________________
-समुद्रयात्रावृत्तान्स; ] द्वितीयो छम्मः
१५१ मुवाच । स च प्रत्युवाचैनमेतदोयदीनतावोक्षणप्रविजृम्भितकारुण्य इव 'वैश्यवरेण्यस्त्वमशरण्यः कथमरण्यानीमधिशे : दिवस मादपर दो महापालिका र वेदसि पराङ्मुखः । परमतः पश्याम: कार्यम्' इति । अर्यश्रेष्ठोऽपि तथेति हृष्टस्तनिर्दिष्टं क्रमेल कमधिरुह्य सहसा विहायसा ययौ ।
$ ९३. तावता च पुर:समोरणसंचार्यमाणगगनधुनोफेनसंचयेनेव कञ्चुकितं विशदशारदवारिदव्यूहेनेव संनाहितं, नभश्चरतरुणोकुचाभोगच्युतक्षौमोत्तरीयनिचयेनेव, निचुलितमाका- ५ लिकतुषारवारिशोकरक्षोदवर्षेणेव वलक्षितमन्तरिक्षमलक्षयत् । तत्प्रेक्षणेन वैश्यप्रतीक्ष्योऽयं कौतुकाक्षिप्तचेताः 'न चायं क्षीरवारांनिधिर्जललहरीशिखरविहारिडिण्डीरपिण्डः । न हि तत्र नरैगन्तुं
मानः अस्मै जनाय सविस्मयं साश्चर्य यथा स्यात्तथा उदधिवृत्तान्त सागरोदन्तम् उवाच । स चेतिच पूक्तिः पुरुष एनं श्रीदत्तं प्रत्युवाच-एतदीयदीनताया वीक्षणेन प्रविज़म्भितं वृद्धिंगतं कारुण्यं यस्य तथाभूत इव 'वैश्यवरेण्यस्त्वं वैश्यश्रेष्टस्त्वम् अशरण्यः शरण्यरहितः सन् अरण्यानीं महावनी कथमधि- १० वसेः निवासं कुर्याः। न चेदसि परामुखो विमुखस्तहि दिवसमात्रमेकदिनं यावत् अस्मद्गृहे आसिका निवासं गृहाण स्वीकृत। अतः परं पश्चात् कार्य करणीय कार्य पश्यामो विलोकयामः इति । अर्यश्रेष्ठोऽपि वैश्यश्रेष्ठोऽपि अर्य: स्वामिवैश्ययोः' इति विश्वलोचनः तथेति हष्टः सन् निर्दिष्टं संकेतितं क्रमेलकमुष्टम् अधिरुपाधिष्ठाय सहसा अगिति विहायसा गगनेन ययौ जगाम ।
६६३. तावतेति-ताबसा च कालेन पुरःसमीरणेन अग्रचरवायुना संचार्यमाणो यो गगनधुन्या १५ वियद्गङ्गायाः फेनसंचयो डिण्डीरसमूहस्तेन कञ्चुकितमिव व्याप्तमित्र, विशदा धवला ये शारदवारिदा शरस्तुमेघास्तेषां व्यूहेन समूहेन संनाहितमित्र व्याप्तभिव, नमश्चराणां विद्याधराणां तरुण्यस्तासां कुचाभोगात्स्तनप्रदेशाच्युतं यत् क्षामोत्तरीयं तस्य निचयेन निचुलितमिव च्याप्तमिब, भाकालिका असमयोत्पन्ना ये तुषारवारिशीकरा हिमजलकणास्तेषां क्षीदाश्चूर्णानि तेषां वर्षेणेन वलक्षिसं धवलितम् अन्तरिक्षं गगनम् अलक्षयत् । तत्प्रेक्षणेन तदवलोकनेन कौतुकाक्षिप्तं चेतो यस्य कुतूहलाकान्तहृदयः अयं वैश्यप्रतीक्ष्य अरुज २० श्रेष्ठः श्रीदतः अयं दृश्यमानो जललहरीण तोयसराणां शिखरेपु विहारी डिण्डीरविण्डोऽब्धिकफसमूहो यस्य तथाभूतः क्षीरवारानिधिः क्षीरसागरो न च विद्यते। हि यतस्तत्र क्षीरसागरे नरैर्मनुजैर्गन्तुं न
नयनगोचर हुआ । उसके देखनेसे जिसे प्रेम उत्पन्न हुआ था और जो जबरदस्ती उसके पीछेपीछे चल रहा था ऐसे श्रीदत्तने उसे आश्चर्यके साथ समुद्रका वृत्तान्त कहा। इसकी दीनवाके देखनेसे जिसकी दयालुता बढ़ रही थी ऐसे उस पुरुषने श्रीदत्तसे कहा कि अहो श्रेष्ठ वैश्य ! २५ अशरण होकर इस अटवीमें किस कारण रह रहे हो ? यदि आप विमुख न हों तो एक दिन हमारे घर सुखसे निवास कीजिए। फिर इसके आगेका कार्य देखेंगे। श्रीदत्त वैश्य भी 'तथास्तु' कह हर्षित होता हुआ उसके द्वारा बताये हुए ऊँटपर सवार हो सहसा आकाशमार्गसे चल पड़ा।
६६३. वहाँ उसने उस धवल आकाशको देखा जो आगे-आगे चलनेवाली वायुके १० द्वारा विखरे हुए आकाशगंगाके फेनसमूहसे ही मानो व्याप्त था। अथवा शरदऋतुके सफेद बादलोंके समूहसे व्याप्त था। अथवा विद्याधरस्त्रियोंके स्तनतटसे पतित रेशमी ओढ़नीके समूहसे व्याप्त था। अथवा असमयमें होनेवाली तुपारजलके छींटोंकी वर्षासे ही मानो सफेद था । उसे देखनेसे जिसका चित्त कौतुरुके वशीभूत हो रहा था ऐसा चैश्यपति इस प्रकार चिन्ता करने लगा कि 'यह जलकी तरंगोंके शिखरपर विहार करनेवाले फेनके समूहसे युक्त ३५
१. क० ख० ग० लार्यश्रेष्धोऽपि ।