________________
ध
रायां
सर
-नान्तः]
नृतीयो लम्भः विकसितकमलमुखे चन्द्रमुखीमुखावलोकनरागादिव सरागे रवी समासीदति, सीदति दुहितविरहकातर्येण धारिणीहृदये, हृदयज्ञे च राजि 'राजीवलोचने, सुलोचनानां जननस्थानमुत्सृज्य गरितामिवान्यत्र सरणं किमु सांप्रतिकम् । अतो न सांप्रतमेवं तव वैक्लव्यम्' इत्युदोर्य हरति धारिणीमनःखेदम्, सोऽपि श्रीदत्त: खेचरेन्द्रान्तिकममन्दादरादुपसरन्नुत्तमाङ्गचुम्बिताम्बुराशिरशनः सविनयं तस्थौ । तावता च जातास्थाः 'कन्यकायाः प्रस्थानलग्नः प्रत्यासन्नः' इति मुहर्मुहरू- ५ नमोहुतियाः।
५.९, अथ सत्वरपरिजनचरणसंघट्टनरणिते श्रवांसि बधिरयति, प्रतिदिगं ग़मागच्छ
क्षप
बेला
फुटेप
वेगम्
सरीर
चिरां शन
स्तरण
मुग्यं यन तस्मिन् , चन्द्रमुख्या गन्धर्वदत्ताया मुखस्वावलोकन रागः प्रेमातिशयस्तस्मादिव सरागे सप्रेमणि पक्ष सलाहित्य खो दिनकरे पूर्वोदधिवेलां पूर्वसागरतटीं समासीदति समागच्छति सति, दुहितृविरहेण पुत्रीवियोगेन यत्कात यं भी तेन धारिणी हृदये राजीचेतसि सीदति दुःखमनुभवति सति, हृदयज्ञेच १० राजीहृदयविशे च राज्ञि गरुडवेगे राजीवलोचने, हे कमलनयने, सुलोचनानां नारीणां जननस्थानं जन्मधाम उत्सृज्य त्यक्त्वा सरितामिव नदीनामिव अन्यत्र सरणं गमनं किमु सांप्रतिकम् आधुनिकम् । अतो न एवम नेन प्रकारेण तव चैकलव्यं वैचिस्यं न सांगतं न युक्तम्, इति उदीर्य निगद्य धारिणीमनःखेदं राजीहृदयदुःखं हरति सति, सोऽपि श्रीदत्तः अमन्दादराष्प्रचुरसन्मानात खेचरेन्द्रान्तिक विद्याधरधरापतिसमीपम उपसरन् गच्छन् उत्तमान शिरसा चुम्बित। अम्बुराशिरशना मही यन तथाभूतः सन् सविनयं सप्रश्रयं १५ यथा स्यात्तथा तस्थी। तावता च तावरकालेन च जाता आस्था येषां ते समुत्पत्नप्रत्यय देवज्ञाः 'कन्यकाया गन्धर्वदत्तायाः प्रयाणलग्नः प्रस्थानसमयः प्रत्यासन्नी निकटस्थः' इति मुहर्मुहुः भूयो भूय ऊचुः।
दभिः
मानः
एव
वार्ता
--
भूत
णेऽपि लानां
६९९. अथ सत्वरेति-अथानन्तरं सरवरा: सशैध्या ये परिजना परिवारजनास्तेषां चरणानां पादानां संघट्टनं विमदनं तेन समुत्परणितं शब्दस्तस्मिन् धवांसि श्रोत्राणि बधिरयति सति प्रतिदिशं २०
-
---
-
परोर
काके शल घर
खिल हुए कमलके समान मुखको धारण करनेवाला लाल लाल सूर्य पूर्व समुद्रके तटपर आ गया। उस समय वह सूर्य ऐसा जान पड़ता था मानो चन्द्रमुखी-गन्धर्वदत्ताको देखने के गगसे ही मराग-प्रेमसहित (पक्षमें लाल-लाल) हो गया था। धारिगीका हृदय पुत्रीके विरहकी कातरतासे दुखी होने लगा, और उसके हृदयकी बात जाननेवाले राजा 'हे कमललोचने : नदियों के समान त्रियोंका जन्म स्थान छोड़कर अन्यत्र जाना क्या आजकी २५ यान है ? इसलिए तुम्हें इस प्रकार बेचैन होना योग्य नहीं है' यह कहकर उसके मनका खेद दूर करने लगे। उसी समय वह श्रीदत्त भी बहुत भारी आदरसे विद्याधराधिपनि राजा गमड़वेगके समीप आया और पृथिवीपर मस्तक टेक विनयपूर्वक खड़ा हो गया। इतने में ही श्रद्धा को धारण करनेवाले ज्योतिषी बार-बार कहने लगे कि कन्याके प्रस्थानका समय निकट आ पहुँचा है।
६९९. तदनन्तर जब शीघ्रतासे युक्त परिजनोंके चरणों के संघट्टनसे उत्पन्न हुआ शब्द कानोंको वहिरा कर रहा था। जब प्रत्येक दिशासे आनेवाली प्रस्थानकालिक प्रचुर सामग्री
भी थेवी
या।
१. ख. 'जातास्थाः पदं नास्ति।