________________
१३१
-विवाद:
द्वितीयो लम्भः राजनि गजति राजन्वती वसुधेयमकुतोभया वर्तेत । तस्मिन्नस्माकं गर्भभरवहनक्लेशानभिज्ञमातरि जन्महेतुतामात्ररहितपितरि प्रतिषिद्धसिद्धमातृकोपदेशक्लेशगुरौ लोकद्वयहितनिर्वर्तननियतबन्धौ विद्वावितनिद्रोपद्रवनेत्रे शरीरान्तरसंचारिजीवित उदन्ववजातपारिजाते चिन्तानपेक्षितचिन्तामणी विदितास्मत्कूलक्रमागतो भक्तावबोधिनि भृत्यजनप्रिये व्रजप्रजारक्षणदीक्षिते शिक्षाप्रयोजनदण्डविधी दण्डितारातिमण्डले मण्डलेश्वरे विनश्वरविषयाभिलाषविषवेगाददीर्घदशिनि दीर्घनिद्रामुपेयुषि ५ पुनर यसभिरवियुक्तैरस्माभिः किमेतावदनुभवनीयम् ।' इत्याधिक्षीणेष्वाचक्षाणेप, शाकुनिक च प्रवयसि जने वदति 'वायसोऽयं सुस्वरः शबरावस्कन्दितमधु वास्मदधीनं भविता गोकुल मिति निमालिशिखामणीनां मरीचयः किरणा एव वारिधारा जलधारास्ताभिरुन्मार्जितं प्रक्षालितं चरणराजीवरजः. पादपद्मपरागो यस्य तस्मिन् राजनि सत्यंधरमहाराजे राजति शोभमाने सति राजन्वतर्ता सौराज्यवती इयं वसुधान विद्यते कुतोऽपि भयं यस्यां तथाभूता अवर्तत। अस्माकमामीराणाम् , गर्भमरस्य भ्रणमारस्य वहने १० धारणे य: क्लेशस्तस्यानभिज्ञा सा चासौ माता च तस्मिन् , जन्महेत्तुता जन्मकारणतामात्रेण रहित: पिता . तस्मिन् , प्रतिषिद्धो निवारितः सिद्धमातृकोपदेशस्य वर्णमालोपदेशस्य क्लेशो यस्य तथाभूतश्वासो गुरुश्च तस्मिन् , लोकद्वयस्य हितनिवर्तने नियतो बन्धुस्तस्मिन् , विद्वावितो दूरीकृतो निद्रोपद्रवो यस्य तथाभूतं नेत्रं तस्मिन् , चिन्तया प्राप्तीच्छयाऽनपेशियश्चिन्तामणिस्तस्मिन् , विदिता विज्ञाता अस्माकुलक्रमस्थागतियन तस्मिन् , भक्कानवबोधतीत्येवंशीलस्तस्मिन् , भृत्यजनप्रिये कर्मकरवत्सले, प्रजनजाया गोष्टजनताया रक्षणे १५ बीक्षिला रियार, शिकायोजनो दादिधिर्यस्य तस्मिन् , दण्डितमनुशासितमरातिमण्डलं शत्रुस नहो यन तथाभूते, तस्मिन् पूर्वोके मण्डलेश्वर सत्यंधरमहीपाले, विनश्वरविषयेषु भङ्गुरभोगेषु अमिलाप एव विपं तस्य वेगात्, भदीघदर्शिनि अदूरदर्शिनि दीघनिद्रां मृत्युम् उपेयुषि प्राप्तवति सति, पुनरपि असुमिः प्राणः अवियुक्तः अस्माभिः किम् एतावद इयरप्रमाणे महादःखमनुभवनीयम्' इतव्यम् आधिक्षीणेषु मनोव्यथाकृशेषु घोषवृद्धेषु आचशाणेषु कथयस्सु. 'शाकुनिके च शकुनज्ञेच प्रदयसि वृद्धजने' अयं सुस्वरः २० सुन्दरस्वरयुक्तो वायसो मौकुलिः शबरावस्कन्दितं शबरजनापहरा गोकुलं धेनुवृन्दम, अधुनैव साम्प्रतमेव करने लगे कि पहले जब सामने रखने योग्य भेंट की सामग्री के साथ उपस्थित एवं मुखकी प्रसन्नताके इच्छुक राजाओंके मुकुट और चूड़ामणियोंकी किरणाबली रूप जलधारासे जिनके चरण कमलोंकी धूलि धोयी गयी थी ऐसे महाराज सत्यन्धर विराजमान थे तब उत्तम राजासे युक्त यह पृथिवी सव ओरसे निर्भय थी--इसे किसी ओरसे भय नहीं था। जो गर्भका भार २५ धारण करने के क्लेशसे अनभिज्ञ हमारी माता थे, जन्मकी कारण मात्रतासे रहित पिता थे, सिद्धमातृका-वर्णमालाके उपदेशके क्लेशसे रहित गुरु थे, दोनों लोकोंका. हित करने में तत्पर वन्धु थे, निद्राके उपद्रवसे रहित नेत्र थे, दूसरे शरीर में संचार करनेवाले प्राण थे, समुद्र में उत्पन्न न होनेवाले कल्पवृक्ष थे, चिन्तकी अपेक्षासे रहित चिन्तामणि थे, हमारी कुलपरम्पराको आगतिको जानते थे, भक्तोंको समझनेवाले थे, सेवक जनोंक प्रेमपात्र थे, ऋजकी ३० प्रजाकी रक्षा करने में संलग्न थे, शिक्षाके उद्देश्यसे ही दण्ड देनेवाले थे और शत्रु-समूहको दण्डित करनेवाले थे, ऐसे मण्डलेश्वर राजा सत्यन्धर बिनाशी विषयोंकी अभिलाषा रूप चिपके देगसे दूर तककी बात नहीं सोच सके और मृत्युको प्राप्त हो गये फिर भी हम लोग प्राणरहित नहीं हुए । क्या हम लोगोंको यही दुःख भोगना था। इस प्रकार मानसिक व्यथासे क्षीण नगरके वृद्धजन कह रहे थे। शकुनको जाननेवाला कोई वृद्ध मनुष्य कष्टकर अवस्थाको ३५ प्राप्त तथा दयापूर्ण असहनीय प्रलाप करनेवाले ग्वालोंसे कह रहा था कि 'यह उत्तम स्वरसे
------ --
१. वतत मा।