________________
गयचिन्तामणिः -७-४८ नन्दगोपस्य घोषणा - राकुलमाचष्टे । मा भैष्ट यूयम्' इति, कष्टां दशामासेदुष: कारुणिकदुरुत्सहालापागोपानापदो गोपायिता गोपालग्रामणीनन्दगोपो नाम नन्दितकोविदः संतापमयकायः कोऽयमिह गोधनप्रत्यानयनकर्मण्युपायः । प्रायेण प्राणभृतां भागधेयविधेये सत्यपि शुभोदये सहायतां तत्र प्रतिपद्यत एवं
प्रयत्नोऽपि । तस्मिन्नपि दुष्कृतबलेन फलेन बहिष्कृते प्राप्तेऽनुद्वेग आत्मवताम्' इत्यमोचमतर्कयत् । ५ अताडयच्च कटके विमित्य विविनय रागाधामस्मभ्यं प्रतिपादयितुं प्रभवते कृतहस्ताय दीयेत मे कल्याणिनी कन्या कल्याणमयसप्तपुत्रिकाभिः साकम्' इति गोसंख्यप्रकाण्डो डिण्डिमम् ।
७८. ततस्तथाविधमेतमुदन्तमुपश्रुत्य 'शबर विजये कः शक्तः शस्त्रोपजीविषु । किमस्ति मस्तकमणि फणिपतेरपहर्तुं समर्थो जनः । को नाम पञ्चजन: पञ्चाननस्य वदनादामिषमाप्तु
१५
अस्मदीनं मदायत्तं मविता मविष्यति, इति निराकुलमन्यग्रम् आचष्टे कथयति, मा मैट यूयम् भयं मा कुरुत यूयम्' इति वदति निगदति सति 'यस्य च भावे मावलक्षणम्' इति सप्तमी। कहां दुःखकरी दशामवस्थाम् , आसेतुपः प्राप्तवतः कारुणिकानां दयालूनां दुरुत्सहा आलारा येषां तान् गोपानू भापदो विपत्तेः गोपायिता रक्षिता गोपालग्रामणी!पप्रमुखः नन्दिताः कोविदा येन प्रहर्षितबुधः, संतापमयः कायो यस्य तथाभूतो नन्दगोपो नाम इहाऽस्मिन् गोधनस्य प्रत्यानयनं तदेव कर्म तस्मिन् कोऽयम् उपायः । प्रायेण प्राणभृतां लोकानां भागधेय विधेये देवानुकूले शुभोदये पुण्योदये सत्यपि तत्र कार्य प्रयत्नोऽपि सहायता प्रतिपद्यते एवं प्रानोत्येव । दुष्कृतबलेन पापसामध्यन तस्मिन्नपि प्रयत्ने फलेन बहिस्कृते सति निष्फले जाते आत्मक्तामात्मज्ञानाम्, प्राप्त समागते दुखः इति शेषः अनुद्वेग एवं उद्वेगामाव एव करणीयः इति अमोघमव्यर्थम् अतर्कयद् विचारयामास । गोसंख्यप्रकाण्डो गोपनधानो नन्दगोपः कटके राजधान्यां 'कटकोऽस्त्री राजधान्यां सानौ सेनानितम्बयो', इनि विश्वलोचनः, इति डिण्डिमं चावभेदम
अताडयख। इति किम् । विपिन चरान किरातान विजित्य पराभूय, अस्मभ्यं गोधनं प्रतिपादयितुं २० प्रभवते समर्थाय कृतहरत.य कुशलकराय मे कल्याणिनी कल्याणवती कन्या कल्याणमयसप्पुत्रिकाभिः सवर्णमयसप्तपाञ्चालिकाभिः साकं दीयता
६८. तत इति-ततस्तदनन्तरं तथाविधं तादृशम् एतमुदन्तं वृत्तान्तम् उपश्रुत्य भटाभावेऽप्यात्मानं भर्ट ब्रुवन्तीति भरावा: कातरभटाः इति अब्रुवन् निजगदुः। इतीति किम् । शस्त्रोपजीविपु सैनिकेषु शबरविजये का शक्तः समर्थः। फणिपतेः शेषस्य मस्तकमणि फणरत्रम् अपहतुं कि जनः
२५ बोलनेवाला कौआ स्पष्ट कह रहा है कि भीलों के द्वारा अपहत हमारी गायोंका समूह अभी
हाल हमारे अधीन हो जायेगा। अतः आप लोग भयभीत न हो ।' उसी समय आपत्तिसे रक्षा करनेवाला, ग्वालोंका प्रधान, विद्वानोंको प्रसन्न करनेवाला तथा सन्तापमय शरीरसे युक्त नन्दगोप इस प्रकार विचार करने लगा कि यहाँ गायोंको वापस लाने के कार्यमें क्या उपाय हो
सकता है ? प्रायःकर प्राणियोंका अशुभोदय उनके भाग्यके अनुकूल रहता है तथापि प्रयत्न ३० भी उसमें सहायताको प्राप्त होता है। यदि पापकी प्रबलतासे वह प्रयत्न भी निष्फल हो जाये
तो फिर प्राप्त आपत्तिमें आत्मज्ञ मनुष्योंको उद्वेग नहीं करना चाहिए। यह विचार करके ही नहीं रह गया किन्तु नगर में उसने यह घोषणा कराते हुए नगाड़ा भी बजवा दिया कि भीलोंको जीतकर हमारा गोधन हमारे लिए प्रदान करने में समर्थ कुशल मनुष्य के लिए स्वर्ण
मय सात पुतलियों के साथ मेरी कल्याणकारिणी पुत्री दी जायेगी। ३५ ६ ७८. तदनन्तर उस प्रकार के इस वृत्तान्तको सुनकर कायर मनुष्य कहने लगे कि
'शस्त्रधारियों में ऐसा कौन है जो भीलोंको जीतने में समर्थ हो ? क्या शेषनागके मस्तकपर