________________
१०
१४०
· गद्यचिन्तामणिः [८५-८६ जीवंधरकुमारस्यतपाणिः पाणौ कुर्वन्निव प्रभावश्रियं शिलोच्चयादिव केसरिकिशोरः स्यन्दनादवरोह । प्रणनाम च सविनयं पितरं मातरं च प्रेमसंभारेण । संभावयामास संमुखमागतं गाढालिङ्गितेन प्रौढवचसा मुग्धहसितेन स्निग्धनिरीक्षणेन शिरःकम्पनेन करप्रसारेण च यथाप्रधान प्रथमानहृदयबन्धं बन्धुवर्गम् । पुननिसर्गचतुरः प्रणामाञ्जलिं पुरःपुजितं' नियुञ्जानः स्यन्दनयुग्यांश्च विश्रमाय प्रश्रयशालिपरिजनं विशन्वेश्मोदरमादरकातर्यादुदश्रुमुख्या प्रस्नविन्या जनन्या निर्तितनीराजनविधिरारुरोह हृच्छल्यविधानेन विद्विषां प्रेमबन्धेन बन्धूनां लावण्यातिशयेन पण्यनारीणां गुणगरिम्णा गुणलुब्धानां हृदयं सविलासनिवासेनासनस्य मध्यं च ।
८६. अथ प्रथितयशसा तेजसां निधिना पुत्रेण पवित्रतपसां योग्यादहं कुतो भाग्यात्पुत्रपमास्यप्रधानैर्दत्तः पाणियस्य तथाभूतः प्रमावलियं प्रमावलक्ष्मी पाणौ कुर्वजिव हस्ते विदधदिध शिलोचयापचंता केसरियशोद व
हायन्दनाद् रथाद् अवरोह समवत्ततार । सविनयं यथा स्यातथा प्रेमसंभारेण प्रीत्युबेकेण पितरं गग्धोत्कटं मातरं तस्पली च प्रणनाम नमश्चकार । संमुखमागतं प्रश्रमानो हृदयबन्धो यस्य तयाभूतं बन्धुवर्ग स्नेहिसमूह यथाप्रधानं गाढालिङ्गितेन प्रगाढाइलेपेण, प्रौढवचसा प्रकृष्टत्रचनेन, मुग्धहसितेन सुन्दरहास्येन, स्निग्धनिरीक्षणेन स्नेहाल्पविलोकनेन, शिर:कम्पनेन
मुर्धचालनेन करप्रसारण च, संमावयामास सच्चकार च । पुनरनन्तरं निसर्गचतुरः प्रकृतिविदग्धो जीवंधरः, १५ प्रणामाञ्जलिं प्रणामायाजलयो यस्य तथाभूतं पुरापुञ्जितमने संगतं प्रश्रयशालिपरिजनं विनयविशोभि
सेवकसमूह स्यन्दनयुग्यांश्च स्थवाहांश्च विश्रमाय नियुक्षानो समाज्ञपयन्, वेश्मोदरं भवनमध्यं विशन् , आदरकातर्यात् उदश्रमुख्या साश्रुवदनया प्रस्नविन्या क्षरस्कुचया जनम्या निर्वतितो नीराजनविधिर्यस्य सथाभूतोऽयं जीवंधरो हृदि शल्यस्य विधानं तेन चेतःशल्यसमुत्पादनेन विद्विषां शत्रुणा, प्रेमबन्धन
बन्धूनां स्नेहमाजाम्, कावण्यातिशयेन सौन्दर्याधिश्येन पण्यनारीणां रूपाजीवानां गुणगरिम्णा गुणगौरवेण २० गणेष लब्धास्तेषां गुणज्ञानां हृदयं चेतः सविकासश्वासी निवासश्च तेन सविकासनिवासेन भासनस्य विष्टरस्य च मध्यम् आस्रोह ।
६८६. अथेति-अथानन्तरं पितरि जनके पवित्रं तपो येषां तेषां पवित्रतपश्चारिणी योग्यात्
हाथका सहारा दिया जिससे वे प्रभावरूप लक्ष्मीको हाथमें करते हुए के समान जान पड़ते
थे। उन्होंने रथसे उतरकर प्रेमातिरेकसे विनयपूर्वक पिता और माताको नमस्कार किया। २५ तथा जिनके हृदयका बन्धन प्रसिद्ध था ऐसे सम्मुखागत बन्धु वर्गमें किसीको गाढ़
आलिंगनसे, किसीको प्रौद वचनोंसे, किसीको सुन्दर हास्यसे, किसीको स्नेह-भरी दृष्टिसे, किसीको शिर हिलानेसे, और किसोको हाथ पसारनेसे जो जैसा प्रधान था उस तरह सत्कृत किया। तदनन्तर स्वभावसे ही चतुर जीवन्धर कुमारने प्रणाम करने के लिए हाथ जोड़कर
आगे खड़े हुए विनयावभासी परिजनोंको रथके घोड़ोंको विश्राम करानेकी आज्ञा दे महलके ३० भीतर प्रवेश किया। वहाँ आदरकी कातरतासे जिसका मुख हर्षाश्रुओंसे व्याप्त था तथा जिसके स्तनोंसे दूध झर रहा था ऐसी माताने उनकी आरती उतारी। तदनन्तर वे हृदय में शल्य करनेसे शत्रुओंके हृदयपर, प्रेमके बन्धनसे बन्धुओंके हृदयपर, सौन्दर्य की अधिकतासे वेश्याओंके हृदयपर और बिलासपूर्ण स्थितिसे आसनके मध्यभागपर आरूढ हुए।
६ ८६. तदनन्तर 'प्रसिद्ध यशके धारक तथा तेजके भाण्डाररवरूप इस पुत्रसे मैं पवित्र
१.म० प्रणामालिपुर:पुज्जितम् ।