________________
Ve
१६८
गद्यचिन्तामणिः
[१०२-१.३ गम्धवदत्ताया:निर्मातृहदशम, कमपि वोणावादनाला निर्माणामाः।
5 १०२. ततश्चायमाज्ञया राज्ञः समाहूय चाण्डालम् 'चतुरुदधिमेखलायां मेदिन्यामनन्यसाधारणेन वीणावादननैपुण्येने पल्लवितपरिवादिनीपाण्डित्यगर्वा गन्धर्वदत्तां मम दुहितरमध
रयिष्यति यस्त्रैवणिकेषु तस्येयं दारा इति नगरे पटुतरं पटहमाताडयताम्' इति तत्कर्मणि ५ दक्षमादिक्षत् ।
१०३. अनन्तरमन्त्यजेन तदाजावर्तसितशिरसा तथैव ताडिते पटहे तत्क्षणेन क्षणदापगमविसृमरमिहिरमरीचिसहनरसहजतेजःपरिवृतहरितः समसमयचलदलघुबलभरविनमदनिभरणजिनेश्वरमिव जिनेन्द्रमिव जगत्त्रयश्लाघनीयं लोकत्रयप्रशंसनीयम् , उमयन समानम्, महनीयन प्रशंसनीयेन निर्माणतिशयविशेषेण रचनातिशयविशेषेण विस्मापितं निर्मातृहृदयं रचयितृचेतो येन तम् ।
१०२ ततश्चायमिति- ततश्च तदनन्तरं च अयं श्रीदत्तः राज्ञः काशङ्गारस्य भाज्ञया आदेशेन चण्डाल घोषणाकर्तारम् समाहूय समाकार्य 'चतुरुदधयो चतुःसागर मेखला रशना यस्यास्तस्यां मेदिन्यां माम् अनन्यसाधारणेन विशिष्न वीणावादने विपनीचादने नैपुण्यं चातुर्य तेन पल्लवितो वृद्धिंगतः परिवादिनीपाण्डिस्यगर्यो वीणाचैदुष्यदी यस्यास्तां गन्धर्वदत्ताम् एतनामधेयां मम दुहितरं पुत्रीम्
अधरिष्यति पराजेयते यः कोऽपि त्रैवरिकेपु बामणादिवत्रयजातेपु तस्ययं दाराः स्त्री, इतीस्थं नगरे १५ पटुतरम् उच्चस्तरं पटहं पाद्यम् आताडयताम् , इति तस्कर्मणि घोषणावितरणकायें दर्श समर्थ जनम् ___आदिक्षत् आज्ञपयामास ।
६१०३ अनन्तरमिति ~अनन्तरं तदनु, तदाज्ञया श्रीदत्तादेशेन , वर्तसितं विभूषितं शिरो यस्य तेन तथाभूतेन अन्त्य जेन चाण्डालेन तथैव यथादेशं पटहे बकायां ताहिते सति, तरक्षणेन तस्कालेन
भूभुजो राजानः समेत्य समागत्य समन्तात् परितः आसीना उपविष्टा या नानाजनपदजनता बैकराष्ट्रजन२० समूहास्ताभिर्जनितः समुत्पादितः संमर्दो यस्मिन् तत्, सर्वतः परितः लम्बमानैः स्रसमानमुकासर
सहस्रेमौक्तिकमालासहरमण्डितं शोभितम्, स्वयंवरमणिमण्डपिकाया स्वयंवररत्नास्थानस्य मध्यम् मध्यरुक्षन् अधिरूढा बभूवुः । अथ भूभुजो विशेषणान्याइ-क्षणदेति-क्षणदाया रजन्या अपगमे विगमे प्रत्यूष इति श्रावद् विसमराः प्रसरणशीका ये मिहिरमरीचयः सूर्यरश्मयस्तत्सहचरेण तस्सदृशेन सहज
तेजसा स्वाभाविकप्रतापन परिवृता हरितो दिशो येस्ते, समेति-समसमयं युगपञ्चलन योऽलघुबलभरो २५ था। जिनेन्द्र भगवान् के समान तीनों लोकोंमें प्रशंसनीय था और श्रेष्ठ रचनाके अतिशय विशेषसे वह बनानेवाले लोगोंके हृदयको भी आश्चर्यमें डाल रहा था।
६१०२. तदनन्तर श्रीदत्तने राजाकी आज्ञासे घोषणा करने में निपुण चाण्डालको बुलाकर आदेश दिया कि चार समुद्ररूप मेखलाको धारण करनेवाली पृथिवीमें अपने अनुपम
वीणावादनके कौशलसे वीणाविषयक पाण्डित्यके गर्वको वृद्धिंगत करनेवाली हमारी पुत्री ३० गन्धर्वदत्ताको ब्राह्मण, क्षत्रिय और वैश्य इन त्रिवर्णके लोगोंमें जो भी पराजित कर देगा उसीकी यह स्त्री होगी इस तरह नगर में जोरदार भेरी बजा दी जाये।
१०३. तदनन्तर श्रीदत्तकी आज्ञासे सुशोभित शिरको धारण करनेवाले चारडालके द्वारा उसी प्रकार भेरी ताडित होनेपर तत्काल राजा लोग आ आकर सब ओर बैठे हुए नाना
देशोंकी जनतासे जिसमें भीड़ हो रही थी तथा जो सब ओर लटकने वाली मोतियोंकी हजारों ३५ मालाओंसे सुशोभित था ऐसे मणिमय स्वयंवरमण्डपके मध्यमें आ बैठे। आनेवाले राजाओंने प्रातःकालके समय फेलनेवाली सूर्यको किरणोंके सदृश अपने स्वाभाधिक तेजसे दिशाओं
१. म० नैपुणेन ।