________________
- ८० मिल्लजिगीषया प्रस्थानं च] - द्वितीयो लग्भः श्रा तीक्ष्णतेजसि प्रस्थाय तरसा प्रयाति, भाविविजयविवरणचतुरेण सहचरेण समीरेण समर्पितरहसीब रथे मनोरथादपि जविनि व्रजति, तत्राविधरयधावत्स्यन्दनचक्रस्य वक्राभिघातेन भूभृतां चक्रे शक्रातिशायिशक्तिप्राग्भारकुमारनिरीक्षणभीत्येव प्रसभं प्रकम्पमाने, प्रह्वीभावविमुखेषु शाखिषु शत्रुष्विव सद्य समुद्धृतेषु, समुत्तास्तियिपिविलोकन भयचकितचेतसि चलितशिरसि प्रसूनापोडं सनीडभवदितरभूव्हनिकरे वितोयं किसलयाञ्जलिबन्धेन प्रकामं प्रणमतीव प्रेक्ष्यमाणे, क्षीणप्राय- ५ प्राणानां निषादानां विषादं वितन्वदशुभचिह्नमलाय मुहुर्मुहुराविरभूत् ।
८१. प्रादुरभूच्च भूरितरवल्लोविर्तानां पल्लीमभ्येत्य पल्लविततेजाः पर्याकुलितपाकसत्त्वः सत्त्वरसारथिचोदितरथधुर्यतुरगप्रष्ठः काष्ठाङ्गारबलाधिक्षेपक्षीबाणां क्षेपीयः प्रतिसरतां वनोकसां करणेच्छया, तीक्ष्णं तेजो यस्य तिग्मप्रतापे प्रस्थाय सरसा वेगेन प्रयाति सति, मावि विजयस्य विवरणे चतुरस्तेन भविष्यद्विजयप्रकटीकरणनिपुणेन सहचरेण सहगामिना समीरेण घायुना समर्पितं प्रदत्तं रहो १० वेगो यस्य तस्मिन्निव रथे मनोरथादपि विनि वेगशालिनि व्रजति सति, तथाविधस्येण तादृशगेन धावद् यत्स्यन्दनचक्रं रथसमूहो रथरथाङ्ग वा तस्य धक्राभिघातेन कुटिलप्रहारेण भूभृतां चक्रे पर्वतानां समूहे राज्ञां वृन्दे या शक्रातिशायी पुरन्दरातिकामी शक्तिप्रारभारो यस्य तथाभूतो यः कुमारो जीवंधरस्तस्य निरीक्षणमीत्येव दर्शनवासेनेव प्रसम हठात् प्रकम्पमाने सति, प्रवीभावानभ्रीमावाद्विमुखास्तेषु शारिखपु वृक्षेषु शत्रुविच रिपुष्विव सद्यः शीघ्र समुद्धनेषु समुल्खातेषु, समुत्पाटिताः समुखासा ये विटपिनो १५ वृक्षास्तेषां विलोकनमयेन दर्शनभीस्या चकितं तो यस्य तथाभूते चलितशिरसि प्रकम्पितशिखरे सनीडभवग्निकटीभवन् य इतरभूरुदनिकरोऽन्यवृक्षसमूहस्तस्मिन् प्रसूनापीडं पुष्पसमूहं वितीय किसलया एवाअलयस्तेषां बन्धेन पल्लवाञ्जलिबन्धेन प्रकाममस्यन्तं प्रणमतीव नमस्कुर्वतीव प्रेक्ष्यमाणे दृश्यमाने, क्षीणप्रायाः प्राणा येषां तेषां निषादानां शबराणां विषादं खेदं वितन्वद् विस्तारयद् अशुभचिह्नममाङ्गलिकचिह्नम् अलाय प्रगिति मुहुर्मुहुर्भूयोभूयः आविरभूत् प्रकटितमभूत् ।
८१. प्रादुरभूदिति--प्रादुरभूच प्रकटीबभूव च भूरितरो विपुलतरो वलीवितानो कप्तासमूहो यस्यां तां पल्ली घोषम् 'घोष आभीरपल्ली स्यात्' इत्यमरः, अभ्येत्य संमुखं गत्वा पल्लवितं वृद्धिंगतं तेजो यस्य तथाभूतः पर्याकलिता व्यग्रीकृताः पारसस्वाः शबरा येन सः सत्वरेण सशेध्येण सारथिना चोदिताः
वेगसे आगे बढ़ रहे थे। होनेवाली विजयको सूचित करने में चतुर सहगामी वायुके द्वारा जिसे वेग प्रदान किया गया था ऐसा रथ जब मनोरथसे भी अधिक वेगसे चल रहा था उस २५ प्रकारके वेगसे दौड़ते हुए रथसमूह अथवा रथके पहियोंके कुटिल आघातसे जब पर्वतोंका... समूह इन्द्रको अतिक्रान्त करनेवाली शक्तिके प्राग्भारसे युक्त जीवन्धर कुमारको देखनेके भयसे ही मानो हठपूर्वक कम्पित हो रहा था। नम्रीभावसे विमुख वृक्ष जय शत्रुओंके समान शीघ्र ही उखड़ रहे थे और उखाड़े हुए वृक्षोंके देखनेके भयसे जिसका चित्त चकित हो रहा था तथा जिसका शिर-अग्रभाग चञ्चल हो रहा था ऐसा समीपमें आनेवाले अन्य वृक्षोंका समूह ३० जब पुष्पसमूहको प्रदान कर पल्लवरूपी अंजलिबन्धनसे अत्यधिक प्रणाम करता हुआ-सा दिखाई देता था तब नाशोन्मुख प्राणोंको धारण करनेवाले भीलोंके विषादको विस्तृत करता हुआ अशुभ चिह्न शीघ्र ही बार-बार प्रकट होने लगा।
८१. अत्यधिक लतामण्डपोंसे युक्त घोषोंकी बस्तीकी ओर जिनका तेज बढ़ रहा था, जिन्होंने भीलोंको व्याकुल बना दिया था और रथ के भारको धारण करनेवाले जिनके श्रेष्ठ ३५ घोड़े शीघ्रनासे युक्त सारथिके द्वारा प्रेरित हो रहे थे ऐसे सूर्य के समान वीर शिरोमणि जीव