________________
- वृत्तान्तः ] तृतीयो लम्मः
१५९ नुचरणधिषणोपसरत्सूर्येन्दुसंदेहमावहतो महतो मण्डपस्य मध्ये स्थितम्, अस्तोकस्नेहभयाक्रान्तस्वान्तैरुनयनपङ्क्तिभिः पक्तिस्थितखचरेन्द्ररजलिकञ्जमुकुलपुजेनेवाभ्यच्यमानम्, अष्टापदसुप्रतिष्ठभृङ्गारकमकुरचमर जतालवृन्तवृन्दग्राहिणीभिर्विग्रहिणोभिरिव तडिल्लतामिललनाभिरभितोऽपि दिग्वधूभिरिव परिवृतम्, महति हरिविष्टरे समुपविष्टमपि विधरश्रवसश्चापकाण्डमकाण्डे दर्शयन्त्या मण्डनपुनरुक्तया कायकान्त्या मण्डपे सर्वस्वतेजसा दिगन्तेषु स्वान्तेन स्वदुहितृविवाहकर्मणि मन्द- ५ स्मितेन सावितसमीहितागतेषु सामन्तेषु कटाक्षपातेन प्रसादावर्जनदीनारसहसूदानेपु श्रवणप्रदानेन नानाजनपदोपसर्पदपसर्पवचः श्रवणेषु प्रतिविम्बनिभेन खेचरेन्द्रबृन्दारककिरोटेणु नेत्रेण मित्रगाने स्ताभिः पिञ्जरिता पिङ्गलवर्णीकृता हरितो दिशा यस्मिन् तस्य, खेचरन्द्रस्य विद्याधरघराबल्लभस्य ग्रानुचरणधिषणा सेवाबुद्धिस्तयोपसरन्तौ समीपमागच्छन्तौ यो सूर्येन्द्र तयोः संदेहं संशयम् आवहतो दधतो महतो विशालस्य मण्डपस्य मध्ये स्थितं समुपविष्टम्, अस्तोकाभ्यां विपुलाभ्यां स्नेहभयाभ्यामरकान्तं १० चित्तं येषां तैः, उगता नयनपछितर्यषां तैः अचं पश्यतिरिष्यथः परिस्थिताश्च ते खचरेन्द्राश्च ते: श्रेणीस्थितविद्याधरेन्द्रः अालय एव कामकलानि कमलकटमलानि तेषां पुनः समूहस्तेन अभ्यय॑मानमि पूज्यमानमिव, अष्टापदस्य सुवर्णस्य सुप्रतिष्टकं तीर्थपात्रं भृङ्गारकः कलशः मुकुरो दर्पणः चमरजो बालन्यजनं तालवृन्तं व्यजनं च तेषां वृन्दस्य समूहस्य ग्राहिण्यस्ताभिः स्वर्णनिर्मितमङ्गलद्व्यधारिणीमिरिति यावत् विग्रहिणीमिः शरीरधारिणोमिः तहिल्लताभिरिव विरवल्लरीभिरिव ललनाभिरङ्गनाभिः अभितोऽपि १५ समन्तादपि दिग्वधूभिरिव कानाकामिनी मिगिन परिक्षत रिलेटिनम, महति विस्तृत हरिविष्टरे सिंहासने समुपविष्टमपि समासीनमपि विष्टस्यवसः पुरन्दरस्य चापकाण्डं धनुर्दण्डम् अकाण्डऽसमय दर्शयन्त्या प्रकटयन्त्या मण्डनपुनरुनया भूषणविरुदीरितया कायकान्स्या देहदीप्त्या मण्डपं, सर्वस्वं तेजः प्रतापस्तेन दिगन्तेषु काष्टान्तेयु, स्वान्तेन चेतसा स्वदुहितुः स्वपुत्र्या विवाहकर्म तस्मिन् , मन्दस्मितेन : आदौ साधितसमीहिताः पश्चादागतास्तेपु कार्य साधयित्वा समागतेषु सामन्तेषु मण्डलेश्वरेषु, कटाक्ष- २० पातेन प्रसाईनावर्जनमानुकूल्यं तेन दीनारसहस्राणां स्वर्णमुद्राणां दानानि तेषु, श्रवणप्रदानेन कर्णदानेन नानाजनपदेभ्यो नैकदेशेभ्य उपसपन्तः समीपमागच्छन्तो येऽपसर्पा गुप्तचरास्तेषां वचःश्रवणेषु गुप्तवार्ता
को पीतवर्ण कर रहा था और विद्याधर राजाकी सेवाकी बुद्धिसे समीपमें आते हुए सूर्य तथा चन्द्रमाका सन्देह उत्पन्न कर रहा था। राजा गरुडवेग उसी विशाल मण्डपके मध्यमें स्थित था । जिनके चित्त बहुत भारी स्नेह और भयसे आक्रान्त थे, तथा २५ जिनके नयनोंकी पंक्ति ऊपरकी ओर उठ रही थी ऐसे पंक्ति रूपसे स्थित अनेक विद्याधर राजा हाथ जोड़े हुए उसके समीप बैठे थे उनसे ऐसा जान पड़ता था मानो वे अंजलिरूप कमलको बोड़ियों के समूहसे उसकी पूजा ही कर रहे थे। स्वर्णनिर्मित ठौना, झारी, दर्पण, चमर और पंखा आदि मंगल द्रव्योको धारण करनेवाली अनेक स्त्रियाँ जो शरीरधारिणी विद्यलताक समान जान पड़ती थीं उसे चारों ओरसे घेरे हुए थी और उनसे ३० वह ऐसा प्रतीत होता था मानो दिशारूप त्रियाँ ही उसे घेरे हों। वह यद्यपि सिंहासनपर बैठा था तथापि असमयमें इन्द्रधनुषको दिखलानेवाली एवं आभूषणोंसे पुनरुक्त शरीरकी कान्तिसे समस्त मण्डपमें सर्वस्व रूप तेजसे दिशाओंके अन्तमें, हृदयसे अपनी पुत्रीके विवाह कार्यमें, मन्द मुसकानसे इष्ट कार्य सिद्ध कर आये हुए सामन्तोंमें, कटाक्षपातसे प्रसन्नताको प्राप्त मनुष्यों के लिए हजारों दीनारोंके देने में कर्णदानसे नाना देशोंसे पास आनेवाले गुप्तचरों ३५
१. मुप्रतिटकम्-तीर्थपात्रम् । २. मण्डपसर्नस्थं म० । ३. क. नानाजनपदोपसर्पवचःथवणेषु ।