________________
- समुदयात्रावृत्तान्तः ]
द्वितीयो लम्मः
१४९
निश्चेतनगात्रान्यानपात्रप्रध्वंसनात्प्रागेव प्राप्तशोकसागरान्नाविकानालोक्यायमधोती जिनशासने स्वयमपगताधिरपास्तसकलसङ्गश्च भवन्सांयात्रिकः श्रीदत्तो दत्तहस्तावलम्बनः 'किं बत, बालिशा इव भवन्त: क्लिश्यन्ते । किं वा क्लिश्यमानान्न दैवतं क्लिश्नाति । न वा क्लिश्नातु तथाप्यापदागामिनीति मनसिकृत्य शोकवशीभवजनः स्वयमेवात्मानमास्तां भवान्तरे तदात्व एव विपदा घटयति । सर्च कषविषादादविसह्या विपदपरा का भवेत् । अतो न विषादः कार्यः । किं ५ तु धैर्यमविलम्बितमवलम्ब्यताम् । धृतिमन्तो हि निजोपान्तगतां पोडामेव पीडयन्त: परपीडामपि विभजेरन' इति कारुण्याजितमतिरभिदधे। तिरोदधेच तरणिः । संनिदधे च कोऽपि कपखण्डः ।
पोने घूर्णमाने सति भ्रमति सति, कर्णधारस्य नात्रिकस्य यद् वदनं मुखं तस्य ग्लानिनिः श्रीकता नया कण्ठोक्तः स्पष्टप्रकटितो यः पोतविनाशनिश्चयो जलयानविनाशविनिर्णयस्तन निश्चेतनं जडप्रायं गात्रं येषां तान् , यानपात्रस्य नौकायाः प्रध्वंसनं विनाशस्तस्मात् प्रागेव पूर्वमेव प्राप्तो सन्धः शोकसागरो यैस्तान् । नरविकान् नौयायिन भालोक्य इष्टवा, अयमेष जिनशासने विषयार्थे सक्षमी अधीतमेमेत्यधीती जिनशास्त्रा. ध्ययनकुशल इति यावत् , अपगतो नष्ट आधिर्मानसिकन्यथा यस्य तथाभूतः अपास्तस्यक्तः सकलसङ्गो निषिलपरिग्रहो येन तादृशश्च सन् सांयात्रिकः पोतवणिक् 'सांयात्रिक पोतवणिक कर्णधारस्तु नाविकः' इत्यमरः श्रीदत्तस्तन्नामवैश्यपत्तिः दसं हस्तावलम्बनं येन तथाभूतः सन् इतीत्थं कारुण्यावर्जितमतिर्दयाधीनबुद्धिः भवन् अनिदधे जगाद। इसीप्ति किम् । बत इति खेदे भवन्तो बालिशा इवाज्ञानिन इव किं २५ क्लिश्यन्ते दुःखीभवन्ति । किं वा क्लिश्यमानान् दुःस्त्रीभवतो जनान् दैवतं दैवं न क्लिश्नाति न पीडयति । धा पक्षान्तरे न क्लिइनातु न दुःखीभवतु तथापि आपद् भापत्तिः भागामिनी इति मनसिकृत्य निश्चित्य शोकवशीभवन् शोकायत्तीभवन् जनः स्वयमेव आत्मानं स्वम् भास्तां दूरीभवतु मवान्तरेऽन्य. स्मिान्मनि तदारव एव तत्कालमेव विपदा विपत्या घटयति योजयति । सर्वकषशासौ विषादति सर्वकषविषादो निखिलोस्पीडिखेदस्तस्माद् अपरा भिन्ना सविसमा सोढुमशक्या का विपद् मवेत् । न २० कापीत्यर्थः । अतोऽस्मात्कारणात विषादः खेदो न कार्य; । किन्तु धैर्यम् अविलम्बिस विलम्बनं बिना अवलम्व्यता स्वीक्रियताम् । कृतिमन्तो हि धैर्यशालिनी हि जना निजोपान्तगत स्वसमीपायासां पीडामेव पीडयन्तः कदर्थयन्तः परपीडामपि अन्यजनदुःखमपि विभजेस्न विभक्तुं समर्था मवेयुः। तिरोदधे चान्त
समूह के समान जलसे भरा जहाज घूमने लगा । तदनन्तर कर्णधार-केवट के मुखकी ग्लानिसे स्पष्ट कहे हुए जहाज के नाशका निश्चय हो जानेसे जिनके शरीर निश्चेतन-निष्ट हो गये २५ थे तथा जहाजके नष्ट होनेके पूर्व हो जो शोकरूपी सागरको प्राप्त हो चुके थे ऐसे जहाजके अन्य साथियोको देख जिनशासनका अध्ययन करनेवाला श्रीदत्त वैश्य स्वयं मानसिक पीड़ाको दर कर तथा समस्त परिग्रहका त्याग कर हस्तावलम्बन देता हआ उनसे इस प्रकार कहने लगा-अरे बड़े खेदकी बात है, आप लोग मूखों के समान क्यों दुःखी हो रहे हैं ? क्या दुःखी होनेवालोंको दैव दुःखी नहीं करता ? अथवा न भी दुःखी करे तो भी 'आपत्ति आनेवाली 30 है' ऐसा मनमें विचार कर जो मनुष्य शोकके वशीभूत होता है वह स्वयं ही अपने-आपको दूसरे भवकी बात जाने दो उसो भव में तत्काल ही विपत्तिसे युक्त करता है । सर्वकष-सबको नष्ट करनेवाले विषादसे बढ़कर असहनीय दूसरी आपत्ति क्या हो सकती है ? इसलिए विषाद नहीं करना चाहिए। किन्तु शीघ्र ही धैर्य धारण करना चाहिए। क्योंकि धैर्यशाली मनुष्य अपने समीप आयी हुई पीडाको ही पीड़ित करते हुए दूसरेकी पीड़ाको भी विभक्त कर ३५
१. शोकवशी जनः।