________________
-
गचिन्तामणिः
[ ८२ जीवन्धरकुमारस्य - पुरः खमणिरिव वोरचूडामणिः कुमारः । पुनरकरोच्च तेषामयमधिज्यधन्वा अवसि ज्याधोषमुरसि शरासारं मनस्यावेगं चक्षुषि देगतिक मविजिनालान चकेडयां रथकटशां च ।
८२. एवमस्मिन्वीरदिनकरे व्यापारितकरे युगपदेव व्योमव्यापिभिर्वलक्षीकृतदिङ्मुखैः शिलीमुखैमयूखैरिव खण्डितैरन्धकारपिण्डैरिव गोधनलुण्टाकानां शिरोभिरधोऽवतोणरास्तीर्णायामरण्यभुवि, बालातपौघ इव कूलंकषे प्रवहति शोणितसरित्प्रवाहे, समास्तोम इव निहतध्वस्तावशिले पापिष्ठे जने' निजशौर्यधनेन गोधनमुत्सृज्य गिरिगह्वरमाश्रिते, विश्रुतो वीर: कुमारोऽपि 'मारितैः किमेतैर्मुधा कार्य सिद्धे सति । कामं यान्तु काका इव वराकाः' इति विचार्य निजशौर्याप्रेरिता रथधुर्यस्य ज्येष्टरथस्य तुरगप्रष्टा अश्वश्रेष्ठा यस्य तथाभूतः, वीरचूड़ामणिः शूरशिरोमणिः कुमारः
काष्ठाकारबलस्य काष्टाङ्गारसैन्यस्याधिक्षेपेण पराजयेन क्षीबा मतास्तेषां क्षेपीयो मटिति प्रतिसरतां १० संमुखमागतानां वनमोको येषां तेषां वनेचराणां पुरोऽने खमणिरिव सूर्य इव । पुनर करोच्चेति--
पुनरनन्तरम् अधिज्यं समौर्वी धनुर्यस्य तथाभूतोऽयं जीवंधरः तेषां बनौकसां अवसि कर्ण ज्याघोषं प्रत्यञ्चानादम्, उरसि वक्षसि शरासारं बाणवृष्टिं मनसि चेतसि आवेगं व्याकुलतां चक्षुषि नयने वेगविक्रमेण विजिता पराभूता अलातचक्रस्पेढया यया तां रथकट्यां च स्यन्दनसमूहञ्च ।
६८२. एयमिति-एवमनेन प्रकारेण अस्मिन् वीरदिनकरे बोरसूर्ये व्यापारितौ करौ हस्तौ पग्ने १५ व्यापारिता: कराः किरणा अस्य तथाभूते सति, युगपदेव व्योम च्याप्नुवन्तीत्येवंशीलैः वलक्षीकृतानि
धवलीकृतानि दिछमुखानि यैस्तैः शिलीमुखैर्बाणैः मयूखैरिव किरणैरिव खण्डितैश्छिन्नैः अन्धकारपिण्डैरिव तिमिरस्कन्धैरिव गोधनस्य लुण्टाकास्तेषां गोधनापहारिणां शबराणाम् अधोऽवतीरधापतितः शिरोभिः अरण्य भुवि बनवसुधायाम् आस्तीर्णायामाच्छादितायां सस्याम बालातपौव इव प्रातधर्मसमूह इब
कूलंकषे शोणितसरित्रवाहे रुधिरापगापूरे प्रवहति सति तमःस्तोम इव तिमिरसमूह इच निहताच २० वस्ताश्चेति निहतध्वस्ता मारितपीद्धिसास्तेभ्योऽवशिष्टः शेषस्तस्मिन् पापिष्टे पापीयसि जने निजशौर्यधनेन स्वशूरत्ववित्तेन सह गोधनमुत्सृज्य त्यवरवा गिरिगह्वरं पर्वतकन्दरम् आश्रिते सति प्रपलाय्य गिरिगुहास्वतहिते सतीत्यर्थः विश्रुतः प्रसिद्धो वीरः कुमारोऽपि जीवकस्वाभ्यपि 'कायें सिद्धे सति मुधा निधयोजन मारितः पतैः किं प्रयोजनम्, काका इव वायसा इव एते वराका दयनीयाः कामं यथेच्छ यान्तु गच्छन्तु'
न्धरकुमार काष्ठांगारकी सेनाके तिरस्कारसे उन्मत्त एवं शीघ्र ही सामना करनेवाले वन
वासी-भीलोंके सामने जा प्रकट हुए। प्रकट होते ही प्रत्यंचासहित धनुषको धारण करने • वाले जीवन्धरकुमारने उन भीलोंके कान में प्रत्यंचाके शब्दको, वनस्थलमें बाणोंकी वर्षाको,
मनमें घबराहटको और नेत्रोंमें वेग तथा पराक्रमसे पराजित अलातचक्रके द्वारा स्तुत्य रथसमूहको प्रकट कर दिया।
६८२. इस प्रकार वीररूपी सूर्य जब अपने कर एवं हाथरूपी किरणोंको व्याप्त कर आ रहा था तब एक ही साथ आकाशव्यापी दिशाओंके अग्रभागको शुक्ल करनेवाली किरणोंसे
खण्डित अन्धकारके समूह के समान, आकाशव्यापी एवं दिशाओंके अग्रभागको शुक्ल करनेवाले बाणोंसे खण्डित गोधनके लुटेरे-भीलोंके शिरोंने जब नीचे उतरकर वनकी सुधाको व्याप्त कर दिया। प्रातःकालिक घामके समूह के समान किनारोंको घिसनेवाला खूनको नदी
का प्रवाह जब बहने लगा और अन्धकारके समूहके समान नष्ट-भ्रष्ट होनेसे बाकी बचे पापी3. भील जब अपने पराक्रमरूप धनके साथ-साथ गोधनको छोड़कर पर्वत की गुफाओंमें जा छिपे तब प्रसिद्धिको प्राप्त हुए जीवन्धरकुमार भी कार्य सिद्ध होनेपर व्यर्थ ही मारे हुए इन
१. क० ख० पापिष्ठजने।