________________
वृत्तान्तः]
तृतीयो सम्भा
न्वेषणं ततोऽपि सुखासिकाचिन्तनम्' इति । चिन्तानन्तरममात्यान्तरं नाम्ना घरमाय माम् 'अस्माकमस्ति मित्रं धात्रीतलराजिनि राजपुरे कोऽप्यूरव्यपतिः, एनमधुनैवानय' इत्यभ्यधत्त । अहमपि कार्यपारतन्त्र्यादार्य प्रतायुवमानीतवानस्मि' इति।
६६६. अथ यथावदवगतपोतोपद्रवविरहेण विश्रुतबान्धववियच्चराधोशसकाशसंगमलाभेन च सायानिकः संमदपरवशो धरेण साकमुपसरन्दूरादेव बधिरितश्रवसा तुमुलरवेण सरभसमागच्छे- ५ त्यात्मानमिवाह्वयन्तम्, समन्तादुद्गच्छदतुच्छरत्नांशुप्रांगुतरगोपु रपक्षोपलक्षितमन्तरिक्षावसान
वराणाम् अन्यन पूर्व न दृष्टमित्य दृष्टपूर्व तनानवलोकितपूर्वेण केनापि यूना घटनं मलनं तस्मादपि अनुरूपवरस्यान्वेषणं मागणं ततोऽपि सुखसिकाचिन्तनं सुखनिवासध्यानम्' इति । चिन्तानन्तरं राज्या सह विचारानन्तरम् अन्योऽमात्योऽमात्यान्तरस्तं सचिवान्तरं नाम्ना धरं धरनामधेयं सचिवान्तरम् माम् आय आकार्य 'धात्रीतलराजिनि महीतलशोमिनि राजपुरे राजपुयाँ नगयों कोऽपि ऊरच्यपतिश्यपतिः अस्माकं १० मित्रमस्ति, एनं वैश्यपतिम् अधुनैव सद्यः आनय' इत्यभ्यघत्त कथयामास । अहमपि धरोऽपि कार्यपारतन्त्र्यात् आयं भवन्त वनयिरवा, पवमनेन प्रकारंण नौकाशादिप्रदर्शनविधिना आनीतवानस्मि आनिनाय।
६९६. अथ यथावदिति-अधानन्तरम् यथावत् सम्यक् अवगतो विदितः पोतोपद्रवस्य नौकानाशस्य विरही येन तथाभूतः 'तव पोतो न नष्टः किन्तु मायया तारशः प्रकारो दर्शितः' इति ज्ञानयुक १५ इत्यर्थः, बन्धुरेव बान्धवः विश्रुतश्चासौ बान्धवति विश्रुतबान्धवः स एच वियश्वराधीशो विद्याधरनरेन्द्रस्तस्य सकाशस्य सामीप्यस्य संगमलामस्तेन च सांयात्रिकः पोतवणिक् श्रीदत्तः संमदपरवशो हर्रयत्तः सन् 'मुस्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः' इत्यमरः,धरेण विद्याधरसचिवेन साकं सहोपसरन समीपमुप. गरछन दूरादेव निष्यालोकमतन्नामधेयनगरमालोक्य दृष्टा नितरामत्यन्नं व्यस्मेष्टाश्चर्यान्वितो बभूव । अथ नित्यालोकस्य विशेषणान्याह-वधिरितं श्रवणशक्तिरहितीकृतं श्रवो येन तेन तुमुलरवेण उौःशन्देन २० सरभसं सवेगम् आगच्छ इति आस्मानं स्वम् आहुयन्तम् साकारयन्तम् , समन्तात्परित उद्गच्छजिहारि याद्भिरतुच्छरत्नांशुभिर्विशालमणिमरीचिभिः प्रांशुतराणि समुन्नतानि यानि गोपुराणि पुरद्वाराणि 'पुरद्वार तु गोपुरम्' इत्यमरः तान्येव पक्षा गरुतस्तैरुपलक्षितं सहितम् अतएव अन्तरिक्षस्य नमसोऽवसान
पुरुपके साथ सम्बन्ध जोड़ना पड़ता है। उससे भी अधिक अनुकूल वरका खोजना और उससे भी अधिक उनकी सुख-सुविधाको चिन्ता करना है । चिन्ताके बाद ही मुझ धर नामक २५ मन्त्रीको बुलाकर उसने कहा कि पृथिवीतलपर सुशोभित राजपुर नामक नगरमें कोई पद बैश्यपति मेरा मित्र है उसे इसी समय यहाँ लाओ। मैं भी कार्यकी परतन्त्रतासे आपको धोखा देकर इस प्रकार ले आया हूँ |
६६. तदनन्तर जहाज के उपद्वका यथार्थ ज्ञान होने और प्रसिद्ध बन्धुत्वके धारक विद्याधराधिपति गमड़वेगका समागम प्राप्त होनेसे हर्षविभोर होता हुआ श्रीदत्त, धरमन्त्रीके ३० साथ ज्यों ही आगे गया त्यों ही नित्यालोक नगरको देखकर आश्चर्यमें पड़ गया। उस समय उस नगरमें कानोंको बहरा करनेवाला जोरदार शब्द हो रहा था और उससे वह ऐसा जान पड़ता था मानो 'शीव आओ' इस तरह उस श्रीदत्तको बुला ही रहा था! सब ओर उठती हुई विशाल रत्नोंकी किरणोंसे अत्यन्त ऊँचे दिखाई देनेवाले गोपुररूपी पंखोंसे सहित था