________________
१५६
[ ९६ विजयार्ध
निरीक्षण कौतुकादुडुयितुमिवेच्छन्तम् अलङ्घनीयसालश्रृङ्खलावलयेन विशृङ्खल गतिनिरोधाय निगलितायमानम्, सदातन सलिलभर भरितपरिखाचकालवालपयः परिवर्धित मूलतया स्वयमुत्पादितेरिव सकलर्तुकुसुमफलैः समृद्धम्, समृद्धिमय सोधशिखरपिनद्धपताकाग्रपाणिपल्लवेन शशाङ्कमपि कलङ्करहितं संपादयितुमिव संमार्जन्तम् क्वचिद्भिद्यमानपद्यरागमणिमहःस्तब कित वियदन्तरालैरा५ कालिकबालातपारेकामा रचयन्तम् क्वचित्कोक मिथुन विरह वितरणनिपुण किरणापीडगारुडरत्न राशिशङ्कितशर्वरी समागमसंरम्भम् क्वचिज्जाल कितगभस्तिजालस्थगित दिङ्मण्डलैराखण्डलनीलोपलघटिततरकाण्ड प्रसारितभोजनशालास्थलकदलोपलाशसंशीतिसंपादिनम्, सर्वतश्च सविभ्रमं विह
1
चिन्तामणिः
समाप्तिस्तस्य निरीक्षणस्य कौतुकं तस्मात् नयितुमुत्पतितुमिच्छन्तमिवाभिलपन्तम्, अलङ्घनीयोऽनतिक्रमणीय: सालः प्राकारो यस्य तम् अतएव विशृङ्गका स्वच्छन्दा या गतिस्तस्या निरोधाय निवारणाय १० शृङ्खलावलयेन निगलितायमानं निगदितमित्राचरन्तम् सदातनेन सदास्थायिना सलिलभरेण जलसमूहेन
भरितं परिखाचक्रमेव स्वयमण्डलमंबालवाल आवापस्तस्य पयसा जलेन परिवर्धितं मूलं यस्य तस्य भावस्तत्ता तया स्वयं स्वत उत्पादितैरिव कुसुमानि च फलानि चेसि कुसुमफलानि सकलवून निखिल सन्तावृतूनां कुसुमफलानि तैः समृद्धं समृद्धियुक्तम्, समृद्धिमयाः सम्पत्तियुक्ता ये सीधा राजसदनानि तेषां शिखरेष्वप्रभागेषु पिनद्वाः संलग्ना या पताका वैजयन्भ्यस्तासामग्राण्येव पाणिपल्लवः करकिसलय स्तन १५ शशाङ्कमपि चन्द्रमसमपि कलङ्करहितं निर्मलं संपादयितुमिव कर्तुमिव संमार्जन्तं शोधयन्तम्, कचित् कुत्रचिद् भिद्यमानाः खण्डमाना ये पद्मरागमणयो लोहितमणयस्तेषां महसा कान्या स्तबकितानि गुच्छितानि यानि वियदन्तरालानि गगनमध्यानि तैः आकालिकोऽसमयोत्यनो यो बालातपः प्रभातधर्मस्तस्यारंकां शङ्काम् आरचयन्तं कृतवन्तम्, क्वचित् कुत्रापि कोकमिथुनानां चक्रवाकयुगलानां विरहवितरणे विरहपीडादाने निपुणां दक्षः किरणापीडो रश्मिसमूहो येषां तथाभूतानि यानि गारुदरत्नानि नीलमणय२० स्तेषां राशिना शङ्कितः संदिग्धः शर्वरीसमागमसंरम्भो रजनोसमागमनोद्योगो यस्य तम्, क्वचित् कुत्रापि जालकिर्तन कोरकवदाचरितेन गमस्तिजालेन किरणककापेन स्थगितमाच्छादितं दिङ्मण्डलं येस्तैः जालकः कोरके दम्मप्रभेदे जालिनीफले' इति विश्वलोचनः आखण्डलनीलोपलैरिन्द्रनीलमणिभिर्वटितानि यानि तानि कुहिमानि तैः अकाण्डेऽसमये प्रसारितानि विस्तारितानि भोजनशालास्थले भोजनगृह भून ले
इसलिए ऐसा जान पड़ता था मानो आकाशका अन्त देखनेके कौतुकसे उड़ने की इच्छा ही कर २५ रहा था । वह अलंघनीय कोटरूपी सांकलके कड़ेसे युक्त था इसलिए ऐसा जान पड़ता था मानो स्वछन्द गतिको रोकने के लिए बेड़ीसे ही युक्त था। सदा विद्यमान रहनेवाले पानीके भारसे भरे परिखाचक्ररूपी क्यारीके जलसे जड़ोंके वृद्धिंगत होनेके कारण स्वयं उत्पन्न हुएके समान अनायास सिद्ध समस्त ऋतुओंके फूल और फलोंसे समृद्ध था। वह समृद्धिसम्पन्न महलों के शिखर पर लगे हुए पताकाओंके अग्रभागरूपी हस्तपल्लवोंसे चन्द्रमाको भी कलंक३० रहित करने के लिए मानो निरन्तर झाड़ता रहता था। कहीं पर विदीर्यमाण पद्मराग मणियों की कान्ति आकाशका अन्तराल व्याप्त होनेसे असमयमें प्रकट होनेवाले प्रातःकालके धामकी शंका उत्पन्न कर रहा था। कहीं चकवा चकवियोंको बिरहके देनेमें निपुण किरणों के समूह से युक्त गाड़ रत्नोंकी राशिसे रात्रिके समागमकी शंका उत्पन्न कर रहा था । कहीं जालके समान आचरण करनेवाली किरणोंसे दिशाओंको आच्छादित करनेवाले नीलमणि निर्मित
4
१. म० अलङ्घतोयसालम् - २क. संभाजयन्तम् । ३ क समागमनसंरम्भम् ।