________________
गधचिन्तामणिः
[ ५० ४ गन्धर्वदत्तायाःरत्नमरीचिजालपुनरभिहितोत्तरच्छदानि,द्विगुणितस्तबरकोपधानाधिष्ठितपृष्ठभागानि निरतिशयवितरणकौशलशिक्षाकृते कृतमहीतलावतरणेनेव पश्चादवस्थितेन पारिजातपादपेन पल्लवितकान्तीनि, दिगन्ततटप्रतिहतिपरिक्षुभ्यदात्मीययशःक्षीरोदपूरोदरोत्पतितफेनपटलपाण्डुरेण समुत्तम्भितमाणिक्य
मयदण्डधारितेन रोहणगिरिशिखरावतरदमृतकरमित्रेण धवलातपत्रेण तिलकितोपरिभागाणि परा५ क्रमपराजयप्रणतैरिव पञ्चाननरञ्चितपादानि सिंहासनान्यधिवसन्तः, समन्तादा धूयमानरनिल.
वलदरितारक मलदलनिवरसुच्छायैश्चामरकलापैः कलितोज्झितहरिन्मुखाः, परस्परसंघट्टनजन्मना भूषणमणिशिजितेन तदङ्गसङ्गकौतुकानुबन्धेन गन्धर्वदतामाह्वद्भिरिवावयवैराविकृतशोभाः, संभावनासमभ्यधिवर्गीयमाननिज भुजविजयभोगावलोवाचालितवदनन्दिभिरभिनन्दितपार्श्व खचितानि पानि नैकरत्नानि विविधमण यस्तेषां मरीचिजालेन किरणकलापेन पुनरभिहित: पुनरुक १० उत्तरच्छदो येषां तानि, द्विगुणितस्तचरकाणि द्विगुणितस्तबरकवस्त्रसहितानि यान्युपधानानि समाध्यायः
( 'तक्रिया इति हिन्दीभाषायां प्रसिद्धम्' ) तैरधिष्टितः सहित: पृष्टभागो येषां सानि, निरतिशयं निरुपमानं यद्वितरणकौशलं दानकोशलं तस्य शिक्षायाः कृते समभ्यासाय कृतं महीतलावताणं येन तथाभूतेनेव पश्चात् पृष्टतोऽवस्थितन विद्यमानेन पारिजातपादपेन कल्पवृक्षेण पल्लविता वृद्धिंगता कान्तिर्येषां तानि, दिगन्ततटेपु
काष्टान्ततीरेपु प्रतिहत्या प्रतिधातेन परिक्षुभ्यत क्षोमं प्राप्नुवद् यदात्मीय स्वकीयं यशः कीर्तिस्तदेव क्षीरोदः १५ क्षीरसागरस्तस्य पूरोदरापूरमध्यादुष्पतितं यत्फेनपटलं डिण्डीरपिण्डस्तद्वापाण्डुरं तेन, समुत्तम्भितेन समु
स्थापितेन माणिक्यमयदण्डन रखमयदण्डेन धारितं तेन, रोहणगिरिशिखरात अवतरन्योऽमृतकरश्चन्द्रस्तस्य मित्रं सदृशं तन धवलातपण सितातपवारणेन तिलकितः शोमित उपरिभागो येषां तानि, पराक्रमस्य पराजयन प्रणता नम्री भूप्तास्तैरिव पञ्चाननैः सिंहै: अञ्चिताः पादा येषां तानि तथाभूतानि सिंहासनानि
हरिविष्टाणि अधिवसन्त: 'उपान्वध्यावसः' इत्याधारस्य कर्मत्वम् , समन्तात्परित आधूयमानैराकीयमाणः २० अनिलेन वायुना चलन्ति यानि असितेतरकमलानि शुक्लसरसिजानि तेषां दलानां निचयः कलिकासमूह
स्तदरसुचछाया येषां तैः चामरकलापालन्यजनसमूहः कलितोज्झितानि प्रस्तोन्मुमानि हरिन्मुखानि दिक मुखानि येषां तैः, परस्परं संघटनारसंघाताजन्म यस्य तेन भूषणमणीनां शिक्षितमन्यनशब्दस्तेन तस्या अङ्गसङ्गे ग्रत्कौतुकं कुतूहलं तस्यानुबन्धस्तेन गन्धर्वदत्ताम् आह्वयद्धिरिवाकारयद्भिरिव अवयवैः प्रतीकैः
आविता प्रकटिता शोमा येषां ते, संभावनायाः समभ्यधिकास्तैराशाधिकः, गीयमाना या निजभुजयोः २५ अनेक रत्नोंकी किरणावलीसे जिनके चादर पुनरुक्त हो रहे थे। दुहरे स्तवरकके
तकियोंसे जिनके पृष्ठ भाग सुशोभित थे। अत्यधिक दानकी कुशलता सिखलानेके लिए ही मानो पृथिवतल पर उतरकर पीछे की ओर स्थित पारिजात वृक्षसे जिनको कान्ति बढ़ रही थी। दिशाओंके अन्तिम तट पर आघात लगनेसे क्षभित अपने यश
रूपी नीरसागरके मध्यसे उछले डा नसमूहकं समान सफेद ऊपर खड़े किये हुए ३० माणिक्यनिर्मित दा ढमें लगे, एवं रोहणगिरिको शिखरसे उत्तरते हुए चन्द्रमाके मद्देश सफेद
छत्रसे जिनका ऊपरित नभाग व्याप्त था और पराक्रमसे पराजित होनेके कारण नम्रीभूतकी तरह दिखनेवाले सिंहासे जिनके पाये सुशोभित थे। सब ओरसे दुलनेवाले एवं वायुसे हिलते हुए सफेद कमलकी कलिकाओंके समूह के समान कान्निवाले चामरीके समूहसे वे राजा लोग
दिशाओंको आच्छादित कर छोड़ रहे थे । परस्परके संबटनसे उत्पन्न भूषणमें लगे मणियोंकी ३५ झनकारसे जो उसके शरीरके समागमके कौतुकसे गन्धर्व दत्ताको मानो बुला हो रहे थे ऐसे अवयवोंसे उनकी शोभा प्रकट हो रही थी। संभावनासे अधिक गायी जानेवाली अपनी
१. म. पाण्डुरेण । २. म० समन्तादथूपमानः ।