________________
- वृत्तान्तः ]
तृतीयो सम्मः
मण्डलमाणिक्य कुण्डलमण्डितश्रवणयुगल मलिचुम्बितविकचकुवलयदीर्घलोचनं विभ्रमलास्यलासिकविलास भ्रूलताननं बिभ्राणा गन्धर्वदत्ता सत्वरं सादरं च तन्मुखदलितमुखेः सभाजनैर्ददृशे ।
१०० ततश्च तामुत्तमाङ्गस्पृष्टविसृष्टमहीपृष्ठां तिष्ठन्तीं खेचरेन्द्रः सादरमा श्लिष्य 'पुत्रि, श्रीदत्तेनास्माकं कुल क्रमागता मंत्री । गात्रान्तरस्थं मामेत्र तावदमुं मन्येथाः । कन्ये, जनकस्तेवायं जननी चास्य गृहिणी गृहाणामुना प्रयाणे मतिम् | अलं कातर्येण | गगनेचराणां ५ राजपुरी किं न भवनद्वारसमा ।' इति सानुनयं समभ्यधत्त । सापि यथाज्ञापयति' इति सबाष्पवदना पितरो बन्धुजनं च प्रणम्य परिष्वज्यापृच्छय तुच्छेतरशुकशारिकाचामरतालवृन्तकन्दुवंशो यस्य तत् विमलांगुजालेन निर्मलकिरणकलापेन लङ्गितमतिक्रान्तं कपोलमण्डलं गण्डस्थलं याभ्यां तथाभूतं ये माणिक्यकुण्डले रलमयकर्णाभरणे ताभ्यां मण्डितं शोभितं श्रवणयुगलं कर्णयुगं यस्मिन् तत्, अलिचुम्बिते भ्रमराङ्कितं विकचकुवलये इव विकसितनीलोत्पले इव दीर्घलोचने यस्मिन् तत् विभ्रमलास्यस्य १० सविलासनृत्यस्य लासिका नर्तकी तस्या इव विलासो यस्याः तथाभूता भूलता कुटियारी यस्मिन् तत्, आननं मुखं बिभ्राणा ।
१०० ततश्चेति ततश्च सदनन्तरं घ उमाङ्गेन शिरसा आदी स्पृष्टं पश्चाद्विसृष्टं महीपृष्टं यया तां तिष्ठन्तीं स्थितां तां गन्धर्वदत्तां सादरं सस्नेहम् आलिप्य 'पुत्रि, सुर्वे, श्रीदत्तेन वणिक्पतिना साकम् अस्माकं कुल क्रमागता वंशपरम्परायाता मैत्री अस्तीति शेषः । तावत्साकल्येन 'यावत्तावश्च साकल्यंऽवधी मानेऽवधारणे' इत्यमरः, अमुं श्रीदत्तं गात्रान्तरस्थं शरीरान्तरस्थितं मामेव मन्येथाः जानीहि । कन्यं ! अयं यमानस्तथ जनकः पिता अस्य गृहिणी च तव जननी सवित्री ! अमुना सह प्रयाणे गमने मति बुद्धि गृहाण । कातर्येण दैम्येन अलं पर्याप्तं व्यर्थमित्यर्थः । गगनेचराणां विद्याधराणां किं राजपुरी भवनद्वारसभा
१५
प्रतीहारतुल्या किं न वर्तत इति शेषः । इति सानुनयं सस्नेहं समभ्यधत्त कथयामास । सापीति - सापि गन्धर्वदता, 'यथाज्ञापय वि - यथादिशति तातः' इति सवाप्यं वदनं यस्यास्तादृशी सानुमुखी सती २० माता च पिता चेति पितरौ सौ मातापितरौ 'पिता मात्रा' इति पितृशब्दस्यैकशेषः बन्धुजनं सनामिसमूहं च प्रणस्य नमस्कृत्य परिष्वज्य समालिङ्गय आपृच्छ्यामन्त्र्य च, शुकः कीरः सारिका मदनिका चामरं प्रकीर्णक
१६५
freeती हुई अमृत की धाराके समान आचरण करता था। जिसके कानोंका युगल, निर्मल किरणावलीसे कपल मण्डलको आक्रान्त करनेवाले मणिमय कुण्डलोंसे सुशोभित थे। जिसके नेत्र भ्रमरोंसे चुम्बित खिले हुए नील कमलोंके समान दीर्घ थे और जिसकी अकुटिरूपी लता २५ हाव-भावरूपी नर्तकी के विलास के समान जान पड़ती थी ।
$ १००. तदनन्तर गन्धर्वदत्ता पृथिवीपर मस्तक टेककर खड़ी हो गयो । राजा गरुड़वेगने उसका आलिंगन कर बड़े प्रेमसे कहा कि - 'पुत्रि ! श्रीदत्त के साथ हमारी कुलपरम्परासे चली आयी मित्रता है। तू इसे दूसरे शरीर में स्थित मुझे ही समझ | बेटी ! यह तेरा पिता है और इसकी स्त्री तेरी माता है । तू इसके साथ जाने की बुद्धि कर । भय करना व्यर्थ हैं । ३० विद्याधरों के लिए राजपुरी क्या मकानके द्वारके समान नहीं है।' गन्धर्वदत्ता भी 'जैसी आज्ञा हो' यह कह साश्रुमुखी हो माता-पिता तथा बन्धुजनों को प्रणाम कर, आलिंगन कर तथा सबसे पूछकर विमान में आरूढ हो श्रीदत्त के साथ आकाशमार्गसे चल पड़ी और क्षणभर में राजपुरी पहुँच गयी । उस समय जिसप्रकार मयूरियों से मेघपंक्ति घिरी होती है उसीप्रकार वह गन्धर्वदत्ता भी अत्यधिक तोता-मैना, चामर, पंखें, गेंद, वस्त्र, ३४
१. क० ख० ग० जनकश्च तवायम् । २. क० गृहाणाधुना ।