________________
स्वयंवरायोजनम् ]
नृतीयो लम्भः पादयन्तमुद्वहन्तीभिः क्रोडाशुकम्, काभिश्चन भर्तृदारिकायदनसौन्दर्यचौर्यागतं चन्द्रमसमिव स्फाटिकमणिदर्पणं करेण गृह्णन्तीभिः', काभिश्चन कलितबकुलदामपुलकितसंनिवेशा: संमुखसमोरस्पर्शमन्द्ररणिततन्त्रीवलया वसुधापालेपु वल्लभोऽस्याः कः स्यादिति मिथो मन्त्रयन्तीरिव विविधा विपञ्चीरुदञ्चयन्तीभिः परिचारपुरंध्रीभिर्नीरन्ध्रितपरिसरं परितो लम्बमानमुक्तासरविभूषितं मुषितदिवसकरमरीचिसमुद्गममणिगणालोकेराकुलितलोकलोचनमाकीर्णविविधपुष्पं पुष्पकविजय- ५ चतुरं चतुरन्तयानमधिरूटा, प्रौढमतिभिगूढानपि भावानाविष्कुर्वतीभिरन्तिकतिनीभिरात्मनिविशेषाभिः प्रियवचनशनः प्रसाद्यमाना, प्रत्यदृश्यत गन्धर्वदत्ता ।
१. ६. प्रादुरभवंश्च तनिरीक्षणन महीक्षितां मन्मथमहिमनिवेदनचतुरा विकाराः । तथा हि---कदिचन्नभश्चराधिगत्तनये, तव कुचतटपरिणाहपर्याप्तं वा न वेति निरीक्ष्यतामिदमिति आपादयन्तं क्रीडाक कलिकीरम उद्वहन्तीमिः दधीभिः, कामिश्चन भदारिकाया राजपुच्या वदनसौन्द- १८ यस्य मुखलावण्यस्य चौर्याय समपहरणायागतं चन्द्रमसमिव शशिनमिव स्फाटिकमणिदर्पणं श्वेतोपल. मुकुरुन्दं करण हस्तेन गृह्णन्तीभिरिव आददानाभिरिव, कामिश्चन कलितैर्धारितैर्वकुल दामभिर्वकुल कुसुममाल्यैः पुलकितो रोमाञ्चितः संनिवेशो यामां ताः संमुखसमीरस्य संमुखस्थपबनस्य स्पर्शेन मन्द्रं गभीर यया स्यातथा रणित; शब्दायमानस्तन्त्रीवल.यो तन्त्रीनिचयो यासां ताः, 'वसुधापालेषु विहामानेषु नृपतिषु अस्था गन्धर्वदत्ताया वल्लभः प्रियः कः स्यादिति' मिथों परस्परं मन्नयन्तीरिव विमर्श कुर्वन्तीरिव १५ विविधा नानाप्रकारा विपजाणा उदयन्तामिः उत्थापयन्ताभिः परिचारपुरम्धीभिः सेवकस्त्रीभिः नीरधितो निरवकाशीकृतः परिसरः समीपप्रदेशो यस्य तत् , परितो लम्बमानः समन्तारसमा मुन्नासरे मुनाफल. हारविभूषितमलंकृतम्, मषितश्चारितो दिवसकरस्य सूर्यस्य मरीधीनां किरणानां समुद्गमो येस्तैः मणिगणा लोके रखराशिप्रकाशैः श्राकुलितानि लोकलोचनानि नरनयनानि येन तत्, आकीर्णानि समन्तात्प्रक्षिप्तानि विविधपुष्पाणि नानाकुसुमानि यस्य तत, पुष्पकस्य कौवेश्यानस्य विजय चतुरं निपुणं तथाभूतं चतु- २० रन्तयानं शिविकाम् अधिरूदाधिष्टिता, प्रौढमतिभिः प्रगल्मबुद्धिभिः गूढानति गुप्तानपि भावान् आविष्कुर्व - ताभिः प्रकटयन्तीभिः अनिनकवतिनीभिः निकटस्थायिनीभिः, आत्मनिर्विशेषाभिः स्वतुल्याभिः सीभिरित्यर्थः प्रियवचन शतैः बहुमिः प्रियवचनः प्रसाद्यमाना प्रसन्नी क्रियमागा।
१०६ प्रादरभूवश्वति--तस्या गन्धर्वदत्ताया निरीक्षणेन समवलोकनन महीक्षितां राज्ञां मन्मथमहिम्नः प्रद्युम्नप्रभावस्य निवेदनं प्रकटने चतुराः परयः विकार श्रेष्टाः प्रादुरभूवम् प्रकटिता अभूवन् । २५ तथा हि तदव प्रकटयति । कचिदिति---निकोऽपि नृपः, हे नभश्वराधिपतनये, है खगेन्द्रनन्दिनि, इदं
समान दिखलाने वाले कीड़ा शुकको लिय हुए थी। कितनी ही स्त्रियाँ राजपुत्रीके भुरकी सुन्दरताकी चोरीके लिए आये हुए चन्द्रमाक समान स्फटिकमणिके दर्पणको हाथसे लिये हुए थीं । और कितनी ही स्त्रियाँ नाना प्रकारकी उन वीणाओंको धारण कर रही थीं जिनके कि अवयव पहनायी हई मौलश्रीकी मालाओंसे पुलकित थे, और सामनेसे आना हई वायके 30 सह जिनके नारोंका समूह गम्भार गर्जना कर रहा था तथा उससे 'इन राजाओंमें इसका पति कौन होगा ? इस प्रकार परम्पर ललाह करनी हुई-सो जान पड़ती थी।
१०६. गन्धर्वरताक दिखते ही राजाओंके कामकी महिमाके प्रकट करनेमें चतुर विकार भाव प्रकट होने लगे। किसी राजाने वक्षःस्थलसे जनेऊ उठाकर विलासपूर्वक अपने कन्धेपर रग्ब लिया मानो वह यह कहना चाहता था कि हे विद्याधर राजपुत्रि ! देखो हमारा ३५
१. म. गृहन्तीभिः ।