________________
77
- स्थापि निष्फलप्रत्यावर्तनम् ]
द्वितीयो कम्मः
कुपथगामिनी सामप्रयुक्तिरिव शठजनगोचरा परिश्रममात्रफला सतो स्वगृहानतिनिभृतमाससाद । प्रससार च राजपुर्यां राजबलचापल्यविषयः संलापः ।
१२९
६ ७७. ततः 'शबरप्रार्थितं पार्थिवबलमा घ्रातव्याघ्रगन्धमिव गोकुलममन्दावर्तमन्थेन दधीव मथ्यमानं शिथिलोबभूव' इत्यभिषङ्गविधुरेराभीरैरुदीरितमाकर्ण्य घोषवर्तिनि च महाघोष- परा परिपूरितरिति वेपथुभ रविह्वलकरतलताडितवक्षसि तारदारुण रोदनकर्षितानुधावत्तुकि वात्सल्या- ५ रिलप्रवत्समुखाकृष्यमाणनिज कुच निशामन पुनरुक्तशुच्यू धस्योत्सुक वत्स गलविगलदर्धग्रस्तस्वनश्रवणासहिष्णुता पिहितश्रवसि विवेकविकल बालोपलालन क्लेशताम्यहम्यदशा प्रेक्षणाक्षमताप्रच्छादितचक्षुषि
गामिनी तपस्येव प्रव्रज्येव, शज्जनगोचरा धूर्तजनप्रयुक्ता सामप्रयुक्तिरित्र सान्त्वनोयुतिरिव परिश्रममात्रं फलं यस्यास्तथाभूना खेदेकफला निष्फलेति यावत् सती भतिनिभृतमतिनिश्चलं यथा स्यात्तथा स्वग्रहान् स्वकीयनिकेतनानि आससाद प्राप । प्रससार च प्रसृतो अभूत्र च राजपुर्यां तामनगर्यां राजबलस्य राज- १० सैन्यस्य चापल्यं विषयो यस्य तथाभूतः संलापः ।
७७. तत इति - ततस्तदनन्तरं 'शबरप्रार्थितं भिल्लजनाभिगतं 'पार्थिवबलं राजसैन्यम्, आघातो नासाविषयीकृतं गोकुलमित्र घेऩसमूह हय अमन्द भावर्ती यस्य तथाभूतो यो मन्त्री मन्धनदण्डस्तेन मध्यमानं दधीत्र शिथिलीबभूव । इतीत्थम् भूभिषङ्गः, पराभवस्तेन विथुरा दुःखितास्तै: 'अभिषङ्गो न पुंलिङ्गः पराभवाक्रोशशपथेषु' इति मेदिनी, भाभीरैर्गोपालैः उदीरितं कथितमाकर्ण्य वा घोषवर्तिनि आमीर- १५ स्थायिनि च, गोपाल युवतिजने आभीरतरुणीजने गोकुलापायेन गोकुलस्य गोसमूहस्यापायो व्यपगमस्तेन पर्याकुलीभवति व्यग्रीमवति सति । अत्र गोपाल युवतिजनस्य विशेषणान्याह – महाघोषेण महाकोशध्वनिना परिपूरिता हरितो दिशो येन तस्मिम्, वेपधुभरेण कम्पनातिशयेन बिलानि चपलानि यानि करतलानि हस्ततलानि तैस्ताडितं वक्षो येन तस्मिन् तारं मन्द्रं दारुणं कठिनं च यद् रोदनं तेन कर्षिता अनुधावन्तः पश्चाद्धावन्तः तुक आरमजा यस्य तस्मिन् 'तुक् तोकं चात्मजः प्रजाः' इति धनंजयः, वात्सल्येन स्नेहातिशयेन २० आश्लिष्टान्यालिङ्गितानि यानि वत्समुखानि गोतर्णकवदनानि तैराकृष्यमाणा दुग्धपानेच्छया मुखेन ध्रियमाण ये निजकुचाः स्वकीयस्तनास्तेषां निशामेन समवलोकनेन पुनरक्का शुक् शोको यस्य तस्मिन् ऊधस्थे पयसि जस्सुका उत्कण्ठिता ये वत्सा गोरार्णकास्तेषां गलेभ्यः कण्ठेभ्यो विगलन् निःसरन् योऽधं प्रस्तस्वनो मन्दस्वनस्तस्य श्रवणस्यासहिष्णुता असामर्थ्यं तेन पिहिते आच्छादिते श्रवसो यस्य तस्मिन् विवेकविकला
और धूर्त जनोंके साथ की गयी शान्तिकी योजना परिश्रममात्र फलसे युक्त होती है— निष्फल २५ रहती है उसी प्रकार काष्ठाङ्गारकी वह सेना भी परिश्रम मात्र फलसे युक्त थी ---उसका सब प्रयास व्यर्थ गया । अन्त में वह सेना निश्चिन्ततासे अपने घर आ गयी और उसकी चपलताका समाचार समस्त राजपुरीमें फैल गया ।
1
७७. तदनन्तर 'भीलोंने जिसका सामना किया था ऐसा राजाका दल, व्याघ्रकी गन्धको सूँघनेवाले गायके समूहके समान अथवा बहुत बड़ी मथानीसे मथे गये दहीके ३० समान ढीला हो गया है, इस प्रकार पराभवसे दुःखी ग्वालोंके द्वारा कथित समाचारको सुन घोप-ग्वालोंकी बस्ती में रहनेवाली स्त्रियोंकी दशा विचित्र हो गयी । उन्होंने अपनी चिल्लाहट के महाशब्द से दिशाएँ व्याप्त कर दीं। कँपकँपीके भारसे विह्वल हथेलियोंसे वे अपनी छाती कूटने लगीं । उच्च एवं भयंकर रोनेकी आवाज से खिंचकर आये हुए बच्चे उनके पीछे लग गये। स्नेहवश लिङ्गित बछड़ों के मुख से खींचे जानेवाले अपने स्तनों को देखने से उनका शोक ३५ दूना हो गया । दूधके लिए उत्सुक बछड़े गलेसे निकलती हुई अधदबी आवाज के सुनने की सामर्थ्य न होने से उन्होंने अपने कान ढँक लिये । अविवेकी बालकोंके द्वारा खिलाने-सम्बन्धी
१७