________________
१३०
गवचिन्तामणिः
[४. आमीरपल्या - मातृविरहबिघूर्णमानतर्णकप्रेमप्राग्भारप्रस्नवितनिभथितदधिबिन्दुदन्तुरपयोधरे, पारवश्यावलोठितस्थालीमुखनिर्यदूधस्यादश्विदाज्यदधिपङ्किलस्थलपरिस्खलत्पदे, हृदयपरिस्फुरत्परितापविस्फूर्जितप्रशमनाभिप्रायप्रयुक्तमुक्तासंदेहदायिबाष्पबिन्दुसंदोहसंकलितवक्षसि , शोकधूमध्वजधूमदेशोयशिथि
लितोद्गतशिरोरुहशिरसि धूलोधूसरितवाससि , कारुण्यावहवचसि, प्रार्थ्यमानगभस्तिमालिनि ५ प्रणम्यमानगृहदेवले पृच्छयमानदैवज्ञ जने .गोधनाजीबिनि गोकुलापायेन पर्याकुलीभवति, गोपाल
युवतिजने, घोषवृद्धेष्वपि कर्तव्यमुग्धेषु महाराजसत्यंधरस्य स्मरत्सु 'पुरा खल पुरस्क्रियाझैपायनपरिबर्हपुरःसरोपस्थितमुखप्रसादाथिपार्थिवमकुटचूडामणिमरीचिवारिधारोन्मार्जितचरणराजीवरजसि अज्ञानिनो यं बाला बालकास्तरुपलालनमाक्रीडनं यस्य क्लेशेन ताम्यन्तो दुःखीभवन्तो ये दग्यास्तर्णकास्तेषां दशानक्षमेऽवस्थाविलोकने याऽक्षमता असामर्थ्य तेन प्रच्छादिते चक्षुषी येन तस्मिन् , मातृविरहेण जननीविप्रयोगेण विचूर्णमाना इतस्ततो श्रमन्तो ये तर्णका गोवरसास्तेषु प्रेमशाग्मारेण प्रीत्यतिशयेन प्रस्नवितनिभाः शरददुग्धसदशा मथितदधिबिन्दुदन्तुराः तक्रदधिबिन्दुष्याताः पयोधरा: स्तना यस्य तस्मिन 'उदश्विन्मथित तक्र कालशेयं पिवेद्गुरुः' इति धनंजयः, पारवश्येन विवशतया विलोठिता विपातिता या स्थाल्यो भाजनानि तास मुखेभ्यो नियन्ति निर्गच्छन्ति यानि अधस्योदश्विदाज्यदधीनि दुग्ध तक्रघृतदधीनि
तैः पङ्किलानि कर्दमयुक्तानि यानि स्थलानि तेषु परिस्थलन्ति पदानि यस्य तस्मिन् , हृदये चेतसि परिस्फुरन् १५ वर्धमानो यः परितापः संतापस्तस्य विस्फूर्जितमुद्रेकस्तस्य प्रशमनाभिप्रायेण विध्यापनमनीषया प्रयुका
धृता ये मुक्कासन्देहदायिनो मुफाफलसन्देहोत्पादका बाष्पबिन्दयोऽश्रुपृषसास्तेषां संदोहेन समूहेन संकलितं वक्षो यस्य तस्मिन् , शोकधूमध्वजस्य शोकाग्ने मदेशीया धूमकरूपाः शिथिलितोद्गताः शिरोरुहाः केशा येषु तथाभतानि शिरांसि यस्य तस्मिन् धूलीमिधूसरितानि मलिनानि वासासि वस्त्राणि यस्य तस्मिन्,
कारुण्यावहानि दयोत्पादकानि वासि यस्य सस्मिन् प्राय॑मानः 'अयि भोः सूर्यनारायण, मदीयं गोधनं २० प्रतिदीयतामिति याध्यमानो गमस्तिमाकी सूों येन तस्मिन् , प्रणम्यसानानि नमस्क्रियमाणानि
गृहदैवतानि येन तस्मिन्, पृच्छयमाना अनुयुज्यमाना देवज्ञजना ज्योतिर्विदो येन तस्मिन् , गोधनेनाजीवतीत्येवंशीलस्तस्मिन् । घोषवृद्धेष्वपि पल्लीवृद्धजनेजपि कर्तब्यमुग्धेषु किंकर्तन्यमिति विचारभूतेषु महाराजसत्यंधरस्य स्मरत्सु 'अधीगर्थदयेशां कर्मणि' इति षष्ठी, 'पुरा खलु
पुरस्क्रियाणि अग्रस्थापनयोग्यानि यान्युपायनपरिबर्हाणि प्राभृतोपकरणानि तेषां पुरस्सरेण उप२५ स्थिताः पार्श्वे विद्यमाना मुखप्रसादार्थिनो बदनप्रसन्नताभिलाषिणो ये पार्थिवास्तेषां मुकुटचूडामणीना
क्लेशसे छटपटाते हुए बछड़ोंकी दशा देखनेकी क्षमता न होनेसे उन्होंने अपने नेत्र ढंक लिये थे। उन स्त्रियों के रेलन मथे गये दहीकी बूंदोंसे व्याप्त थे इसलिए ऐसे जान पड़ते थे मानो माताके विरहमें इधर-उधर घूमते हुए बछड़ों के ऊपर प्रेमातिरेकके कारण उनसे दूध ही झरने
लगा हो। विवशताके कारण लुढ़की हुई मटकियोंके मुखसे निकलते हुए दूध, मदी, बा और ३० दही के कारण वहाँकी भूमि में कीच मच गयी तथा उसमें उनके पैर फिसलने लगे। दयमें
देदीप्यमान सन्तापकी अधिकताको शान्त करनेके अभिप्रायसे प्रयोगमें लाये हुए मोतियोंके सन्देहको देनेवाली अश्रुबिन्दुओंके समूहसे उनके वक्षःस्थल व्याप्त हो गये । शोकरूपी अग्निके धआँ के समान ढीले होकर ऊपरकी ओर बिखरे हए बालोंसे उनके शिर यक्त थे। उनके वस
धूलिसे धूसरित-मटमैले हो गये। उनके वचन करुणाको उत्पन्न करनेवाले थे। कभी वे ३५ सूर्यसे प्रार्थना करती, कभी घरके देवताओंको प्रणाम करती और कभी ज्योतिषियोंसे पूछतीं।
गोधन ही उनकी आजीविका थी इसलिए उसके नष्ट होनेसे वे बहुत ही व्याकुल हो गयीं। उस वस्दी में जो वृद्ध ग्वाल थे वे कर्तव्यविमूढ़ हो यह कहकर महाराज सत्यन्धरका स्मरण