________________
गद्यचिन्तामणिः
រដ
[ ८३-८४ जीवंधरकुमारस्य
मिश्रैमित्र इवांशुभिर्मुषितदोषास्पद राजदीप्तिः, निष्प्रत्यूहसमीहितसिद्धिरेध्वानमन्तरालबहुलं लच यन्नप्यविदितपरिश्रमा, क्रमेण पराक्रमकराकृष्ट्या म्युद्गच्छतां पुरोकसामतुच्छरभसाङ्घ्रिसंघट्टकेः काश्यपपृष्ठं काष्ठाङ्गारं च कम्पयन्कटकनिकट माटोकते स्म ।
८४ पुनः पराक्रमपुनरुक्त प्रेक्षणीयं पुराभ्यन्तरमाश्रयन्तं वोरश्रिया अभिनववर मादरादा५ लोकयितुमागतम्, आगमनपारवश्येन सूस्तकेशहस्तविन्यस्तवामहस्तम्, हस्ताङ्ग ुलिनखमयूखपुनरुदीरितचिकुरपल्लवापीडम्, शिथिलित नोवीप्रदेशनिहितापरपाणिपल्लवं पल्लवितरागादागतं कामिवाचतो रागोऽरुणिमा येषां तैः अनारतं निरन्तरम् अजहती वृत्तिर्येषां तैः सङ्गमजहद्भिरित्यर्थः, अवयवैरिव मित्रैः, अंशुभिः किरणैः मित्र इव सूर्य इव मुषिता समपहृता दोषास्पदराजस्य दुर्गुणस्थाननृपस्य काष्ठाङ्गारस्येति यावत, दीप्ति: शोभा येन सः, सूर्यपक्षे मुषिता दोषास्पदस्य रानिगोचरस्य राशन्द्रस्य दीसिर्येन सः, निष्प्रत्यूहा निर्विघ्ना समीहितसिद्धिर्यस्य सः, भन्तरालेन बहुल मिय्यन्तराष्ठ१० बहुलं दूरम् अध्वानं मार्ग लचयन्नपि भविदितः परिश्रमो येन सः क्रमेण क्रमशः पराक्रम युव करस्तेनाकृष्टिस्तथा, अभ्युद्गच्छतt संमुखमागच्छतां पुरौकसां नगरनिवासिनाम् भतुच्छरमसास्तीबदेगा येऽधिसंघट्टका पदाधातास्तैः काश्यपीठष्ठं महीपृष्ठं काष्टाकारं च कम्पयन् कटकमिकटं राजधानीसमीपम् भाटीकते स्म समाजगाम ।
८५. पुनः पराक्रमेति - पुनरनन्तरं पराक्रमेण शबरविजयरूपेण पुनरुकं भूयो भूयो यथा १५ स्यात्तथा प्रेक्षणीयो दर्शनीयस्तं पुराभ्यन्तरं मगराभ्यन्तरमाश्रयन्तं वीरश्रिया वीरलक्ष्म्या अभिनववरं नूतनपतिम् जीवंधरम् भवरात् भाछोकयितुं वष्टुमागतम् अबलारूपं नारीमयम् असंख्यमपरिमितम् अनङ्गबलं स्मरसैन्यं प्रतिप्रदेशं स्थाने स्थाने प्रत्यदृश्यत । अथ तस्यैव विशेषणान्याह – आगमनस्य पारवश्यं समुत्कण्ठाजनिता विवशता तेन, स्रस्ते बन्धनोन्मुक्तत्वादधोलम्बिते केशहस्ते केशपाशे विन्यस्तः स्थापितो वामहस्तो येन तत् हस्तासीनी करकरशाखाना नखमयूखैर्नखररश्मिभिः पुनरुदीरिताश्चिकुर पलवा२० पीड़ाः केशकिललयशेखरा यस्य तस् शिथिकिते उम्मुक्तबन्धनप्राये नीवीप्रदेशेऽधोवस्त्रप्रन्थिस्थाने निहितः स्थापितोऽपरपाणिपल्लवो येन तत्, अतएव पल्लवितरागाद् वृद्धिंगतप्रीत्या आगतं कामिजन. की दीप्तिको अपहृत कर लेता है उसी प्रकार जीबन्धरकुमारने भी सर्वप्रथम युद्ध की सफलतासे जिनका राग - प्रेम बढ़ रहा था और जो निरन्तर साथ न छोड़ने से अपने अंशोंके समान जान पड़ते थे ऐसे मित्रों से दोषास्पद - अनेक अवगुणोंके स्थान राजा-कारकीदीप्तिको २५ अपहृत कर लिया था । निर्विध्न मनोरथको सिद्धि हो जानेसे बहुत लम्बा मार्ग लाँघनेपर भी
उन्हें परिश्रमका अनुभव नहीं हो रहा था । और क्रम-क्रमसे पराक्रमरूप हाथ के स्वींचने से ही मानो सामने आते हुए नगरवासियोंके अत्यधिक वेगयुक्त चरणोंके आघातसे वे पृथिवीतल तथा काष्ठाङ्गार दोनोंको कम्पित कर रहे थे ।
३५.
के
८४. तदनन्तर पराक्रम के द्वारा पुनः पुनः दर्शनीय, नगर के भीतर आते हुए वीरलक्ष्मी३० नूतन पति जोबन्धरकुमारको आदरसे देखनेके लिए जगह-जगह अनेक स्त्रियोंका मह समूह इकट्ठा हो गया जो कामदेव की असंख्य सेना के समान दिखाई देता था । शीघ्र आनेको विवशतासे उन स्त्रियोंके केशपाश खुल गये थे और उन्हें संभालने के लिए उनपर उन्होंने अपना बायाँ हाथ रख छोड़ा था। हाथकी अँगुलियोंके नखोंकी किरणोंसे उनके केशों में गुँथे हुए पल्लवों के समूह पुनरुक्त हो रहे थे । ढीलीं नीवीके स्थानपर उन्होंने अपना दूसरा हाथरूप
१. म० समीहितसिद्धे । २. ० ख० म० पराक्रमकरकुष्टः । ३. कटकनिकटं पत्तनसमीपमिति टिप्पणी । ४. क० ख० ग० अभिनवपरम् ।