________________
- विजयागिरी प्राप्तिः]
नृतीयो लम्मः ऽस्मिन्विजयागिरी किमर्थमस्मदागमनम् इति ।
६ ९४. स किचिदिव स्थित्वा प्रत्यवोचत्-'अयि भोः, श्रूयताम् । इह विश्रुतायां विद्याधरधरायां विविधवृत्तिदानदक्षदक्षिणश्रेण्या श्रेणीभूतपुर ग्रामकान्ते गान्धारविषये योषाजनभूपालोकतिरस्कृतदिनकृदुदयालोको नित्यालोक इत्याख्यया विख्यातः कोऽपि विराजते स्कन्धायारः । तस्य पतिर्गगनेचरकिरीटाविरूढशासनो गरुडवेगो नाम । तस्य च महिषी सकल- ५ गुणमनोहारिणी धारिणो नाम 1 तयोः सुता देहकान्तिव्यामोहितचितभूचित्ता गन्धर्वदत्ता । तस्या जन्ममुहूर्त एव मोहतिकाः ‘कन्येयं मेदिन्यामनन्यसाधारणवीणावादननैपुण्यादेनामतिशयानस्य कस्यचित्कुमारस्य राजपुर्या भार्या भविष्यति' इति व्याहार्षुः ।
शता
सन् सहचरं सहगामिनं रखचरं विद्याधरं खे खरगोचरे विद्याधरवसतो अस्मिन् विजयागिरी अस्मदागमनं किमयं किम्प्रयोजनकम् इति ।
६६४. स किंचिदिवेति-स खवरः किंचिदिव अल्पसमयमिव स्थिस्दा विश्रम्य प्रत्यवोचत्अयि भोः श्रयतामाकर्ण्यताम् । इह विश्रतायां प्रसिद्धायां विद्याधरधराय नमश्वरवसुधायां विविधवृत्तीनां दाने दक्षा या दक्षिण मी मरमा घोषणा पनि कहिरी पुरनामैनंगरनिगमैः कान्ते मनोहरे गान्धारविषये तक्षामजनपदे योपावनभूषाणां ललनाजनालङ्काराणामालोकेन प्रकाशेन तिरस्कृतो दिनदुदयालोकः सूर्योदयप्रकाशो यस्मिन् तथाभूतो नित्यालोक इत्याख्यया नाम्ना विख्यातः प्रथितः कोऽपि विचित्रः स्कन्धावारो राजधानी विराजते शोभते । तस्य स्कन्धावारस्य पतिः स्वामी गगनेचराणां विद्याधराणां किरीटेषु मकुटेप्वधिरूढ़ शासनं यस्य तथाभूतो गरुडवेगो नाम बभूवेति शेषः । तस्य च गरुडवेगस्य सकलगुणनिखिलदयादाक्षिण्यादिगुणमनो हरतीत्येवंशीला धारिणी नाम महिषी कृताभिषेका राझी आसीदिति शेषः । सा च स च इति तो तयोः देहकान्या शरीरसुषमया म्यामोहितं चिसभुवो मदनस्य चितं यया तथाभूता गन्धर्वत्ता नाम सुता बभूवैति योज्यम् । तस्याः सुताया जन्ममुहूर्त एव अनुवेलायामेव २० मौहर्तिका दैवज्ञा इयं कन्या मेदिन्यां धरायां राजपुयां नगर्याम् अनन्यसाधारणमसदृशं यद् वीणावादननैपुण्यं विपञ्चीवादनचातुर्य तस्मात्, एनां कन्याम् अतिशयानस्य पराजयमानस्य कस्यचित् कस्यापि कुमारस्य मार्या मविष्यति इति व्याहामुनिजगदुः ।
इस विजयार्धपर्वतपर हम लोगोंका आगमन किसलिए हुआ है ? साथी विद्याधरने कुछ देर ठहरकर उत्तर दिया कि अये मित्र ! सुनिए ।
२५ ६४. इस प्रसिद्ध विद्याधरोंकी वसुधामें नाना प्रकारकी आजीविकाके देने में समर्थ दक्षिणश्रेणीमें पंक्तिबद्ध नगर और ग्रामोंसे सुन्दर एक गान्धार नामका देश है और उसमें स्त्रियों के आभूपणोंके प्रकाशसे सूर्योदयके आलोकको तिरस्कृत करनेवाला नित्यालोक नामका एक प्रसिद्ध नगर सुशोभित है। विद्याधरोंके मुकुट पर अधिरूढ आज्ञासे युक्त गरुडवेग नाम
का विद्याधर उस नगरका राजा है और समस्त गुणोंसे मनको हरनेवाली धारिणी उसको ३० 'रानी है। उन दोनोंके शरीरकी कान्तिसे कामदेवके चित्तको मोहित करनेवाली गन्धर्वदत्ता नामकी पुत्री है। उसके जन्म समय ही ज्योतिषियोंने कहा था कि यह कन्या पृथिवीपर राजपुरी नगरी में किसी ऐसे कुमारकी स्त्री होगी जो वीणा बजाने विपयक अपनी असाधारण चतुराईसे हमें पराजित कर देगा।
१ क. परग्रामकान्ते । २. स्कन्धावार:-राजधानी इति टि। ३. क. ग. चिनजचिता। ४. क, ३५ ख. ग. वीणावादनप्रावीण्यात् ।
२०