________________
-समुन्न यात्रावृत्तान्तः]
द्वितीयो लम्भः योचितपुरुषार्थोऽप्यप्रार्थित एव स्वयमायाति । ततो यतितव्यं वित्ताय' इति विचारानन्तरमखिलान्तरायध्वंसनकृते कृतजिनसपर्याविधिदिहिनदिविधपात्रदानो यानपात्रमारुह्य रत्नाकरमगाहिष्ट, न्यवतिष्ट च निखिलद्वीपोपचितनिःसीमवसुराशिः, अशिश्रियच्च पारावारस्यावारपर्यन्तम् ।
६१. अत्रान्तरे नितान्तजवनपवनपथप्रापितपयोधिपयःसंभारस्थलावशेषितरत्नाकररलनिकरैस्तार कितमिव तारापथमधःप्रकटयन्स्फाटिकदण्डाकारनीरधारावलिधारासंपातः समावि- ५ रासीत् । पुनरुपर्युपरि प्रचुरतरीभवदासारेण स्फाररयेण समीरेण समुल्लासितसलिलनिधिकल्लोलकगस्फालनबलदलितदिनकृतीय तिमिरनिचये सूचीमुखनिर्भेद्ये सति, मन्देतरपरिभ्रमणमन्दरगन्थनिष्ठयोः' इति विश्वलोचनः । विवेको योग्यायोग्यविज्ञानं विनश्यति, अन्यत् किं न भ्रश्यति नश्यति । अपि तु सर्वमेव नश्यति । धनोपचये वित्तसंग्रहे तु लोकद्वयोचितपुरुषार्थेऽपि उभयलोकार्हपुरुषार्थोऽपि अप्रार्थित एवायाचित्तोऽपि स्वयम् आयाति । ततो 'विताय धनाय यतितव्यं चेष्टितव्यम्' विचारानन्तरम् १० अखिलाश्च तेऽन्तरायाश्च तेषां धंसनकृते विनाशाय कृतो जिनस्य सपर्याविधिः पूजाविधियन सः, विहितं सकृतं विविधं नानाप्रकारं पानदानं येन तथाभूतः सन् यामपानं पोतम् आरुय रत्नाकर सागरम अगाहिष्ट प्रविवेश, निखिलद्वीपेषु समस्तद्वीपेषपचितः समर्जितो निःसीमवसुराशिरसंख्यधनराशियेन तथाभृतः सन् न्यवतिष्ट च प्रत्याजगाम च, पारावारस्य सागरस्य श्रवारपर्यन्तम् एतत्तटम् अशिश्रियच्च प्रामोच्च।
६९१. अत्रान्तर इति-अन्नान्तरे एतन्मध्ये नितान्तजवनेन तीनवेगेन पवनपथे गगने प्रापितो या पयोधिपयःसंभारः सागरसलिलसमूहस्तेन स्थलावशेपितस्य रिकीकृतस्य रत्नाकरस्य सागरस्य स्ननिकरा मणिसमूहास्तैः तारकाः संजाप्ता यस्मिस्तत् तथाभूतमिव नक्षत्रनिचयनिचितमिव तारापधं गगनम् अधः प्रकटयन् नीचैर्दर्शयन् स्फाटिकदण्डाकारा नीरधारावलयो यस्मिन् तथाभूतो यो धारासंपात आसारो धोरवृष्टिः समाविरासीत् प्रादुरभूत् । पुनरिति-पुनस्तदनन्तरम् उपर्युपरि अग्रेऽग्रे प्रचुरतरीमवलासारो २० यस्मिन्तेन दो?भवद्धारासंपातेन स्फाररयेण तीयवेगेन समीरेण नभस्वता समुल्लासिताः समुरक्षेपिता ये सलिलनिधिकल्लोला: सागरतरङ्गास्त एव करा हस्तास्तेषामास्फालनबलेन प्रसारणबलेन दलितः खण्डितो दिनकृत् सूर्यो येन तस्मिन् तिमिरनि चये ध्वान्तसमूहे सूचीमुखनिर्भये प्रगाढे सति मन्देवरं सोनं परिभ्रमणं जाता है अथवा और क्या नहीं नष्ट होता। इसके विपरीत धनका संचय रहने पर दोनों लोकोंके योग्य पुरुषार्थ भी बिना प्रार्थना किये ही स्वयं आ जाता है। अतः धनके लिए यत्न करना २५ चाहिए। इस प्रकार के विचार के अनन्तर समस्त विघ्नोंको नष्ट करने के लिए जिसने जिनेन्द्र भगवानकी पूजा की थी और नाना प्रकार के पात्रों के लिए दान दिया था ऐसा श्रीदत्त जहाज पर बैठकर समुद्र में प्रविष्ट हुआ और समस्त द्वीपोंमें असीम धन राशिका संचय कर लौट आया । लौटते समय वह समुद्र के इस तटके समीप आया ।
६६१. इसी बीचमें स्फटिकके दण्डके समान बड़ी मोटी जलधाराओंके समूहसे युक्त ३० मुसलधार वर्षा होने लगी। उसी समय समुद्रका समस्त जल तोत्र वेगसे आकाशमें पहुँच चुका था और स्थलमें समुद्र के रत्नोंका समूह ही शेष रह गया था उससे ऐसा जान पड़ता था मानो ताराओंसे युक्त आकाशको वह नीचे ही प्रकट कर रही हो । सूचीमुखसे दुर्भेद्य-धनघोर अन्धकारका समूह फैल गया। उससे ऐसा जान पड़ता था मानो पुनः पुनः ऊपर-ऊपर धाराबद्ध वृष्टिको अत्यन्त प्रचुर करनेवाले एवं तीत्र वेगसे युक्त वायुके द्वारा समुद्रकी लहरे रूप जो हाथ ३५ ऊपर की ओर उल्लसित हो रहे थे उनके संचालन के बलसे सूर्य नष्ट ही हो गया था। समुद्रका
१. क० ख० ग. विविध पदं नास्ति । २. क. 'मन्थ' पदं नास्ति ।