________________
गयचिन्तामणिः [१००-1 गन्धर्षदत्तायाःकाम्बरताम्बूलपरिवादिनीप्रमुखपरिबर्हपाणिभिस्तरुणीभिर्वहिणोभिरिव पयोदपक्तिरभिसंवृता निभृतेतरगगनेचरपृतनाभिरक्षिता क्षणादन्तरिक्षण विमानमारुह्य धरदर्शितपोतदर्शनोत्तालहर्षचित्तेन श्रीदत्तेन समं गत्वा राजपुरो शिथिये।
१०१. ततः श्रीदत्तोऽपि गन्धर्वदत्तायाः समागमननिमित्तावबोधेन दुर्लीलतस्वान्तो ५ विधाय बन्धुसमष्टि काष्टाङ्गारमप्युम्हारपुरःसरमनुज्ञापयन्ननुगणलग्ने प्रक्रम्य यथाक्रमं कतु
भर्मरत्न रजत जातनिर्माणं, निन्दितनिलिम्पग्रामणीसभाशोभं भासुरानन्त रत्नरतम्भजम्भमाणप्रभाप्रतानवितानीकृतयामिनीप्रसङ्गं प्रान्तलम्बितबहुगुण हरितकम्बलयवनिकावरणं 'भ्रमराचान्तोद्वान्त
तालवृन्तं व्यजनं कन्दुक गन्दुकम् अम्बरं यस्यं ताम्बूलं नागवल्लीदलं परिवादिना वीणा यंपा द्वन्द्वः ताः प्रमुखा ये तानि तुच्छेतराणि महान्ति शुकादिप्रमुखानि परिबर्हाणि उपकरणानि पाणिपु यासां ताभिरतरुणीमिअहिणीमिरमिसंघृता वेष्टिता पयोदपवितरिव घनमालेव निभृतेतराश्चञ्चला या गगनेचरपृतनास्तामिरभिरक्षिता प्राता क्षणाद अन्तरिक्षण गगनेन विमानं व्योमयानम आरुह्याधिष्टाय धरण विद्याधरेण दुर्शितस्य प्रकटितस्य पोतस्य दर्शने नोत्तालहर्ष समुष्कटानन्द चित्तं यस्य तेन श्रीदत्तन ससं साधं गत्वा राजपुरी तनामनगरी शिनिये श्रितवती।
६१.१ ततः श्रीदत्तोऽपोति-ततस्तदनन्तरं श्रीदत्तोऽपि गन्धर्व दत्तायाः खगाधिपसुतायाः २५. समागमननिमित्तावत्रोधेन समागम हेतुविज्ञानेन बन्धुसमष्टिं परिजनसमूह दुर्ललितं स्वान्तं यस्थास्ता हत्फुिल्लमानसां विधाय कृत्वा काष्टाङ्गारमपि तात्कालिकनृपतिमपि उपहारपुरस्सरं प्राभूतपूर्वम् अनुज्ञापयन् सूचयन, अनुगुणलग्ने शुभमुहूर्तं यथाक्रम क्रममनतिक्रम्य कर्तुं विधातुं प्रक्रम्य प्रारभ्य कमप्यनिर्वचनीयं वीणावादनमण्डपं परिवादिनीवादनास्थानगृहं निर्मापयामास रचयामास । अथ तस्यैत्र
विशेषणान्याह-मर्मरत्नरजतैः स्वर्णमणिरूप्यकर्जातं निर्माणं यस्य तम्, निन्दिता गर्हिता निलिम्पग्रामण्य २० इन्द्रस्य समाशोभा समितिसुषमा येन तम्, भासुरानन्तरत्नस्तम्भैदेदीप्यमानापरिमितमणिमयस्तम्भजम्भ
माया वर्धमाना या प्रभा कान्तिस्तस्याः प्रतानेन समहन वितानीकृतः गयीकतो यामिनासको निशा. यसरी यस्मिन् तम. प्रान्त समीपे लम्बित दीघांकृतं बहगुणहरितकम्बलयवनिकानां वहसत्रहरिद्वर्णकम्बल नेपथ्यानामावरणं यस्य तथाभूतम् , भास्वादिताः भ्रमरैरलिभिरादावा वान्ता पश्चादुद्वान्ताः प्रकटिता --- .----. ......-... -..
पान और वीण! आदि उपकरणोंको हाथों में धारण करनेवाली स्त्रियोंसे घिरी थी। आते समय २५ धर मन्त्रीने श्रीदत्तका जहाज ज्योंका त्यों दिखला दिया इसलिए उसका चित्त अत्यन्त हर्षित हो उठा था।
६१०१. अनन्तर श्रीदत्तने गन्धर्वदत्ताके आगमनका कारण बतलाकर अपने समल बन्धुजनोंको प्रसन्नचित्त किया और काठांगारको भी उपहार आदि देकर उससे आज्ञा
प्राप्त की। तत्पश्चात् अनुकूल लग्नमें क्रमसे बनवाना प्रारम्भ कर कोई अद्भुत वीणा३० बादन मण्डप बनवाया । उस भण्डयका निर्माण स्वर्ण, रत्न तथा चाँदीसे हुआ था।
वह इन्द्रकी सभाकी झोभाको तिरस्कृत कर रहा था । देदीप्यमान अनन्त रत्नमय खम्भोंकी चढ़ती हुई कान्तिके समूहसे उसमें रात्रिका प्रसंग मन्द पड़ गया था। उसके प्रान्तभागमें अनेक गुणोंसे युक्त हरे रंगके कम्बलों के परदोंका आवरण पड़ा हुआ था । भौंरोंके द्वारा
१.क०ख० ग० भ्रमरचान्तोद्वान्त ।