________________
x
गद्यचिन्तामणिः
[ ९८ विजयार्ध
निवसन्तं तं नभश्चराधिपमधिकभक्तिः समुद्वोक्ष्य संमदभरदुर्भरं वपुः समुद्वोढुमपारयन्निव घरायां पतन्सप्रश्रयं प्राणसीत् । खेचरेन्द्रोऽपि रुचिरां दशनज्योत्स्नां निःसरन्त्याः सरस्वत्याः पुरःसरafrofia दर्शनधरितजलधररवगाम्भीर्येण कुशलपरिप्रश्नादिचतुरोपचारगर्भेण मधुरतरेण स्वरेण 'सायात्रिकं संभाव्य समुचितकशिपुभिः समग्रमेनं संपाद्य पुनरानय' इति घरमब्रवीत् ।
$ ९८. अथ घरम्य सवनि वर इदायमूख्यचूडामणिरुपलाल्यमानः क्षपामपि तत्रैव क्षप यित्वा प्रभात एव प्रसरन्त्यां गन्धर्वदत्तायाः क्षितितलप्रयाणवार्तायाम्, तन्मुखकान्तिजिते कांदि - शोक इव मन्दतेजसि गते चन्द्रमसि उडुगणेऽप्युडुपतिपराजयादिव तिरोदधति, पूर्वादधिवेलां
ܕ
1
कर्णने, प्रतिबिस्वनिभेन प्रतिकृतिव्याजेन सेवरेन्द्रवृन्दारकाणां विद्याधरधरावल्लभश्रेष्टानां किरीटेषु मुकुटेषु, नेत्रेण च नयनेन च मित्रगा श्रीदत्तवैश्यपतिशरीरं निवसन्तं तं नमश्वराधिपं विद्याधर नरेन्द्र गरुडवेगम १० अधिक मक्तिरुएकटानुरागः समुद्रक्ष्य समवलोक्य संमदमरेण हर्षभरेण दुर्भरं दुःखेन धर्तुं शक्यं वपुः शरीरं समुद्रोढुम् धर्तुमपारयन्निव जरायां पृथिव्यां पतन् प्राणंसीत् नमश्चकार । खेचरेन्द्रोऽपि गरुडयेगोऽपि रुचिरां मनोहरां निःसरत्या निर्गच्छन्त्याः सरस्वत्या वाण्याः पुरःसरदीपिका मित्र असरदीपिकामिव दशनदन्तकौमुदीम् दर्शयन् प्रकटयन् अधरितं तिरस्कृतं जलधराणां घनानां स्वस्य गर्जनस्य गाम्भीर्य येन तेन चतुराणामुपचारश्वतुरोपचारः कुशलपरिप्रश्नादिश्चतुरोपचारो गर्ने यस्य तेन तथाभूतेन मधुरतरेण १५ अतिशय मधुरंण स्वरेण त्राचा सांयात्रिकं पीतवणिजं संमान्य सस्कृत्य समुचितकशिपुभिः योग्यानवस्त्रादिभिः समयं संपूर्ण संपाद्य एवं पुनरानय इति घरं सनामामात्यम् अग्रवोत् ।
भति-अथ परस्य मन्त्रिणः सद्मनि गृहे वर इव जामातेव उपलाल्यमानः सेव्यमानः अग्रम् करण्यचूड़ामणिवैश्यशिरोमणिः श्रीदत्तः क्षपामपि निशामपि तत्र धरामात्यभवन एव क्षपयवा व्यपगमय्य प्रभात एवं प्रत्यूष पुत्र गन्धर्वदत्ताया गरुडवेगसुतायाः क्षितितले प्रयाणस्य वार्ता २० तस्यां भूतगमन प्रवृत्तौ प्रसरन्त्यां सत्याम् तस्या गम्बदशाया मुखकान्त्या वदनसुषमया जितः पराभूत
स्तस्मिन् अतएव कांदिशीक एवं भयद्भुत इव मन्दतेजसि क्षीणप्रकाशे चन्द्रमसि गते सति, उडुगणेऽपि नक्षत्रनिचयेऽपि उडुपतिपराजयादिव चन्द्रपराभवादिव तिरोदधति अन्तर्हिते भवति विकसितं कमलानां
के वचन सुनने में प्रतिबिम्ब के बहाने विद्याधर राजाओंके मुकुटोंमें, और नेत्रसे मित्रके शरीर पर निवास कर रहा था । विद्याधरोंके राजा गड़वेगको देखकर श्रीदत्तको भक्ति उमड़ पड़ी २५ और उसने पृथिवीपर पड़कर बड़ी विनयसे उसे नमस्कार किया | पृथिवीपर पड़ते समय बह ऐसा जान पड़ता था मानो हर्षके भारसे दुर्भर शरीरको धारण करनेके लिए असमर्थ ही हो गया था । राजा गरुडवेगने भी निकलनेवाली सरस्वतीके आगे-आगे चलनेवाली दीपिका के समान दाँतों की सुन्दर कान्ति दिखलाते हुए मेघगर्जना के गाम्भीर्यको निरस्तवाले एवं कुशल प्रश्न आदि चतुर जनोंके उपचारसे युक्त अत्यन्त मधुर स्वरसे श्रीदत्तका सन्मान कर धर ३० मन्त्री से कहा कि इन्हें योग्य भोजन तथा वस्त्र आदिसे सत्कृत कर फिर लाओ ।
ई ६८. अथानन्तर धर मन्त्री र श्रीदत्तका वरके समान सत्कार हुआ। रात्रि भी उसने बहीं बितायी। प्रातःकाल होते-होते यह बात सर्वत्र फैल गयी कि गन्धर्वदत्ताका प्रथित्री reat ओर प्रयाग होनेवाला है । गन्धर्वदत्ता के मुखकी कान्निसे पराजित होनेके कारण हो मान जिसका तेज फीका पड़ गया था ऐसा चन्द्रमा भयभीत के समान कहीं चला गया३५ अस्त हो गया । नक्षत्रोंका समूह भी नक्षत्रपति -- चन्द्रमाका पराजय देख तिरोहित हो गया ।
१. ६० ख० ग० 'तं' नास्ति । २. कशिपुभिः
अन्नवस्त्रादिभिः इति टि० ।