________________
गद्यचिन्तामणिः
[१०६ गन्धर्षदसायाःविवक्षुरिव वक्षःस्थलादुपवीतमुपादाय सविलासमंसदेशे न्यवेशयत् । कश्चित्कमलकोमलेन करेण कनकधरणीधरकटकविशङ्कटवक्षःकवाटलम्बिनी विकचरवतोत्पलदलनिचयविरचितां प्रालम्बमाला परामृशन्कुण्डलितकोदण्डेन कुसुमशरासनेन मनसि निखातां विशिखमालामुन्मूलयन्निवामन्यत । कश्चित्प्रियसुहृदभिहितनर्मभणितिसंभावनास्मितविनिर्गतविमलदशनकिरणकन्दलैरिन्दीवर शस्तस्या: करपीडनकुतुहलाकु रानिव हृदयालबालरूढानिर्गमय्य दर्शयन्निवादृश्यत । कश्चिदवनमय्य मणिमयकिरीटकिरणमञ्जरीमालिन मौलिमालोकयन्नधरितगगनाभोगमात्मभुजान्तरं पूर्वप्रविष्टामिमां बिम्बोलोमनुभवितु स्वयमप्यन्तःप्रविविक्षुरिवालक्ष्यत ।
१० सविभ्रमम
१५
वक्षःस्थलं तर कुचाटायोः स्तनतश्याः परिणाही विशालता तस्मै पर्याप्त पुष्कलं न वेति निरीक्ष्यता एश्यसाम् इति विचक्षुरिव कथयितुमिच्छुरिव वक्षःस्थलादुर स्थलात् उपवीतं यज्ञसूत्रम् उपादाय गृहीत्वा सविलास सविनमम अंसदेशे बाहशिरसि न्यवेशयत स्थापयामास । कश्चिदिति-कश्चित्कोऽपि नृपः कमल कोमलन परजमृदुलन करेण हस्तन कनकधरणीधरस्य स्वर्णशैलस्य कटक इव शिखर इव विशङ्करे विशाले वक्षःकवाटे लम्बत इत्येवंशीला ता विकचरकोपलानां विकसितलोहितकमलानां दलनिचयन कलिकाकलापन विरचिता निर्मिता तां प्रालम्बमालाम् अजुलम्बिमालाम् 'प्रालम्बमृजु लम्बि स्यात्कण्ठाहकक्षिक तु तत् । यत्तियक्षिप्तमुरसि' इत्यमरः परामृशन् स्पृशन् कुण्डलितं वक्रीकृतं कोदण्डं धनुर्यस्य तेन कुसुमशरासनेन मदनेन मनसि चेतसि निखाता निम्नचितां विशिसमाला बाणपडितम् उन्मूलयसिव समुल्लातयन्निव अमन्यत । कश्चिदिति-प्रियसुहृदा वल्लमवयस्थेन अभिहिता निगदिता या नमणितिहास्योक्तिस्तस्याः संभावनायां सत्कृतौ यस्मितं मन्दहसितं तेन विनिर्गतास्तैविमलदशनानामुज्ज्वलदस्ताना किरणकन्दलै रश्मिनबारैः 'कन्दलं कलह युद्धे न वाकरकपालयोः' इति विश्वलोचनः, इन्दीवरदश उत्पलाक्ष्याः
तस्या गन्धर्वदत्तायाः करपीडनस्य पाणिग्रहणात्य कुतूहलं तस्याङ्करास्तानिव हृदयमेवालवालं तस्मिन् २० रूढास्तान चित्तवापसमुत्पन्नान् निर्गमय बहिनिःसाय दर्शयचिव प्रकटयन्निव अदृश्यत । कश्चिदिति
मणिमयकिरीटस्य रत्नमयमाले: किरणमञ्जरीमाला रश्मिराजिक विद्यते यस्य तं तथाभूतं मौलि मस्तकम् अबनमय्य ननं विधाय अधरितो न्यकृतो गगनाभोगो व्योमविस्तारो येन सद् आत्मनः स्वस्य भुजयोरन्तरमारमभुजान्तरं स्ववक्ष आलोकयन् पश्यन् , पूर्वप्रविष्टां प्राकृत प्रवेशाम् इमां बिम्बोष्ठी गन्धर्वदत्ताम् अनुभवितुमुपभोकुं स्वयमपि अन्तर्मध्य प्रविविक्षुरिच प्रवेशोत्सुक इवालक्ष्यत अदृश्यत ।।
२५ वक्षःस्थल तुम्हारे स्तनतट के विस्तार के लिए पर्याप्त है या नहीं। कोई राजा कमल के समान
कोमल हाथसे सुमेरु पर्वत के कटकके समान विशाल वक्षःस्थलपर लटकने वाली, खिले हुए लाल कमलोंकी कलिकाओंके समूहसे निर्मिग लम्बी मालाका स्पर्श कर रहा था और उससे ऐसा जान पड़ता था मानो कुण्डलाकार धनुपका धारण करनेवाले कामदेवके द्वारा मनमें
गड़ायी हुई बाणों की मालाको ही उखाड़ रहा हो। कोई राजा प्रिय मित्रके द्वारा कहीं ३० हान्योक्तिके प्रति आदर प्रकट करने के लिए प्रकट हुई मुसकानसे निकली निर्मल दाँतोंकी किरणावलीसे ऐसा दिखाई दे रहा था मानो उत्खलनयन! गन्धर्षदत्ताके लिए अपने हृदयरूपी आलवाल में उत्पन्न विवाह सम्बन्धी कुतूहलके अंकुरोको बाहर निकालकर दिखला रहा हो। और कोई एक राजा मणिमय मुकुट की किरणरूप मंजरीकी मालासे युक्त अपना शिर नीचेको
ओर झुकाकर आकाशके विस्तारको तिरस्कृत करनेवाले अपने वक्षःस्थलकी ओर देख रहा था ३५ तथा उससे ऐसा जान पड़ता था मानों पहले प्रविट हुई विम्बोष्ठीका उपभोग करने के लिए
स्वयं भी मोनर प्रवेश करना चाहना हो।