________________
१७१
-- स्वयंवरायोजनम् ।
तृतीयो सम्मः श्रियः, श्रीदत्ततनयागमनं प्रतीक्षमाणाः क्षोणोपतयः क्षणमासांचक्रिरे ।
६ १०५. तावता च तमःस्तोममेचककचभारचितमणीचक्रनिचयनिर्भरपरिमलनिपतितन निखिलयुबतिसाम्राज्यचिह्नन नोलातपत्रेणेव पट्पदपटलेन परिवृताम्बरा, त्र्यम्बकानयनदहनदग्धमदनपुनर्जीवनदक्षान्कटाक्षानायराग जलधिजठरपरिप्लव मानपार्थिवहृदयमत्स्यजिघृक्षया दिशि दिशि नोलजुवलयदलदामनिमिता वागुरामित्र प्रशारयन्ती, प्रियसखोसंलापसमयनिर्गताभिरमलदशन- ५ किरणकन्दलोभिश्चन्द्रातपमिव दिवापि विपमशरसाहायकाय गंपादयन्ती, बदनकमलविकासभङ्ग
स्ववाहाविजयभागावली विजयप्रशस्तिस्तथा वाचालिन मुसरित वदनं वनं येषां नः बन्दिनिवारण, अभिनन्दिता श्रीपां ते, श्रीदत्ततनयागमनं गन्धर्वदत्तागमनं प्रतीक्षमाणाः क्षोगीपत यो राजानः क्षणमलकालपर्यन्तम् आसाञ्चक्रिरे तस्थुः 'दयायासश्च' इत्याम् ।
०५. तावतेति-तावता च कालेन गन्धर्वद तो प्रत्यदृश्यत इति कर्तुकर्मसंबन्धः । अथ तामेव १० विशेषयितुमाह-तमःस्ताम इति-तमास्ताम इव तिमिरसमृद्द इन मंचकः कृष्णा यः कचभारः केशसमूहस्तस्मिन् खचितः संलमा यो मणीचकनिचयः पुष्पसमूह स्तस्य निभरपरिमलेन सातिशयसौगन्ध्येन नियसितं झमित नेन, निखिलयुपतानां समस्तसीमन्तिनीनां साम्राज्यस्य चिह्न तेन नीलातस्त्रेणेव नीलच्छत्रेणेव षट्पदपटलन भ्रमरसमूहन पनि व्यापितमम्बरं गगनं यया सा, त्र्यम्बकेति-व्यम्कस्य शिवस्य नयनदहनेन नेवानलेन दाधी भस्मीकृत यो मदनो मारस्तस्य पुनर्जीवने दक्षाः समस्तान् कटाक्षान् ककरान् १५ अक्षयोऽधिनाशी यो सग एक जलधिः प्रातिपारावास्तस्य जरे मध्ये परिप्लवमानाः समन्तातरतीय पार्थिव हृदयमस्या नृपतिचित्तपाठीनास्तेषां जिघृक्ष या गृहीनुमिच्छया दिशि विशि प्रतिदिशं नोलकुवलयदलदाममिनीलारविन्ददलमाल्यनिर्मिता रचितो धागुरां जालं प्रसारयन्तीव प्रक्षिपन्तीन, प्रियसखीति-प्रियसखीभिः सह संलापो वार्तालापस्तस्य समय निर्गतास्ताभिः अमलदशनकिरणकन्दलीभिर्विमलदतदोधितिकन्दलीभिः दिवापि दिवसऽपि विषमशरसाहायकाय मदरसाहाय्याय चन्द्रातपं चन्द्रिका संपादयन्तीद २० रचयन्तीय, बदनैति-वदनकमलस्य मुखारविन्दस्य विकासः समुलासस्तस्य मङ्गो विनाशस्तस्य भयेन
.... --
भुजाओंकी विजय प्रशस्तियोंस जिनके मुख शब्दायमान थे ऐसे बन्दीजन, उनकी लक्ष्मीका अभिनन्दन कर रहे थे । इसप्रकार श्रीदत्तकी पुत्री के आगमन की प्रतीक्षा करते हुए राजा लाग क्षण एकवटक उसी समय उन्ह आताहुइवह गन्यवदत्ता दिखा।
६१.५. जो अन्धकार के समूह के समान श्याम केशपाश में लगे हुए पुष्पसमूहको २५ ।। सातिशय मुगन्धिस गिरे, एवं समस्त स्त्रियों के साम्राज्य के चिह्नस्वरूप नील छत्रके समान । दिखनेवालं भ्रमर समूहसे आकाटाको व्याप्त कर रही थी। जो महादेवक नेत्रानलस जले कामदेवको पुनर्जीवित करने में दक्ष कटानोको प्रत्येक दिशा में चला रही थी और उससे
मी जान पड़ती थी माना कभी नष्ट नहीं होनेवाले गनरूपी सागरके मध्यमें नैरनेवाले राजाओंके हदयरूपी मच्छों को पकड़नकी इच्छासे प्रत्येक दिशामें नील कुवलय दलकी ३० मालाओंसे निर्मित जाल ही पसार रही थी। जो प्रिय सखियांक साथ वातालाप करते समय निकली हुई दाँतों को निमल किरणावलोसे ऐसी जान पड़ती थी मानो कामदेवकी सहायता करनेके लिए आकाशमें चाँदनीको ही पहुँचा रही हो। मुखरूपी कमलके विकास के भंगसे
१. ३०
मणिकुम्भव। २. । 'पार' नास्ति ।:प० दिन ।