाते हुए जीवन्धरकुमार शीघ्र ही स्वयंवर सभा के समीप पहुँच गये।
६१११. स्वयंवा सभामें जो सदस्य बैठे थे वे मित्रोंके साथ आये हुए जीवन्धरकुमारको टिमकाररहित नेत्रोंसे देखने लगे और क्षण-भर में उन्होंने निश्चय कर लिया कि ३. इस मृगनयनीके विवाह महोत्सवकी प्रीतिका पात्र यही मनुष्य होगा। मानवती गन्धर्वदत्ता