________________
-स्वयंवरायोजनम् ]
तृतीयो लम्भः
१०७. एवं बिजुभ्नमाणे विश्वासपतोनां पञ्चशरपराक्रमपयोधिविज़म्भणविवरणचतुरेप विकारेषु सा च गाडवेगसुता सुवाकरालोकप्रतिभटं' कुसुमशरयशोराशिमिव राजमानं स्वयंवरपरिषदन्तरवस्थापितं स्फटिकगृहमाविश्य दृश्यमाननिखिलावयवा निजसखीजननिवेद्यमाननिखिलपार्थिवसार्थस्वरूपा परिसरगतायाः परिचारिकायाः पाणिपल्लवादादाय वीणामुपवीणयितुमुपास्त । ... ६ १०८. 'विनमदमर श्रेणीमौलिस्फुरन्मणिमालिका
किरणलहरीपातस्त्यायनख द्युतिकन्दलम् । प्रणतदुरितध्वान्तध्वंसप्रभातदिवाकरो
दिशतु भवतां श्रेयः शीघं जिनाङ्घिसरोरुहम् ॥'
६१.७ एवमिति एवं पूर्वोक्तप्रकारेण विश्वम्मसपतीनां राज्ञां पञ्चशरस्य कामस्य पराक्रम एव १० । पयोधिः परावरस्तस्य विज़म्भणं वृद्धिस्तस्य विवरण प्रकटने चतुरास्तेषु शिकारेषु विजम्ममाणेपु वर्धमानेषु सरसु, सा च गरूडवेगसुसा गन्धर्वदत्ता सुशकरालोकस्य चन्द्रप्रकाशस्य प्रतिभटं प्रतिनिधिं कुसुमारस्य मीनकेतनस्य यशोराशिमिव कीर्तिपुङ्गमिव राजमानं शोभमानम्, स्वयंबरपरिषदः स्वयंवरसभाया अन्तमंध्येऽवस्थापित विनिवेशितं स्फटिकगृह स्फटिकोपलनिकेतनम् आविश्य प्रवेश कृत्वा दृश्यमानाः समवलोक्यमाना निखिलावयवा यस्यास्सथाभूता निजसखीजनन स्ववयस्यावृन्देन निदेद्यमानं कथ्यमानं निखिलपार्थिवसाधस्य समस्तभूपालसमूहस्य स्वरूपं यस्यास्तथाभूता सती परिसरगताया निकटस्थितायाः परिचारिकायाः सेविकायाः पाणिपल्लवात् कटकिसलयात् आदाय गृहीत्वा वीणां विपञ्चीम् उपवीणयितुं वीणया स्तोतुम् उपाक्रस्त तत्पराभूत् ।
१० विनमदिति-विनमन्तो नम्रीभवन्तो येऽमरश्रेण्या देवपक्रमौलयो मानि तेषां स्फुरन्त्यो देदीप्यमाना या मणिमालिका नामानि तेषां किरणलहों मरीचिन्ततयस्ताभिः स्त्यायन्तो २० वर्धमाना नख यतयो नखररश्मय एव कन्दलायङ्करा यस्य तत, प्रणतानां नम्रीभूतानां दुरितं पायमेव ध्वान्नं तिमिरं तस्य ध्वंने विनाशने प्रमातदिवाकरः प्रत्यूषाहमणिः, जिनाघिसरोरुह जिनेन्द्रपादारविन्दं शीघ्रं झटिति भवतां श्रेयः कल्याणं दिशतु निगदतु प्रदर्शयविति भावः ! हरिणीच्छन्यो रूपकालङ्कारश्च । ..
. ..------- ६१०७. इस प्रकार जब राजाओंके कामदेवके पराक्रमरूपी सागरकी वृद्धिके प्रकट करनेमें चतुर विकार वृद्धिंगन हो रहे थे तब गरुड़वेगकी पुत्री गन्धर्वदत्ता, चन्द्रलोकके सहश २५ अथवा कामदेवके कीतिपुंज के समान सुशोभित, स्वयम्बर सभाके बीच में स्थित स्फटिकगृह में प्रवेश कर समीपमें स्थित परिचारिकाके हस्तरूपी पल्लबसे वीणा लेकर बजाने के लिए उद्यत हुई। उस समय उसके समस्त अवयव दिखाई दे रहे थे तथा अपनी सखीजनोंके द्वारा उसे समस्त राजसमूहका स्वरूप बतलाया जा रहा था । वीणा बजाते-बनाते उसने गाया कि
१८. 'नम्रीभूत देवसमूह के मुकुटोंमें चमकती हुई मणिमालाओंको किरणावलीके ३० पड़नेसे जिनके नखोंकी कान्तिरूप कन्दल वृद्धिंगन हो रहा है तथा जो नम्रीभूत प्राणियोंके पापरूपी अन्धकारको नष्ट करने के लिए प्रातःकालिक सूर्य हैं ऐसे श्रीजिनेन्द्र भगवान के चरणकमल शीव ही आप सबको कल्याण प्रदान करें ।
१. म. सुधाकरलोकप्रतिभटम् । २. क. ख० ग० मण्डलम् ।