________________
१५०
गर्याचन्तामणिः
[१२ श्रीदत्तवैश्यस्यततश्चायमकितागति तमधिरुह्य कमपि कमनीयोद्देशं द्वीपमविशत् ।।
६.९२. तत्र क्वचिदुपसागरं सिकतिलतले निषण्णः किंचिदिव विषण्णोऽयं पोतवणिग्वरः
'संसारासारभावोऽयमहो साक्षात्कृतोऽधुना । यस्मादन्यदुपक्रान्तमन्यदापतितं पुन: ॥' इति भावयन्पाकविघटितशुक्तिपुटमुक्तमुक्ताप्रकरं धारासंपातपतितकरकनिकरमिव कलयन्५ चलतरङ्गतरङ्गिणीपतितरङ्गपरम्पराविलुठदकठोरकर्कटकावलोकनसकौतुकं कादम्बकादम्बकमप्या
लोकयन्कांचन कालकलां गमयांबभूव । बभूव च तत्र परत्रेव गच्छन्नतुच्छतेजो मनुजः कोऽपि वणिजस्तस्य नयनोचर: । तदवलोकनेन जातसंप्रीति: प्रसभमनुधावन्नुदधिवृत्तान्तमस्मै सविस्मय
.
.............
हिंतश्च तरणिनौंः, संनिदधे च । निकटस्थश्च बभूव कोऽपि अतर्किसायात: उपखण्डो नौकादण्डः। ततश्च
तदनन्तरं च अयं श्रीदत्तः अतर्किता आगतिर्यस्य तं सहसोपस्थितं तं नौकादण्डम् आरुह्य कमप्यज्ञान १० कमनीयोहेशं सुन्दरस्थान द्वीपम् अविशत्।
६६२. तत्रेति-तत्र द्वीपे क्वचित् कस्मिंश्चित्स्थाने सागरस्य समीपमित्युपसागरं सिकताः सन्ति यस्मिन् तत् सिकतिलं तच्च तत्तलं चेति सिकतिलतलं तस्मिन् वालुकामयभूपृष्ठे निषण्ण: स्थितः किंचिदिव मनागिव विषण्ण: खेदखिन्नोऽयं पोतवणिग्वरः श्रीदर इति भावयन् चिन्तयन् । इतीति किम् ।
संसारेति-अधुना साम्प्रतम् अयमेष संसारस्याजवअवस्यासारभावो निःसारता साक्षात्कृतः स्वयमेवाब१५ लोकितः इस्यहो आश्चर्यम् । यस्मा तोरन्यत् कार्यमुपक्रान्तं प्रारब्धं पुनरनन्तरम् अन्यद् भापतितं प्राप्तम् ।
पाकेति-पाकम् परिकामेनीपनि पुसिनि यानि बुरित्युदानि तेभ्यो मुक्तः पतितो मुक्ताप्रकरो मौक्तिकसमूहस्तं धारासंपातेन धोरवृष्टय पतितो यः करकनिकरो वर्षोपलसमूहस्तमिव कलयन् विचारयन् , चलाश्चपलासगा: कल्लोला यस्य तथाभूतो यस्तरंगिणीपति: सागरस्तस्मात्पतिता उच्छलिता ये
तरंगा ऊर्मयस्तेषां परम्परया श्रेण्या विलुरन्तो येडकठोरकर्कटकाः कोमलकर्कास्तेषामवलोकने सकौतुक २० कुतूहलाक्रान्तं कादम्बकानां कलहंसानां कदम्बकं समूह 'निकुरम्बं कदम्बकम्' इति धनंजयः अपि आलोक
यन्पश्यन् कांचन कामपि कालकलां समयमात्रां गमयांबभूव व्यजीगमत् । बभूव चासीच्च तत्र तो परत्रेव अन्य त्रेध गच्छन् भतुच्छ तेजो यस्य विपुलप्रतापः कोऽपि मनुजो मयः तस्य वणिजः श्रीदत्तस्य नयनगोचरो दृष्टिविषयः। तदवलोकनेन तदर्शनेन जातसंग्रीतिः समुत्पन्नस्नेहः प्रसमं बलाद् अनुधावन् पश्चाद्धाव
सकते हैं बाँट ले सकते हैं। उस समय श्रीदत्तकी बुद्धि दयाके अधीन थी-बहुत भारी २५ दयालुतासे उसने नावपर बैठे अन्य साथियोंको उपदेश दिया था । जहाज अन्तर्हित हो गया
और एक मस्तूल समीपमें आ पहुँचा। तदनन्तर अचानक आये हुए उस मस्तूलपर चढ़कर श्रीदत्त रमणीय स्थानोंसे युक्त किसी द्वीप में प्रविष्ट हुआ।
६६२. वहाँ । समुद्र के समीप रेतीले स्थानपर बैठा हुआ जहाजका व्यापारी श्रीदत्त कुछ-कुछ खेदखिन्न होता हुआ विचार करने लगा कि 'अहो! इस समय मैंने संसारकी इस ३० असारताका स्वयं साक्षात्कार कर लिया क्योंकि कुछ प्रारम्भ किया था और कुछ आ पड़ा।
इस प्रकार विचार करते हुए तथा पक जानेके कारण खुली हुई सीपके पुटसे छोड़े मोतियाके समूहको धाराबद्ध वृष्टिके समय पतित ओलोंके समूहके समान समझते हुए एवं चंचल तरंगों से युक्त समुद्रकी तरंगोंमें लोटते हुए कोमल केंकड़ोंके देखने में कौतुकसे सहित हंसोंके समूहको
देखते हुए श्रीदत्त वैश्यने कुछ कालकी कला व्यतीत की। वहाँ विशाल तेजको धारण करने३५ वाला कोई एक ऐसा मनुष्य जो दूसरी ओर जाता हुआ-सा जान पड़ता था, उस श्रीदत्तके
१. म. सिकतिले तले। .