________________
१६२
गरचिन्तामणिः
[ ६ गन्धर्वदत्तादतुच्छप्रयाणपरिच्छदे चढूंषि चरितार्थीकुर्वति, सर्वथाभवत्तरुणीविप्रयोगे विधुरयति प्रेमान्धबन्धुजनमनांसि, मांसलपटवासगन्धे वाणरन्ध्र नीरन्ध्रयति, समधिकधवलोष्णीषवारबाणधारिणा गृहीतकनककोक्षेयकवेत्रष्टिना निरहुंकारभयपलायितसत्त्वसार्थविभक्तपुरोभागेन प्रवयसा प्रतीहारलोकेनाधिष्ठिताग्रस्कन्धस्य बन्धुरभूषणमणिमहःप्रचविद्युदुद्योतद्योतितवियतः स्फुटितमन्दार५ दामकामुकमधुकरनि कुरुम्बविलुलितालकस्य परस्परपरिहासकथाप्रसङ्गस्फुरितहसितकुसुमिताधररुचकस्य महतः स्त्रैणस्य मध्ये महीभृदाज्ञया समायान्ती, परिचयातिप्रसङ्गसंक्रान्तैविजयार्धशिख
प्रतिकाष्टं समागच्छन् योऽतुच्छः प्रचुरः प्रयाणपरिच्छदः प्रस्थानमामग्रीसंचयस्तस्मिन् चक्षुषि दर्शकानां नयनानि चरितार्थीकुर्वति सफल यति सति, सर्वथा सर्वप्रकारेण भवन जायमानो यस्तरुणीविप्रयोगो
गन्धर्वदत्ताविरहस्तस्मिन् प्रेमान्धानि च तानि अन्धुजनमनासीति प्रेमान्धबन्धुजनमनांसि विथुस्यति सति १० दुःखीकुर्वाणे सति, मांसलः परिपुष्टो यः पटवासगन्धः सुगन्धितर्ण गन्धस्तस्मिन् वाणरम्धं नासाविवरं
नीरन्ध्रयति, निश्छिद्रीयति सति, समधिकवलौ धवलतरी यावष्णीषवारवाणी शिरोवेष्टनकंचुको तयोर्धारिणा तेन गृहीतं कनककोग्रवनधी सदनमण्डी येन तेन, निरहवारस्य भयन पलायितो यः सत्वसाथः प्राणिसमूहस्तेन विभक्तः पुरोभागो यस्य तेन प्रवयसा स्थविरेण प्रतीहारलोकेन कञ्चकोजनेन
अधिष्ठितो युक्तोऽग्रस्कन्धोऽग्रप्रदेशों यस्य तस्य, बन्धुरभूषणानां मनोहरामरणानां मणयो स्नानि तेषां १५ महाप्रचयस्तेजःसमुहः स एव विद्यदुयोतस्तढिरप्रकाशस्तेन घोतितं प्रकाशित वियद् व्योम येन तस्य
स्फुटितानि विकसितानि यानि मन्दारद्रामानि कल्पवृक्षमाल्यानि संपां कामुका अमिलापुका ये मधुकरा भ्रमरास्तेषां निकुरुम्मेण समूहेन विलुलिता अलकाश्चूर्णकुन्तला यस्य तस्य, परिहासकथाया नर्मवार्तायाः प्रसङ्गेन स्फुरितं प्रकटितं यद् हसितं तेन कुसुमितं पुष्पितम् अधररुचकम् अधरबिम्वं यस्य तस्य, महतो विपुलस्य स्त्रैणस्य स्त्रीसमूहस्य मध्ये महीभृदाज्ञया राजादेशेन समयान्ती समागच्छन्ती गन्धर्वदत्ता सत्वरं । सशैघ्र सादरं च तन्मुखे तद्वक्त्रे वलितं म्रोटितं मुखं पां तथाभूतैः सभाजनैः पारिषदः दहशे हटा अथ तस्या एव विशेषणान्याह-परिचयेति-परिचयातिप्रसङ्गेन परिचयाधिक्येन संक्रान्तमिलितैः विजयाध
.-
----..-.---.. ........
नेत्रोंको चरितार्थ कर रही थी। जब सदा के लिए होनेवाला गन्धर्वदत्ताका वियोग प्रेमान्ध वन्धुजनोंके हदयको दुःखी कर रहा था और जब सुगन्धित चूर्णकी बहुत भारी सुगन्धि
नासिका विवरको निश्छिद्र कर रही थी-व्याप्त बना रही थी तब राजाकी आज्ञासे गन्धर्व२५ दत्ता आयी और सभाके लोगोंने शीव्रता और आदर के साथ उसकी ओर मुख फेरकर उसे
देखा । वह गन्धर्वदत्ता उस बहुत भारी स्त्री-समहके बीच आ रही थी जिसका कि अग्रभाग अत्यन्त सफेद साफा और वारबाणको धारण करनेवाले. स्वर्णमय तलवार और छडीको ग्रहण करनेवाले, तथा अत्यन्त कठोर हुंकारके भयसे भागते हुए प्राणियोंसे जिसे आगे खाली मैदान दिया गया था ऐसे वृद्ध प्रतीहार जनोंसे अधिष्ठित था । नतोन्नत आभूषणों में लगे हुए मणियों३० के तेजःसमूहरूपी बिजलीके प्रकाशसे जिसने आकाशको प्रकाशित कर रखा था। खिली हुई गन्दारकी मालाओंके इच्छुक भ्रस के समूहसे जिसके आगेके बाल अस्त-व्यस्त हो गये थे
और पारस्परिक हास-परिहासकी कथाओंके प्रसंगसे प्रकट मन्द हास्यसे जिसके अधर बिम्ब फलोंसे युक्त-जैसे जान पड़ते थे। वह गन्धर्व दत्ता उस समय परिचयको अधिकनासे संक्रान्त,
१. क. विद्युदुद्योतितवियतः।