________________
- पुरजनप्रतिक्रिया च]
द्वितीयो लम्भः मभिलषति । अस्ति चेदमुष्मिन्कर्मण्यलंकर्मोण: कामं लभेत कन्यामन्यच्च' इत्यब्रुवन्भटत्वाः । 'हा कष्टम् | निकृष्टमिदं गार्हस्थ्यं कृत्यम् । तथा हि-दारिद्रयादपि धनार्जने तस्मादपि तद्रक्षणे ततोऽपि तत्परिक्षये परिक्लेशः सहसगुणः प्राणिनाम् । ततो हि सुधियः संसारमुपेक्षन्ते' इत्यनुप्रेक्षामातेनरात्मविदः । पराजितराजन्यसैन्यं वन्यं जनमन्यः को भवेदभिभक्तुिम् । अभियुक्तो नास्तीति वा निर्णेतुं कथं पार्यते । विस्तीर्णेयमर्णवनेमिः । अस्तोकशक्तिरस्तु वा यः कश्चन , हस्तवतामग्रेसरः । पाटितानेकभटा करिघटा हरिरेक एक कि न विघटयति' इति विचार चतुरमाचक्षरं विचक्षणा: ।
७५. जीवकस्वामी तु स्वामित्वेन वा भुवनस्य स्वभावत्वेन वा स्वकल त्रमिवामित्राधीनं
समर्थोऽस्ति । को नाम पञ्जनः पुरुषः 'स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नराः' इत्यमरः । पञ्चाननस्य सिंहस्य बदनात् मुखात आमिपं मासम् श्राप्तुम् अमिलषति । अमुस्मिन्कर्मणि अलंकर्माणो निपुणः १० अस्ति चन तहिं कामं यथेच्छ कन्याम् अन्यच्च सुवर्णमयपाञ्चालिकादिकम् लभेत। आत्मानं विदन्तीस्यात्मविद आरमज्ञा जना इति अनुरक्षा मावनाम आतेनर्विरतारयामासुः, इतीति किम् । 'हा कष्टं इदम गृहस्थस्य भावः कम वा गाईस्थ्यं कृत्यं निकृष्टमधमम् । तथा हि-प्राणिनां दारियादपि निर्धमत्वादपि धनार्जने वित्तसंचये, तस्मादपि धनाजनादपि तदक्षणे ततोऽपि सद्रक्षणादपि परिक्षये विमाशे सहस्त्रगुणः परिवलं शो भारतीशिशेषः । ततो हिरो निस्सारम् उपेक्षन्ते उपेक्षाविषयीकुर्वन्ति । विचक्षणा ११ विपश्रितः विचारक्तुरं विचारनिपुणं यथा स्यात्तथा इप्ति आचक्षिरे कथयामासुः। इतीति किम् । पराजितं राजन्य सैन्य येन तं पराभूतनपतिपृतनं वने भवी वन्यस्तं वनचरं जनम्, अभिभवितुं पराभवितुम् अन्यः को जनी भवेत् । या पक्षान्तर अभियुक्त समों नास्तीति वा निणतुं निश्चेतुं कथं पार्यते । इयम अर्णवनेमिः पृथ्वी विस्तीर्णा भस्तोकशक्तिप्रभूतसामयों यः कश्चन जनो हस्तवतां कुशलानामग्रेसरोऽस्तु वा पाटिता विदारिता अनेक मटा अनेकयोधा यया तां करिघटा गजपतिः किमेक एव हरिमृगेन्द्रो न विघटयति । २०
६.९. जीवकस्वामीति-जीवकस्वामी तु सात्यंधरिस्तु भुवनस्य जगतः स्वामित्वेन वा स्वभावत्वेन पा स्वस्य, अमित्राधीनं शञ्चायतं गोधनं सकलअमिव स्वस्त्रियमिव मेने । गोधनस्य
स्थित मणिको हरने के लिए कोई समर्थ है ? कौन मनुष्य है जो सिंह के मुखसे मांस प्राप्त करनेकी इच्छा करता हो। यदि कोई उस कार्य में समर्थ हो तो वह अच्छी तरह कन्या तथा अन्य मामग्रीको प्राप्त कर सकता है। जो आत्माको जाननेवाले विवेकी थे वे बार-बार इस से प्रकारका चिन्तवन करने लगे कि हाय, मड़े कष्टकी बात है, यह गृहस्थीका कार्य अत्यन्त निकृष्ट है । देखी, दरिद्रताकी अपेक्षा धन कमानेमें, धन कमानेको अपेक्षा उसको रक्षा और रक्षाको अपेक्षा उसके नष्ट होने में प्राणियोंको हजार गुना क्लेश होता है। इसीलिए विजन संसारको उपेक्षा करते हैं। विद्वान मनुन्य विचारोंको चतुराईके साथ इस प्रकार कहने लगे कि 'गजाको सनाको पराजित करनेवाले बनेचरों को कौन मनुष्य जीतने के लिए समर्थ ३० हो सकता है ? अथवा कोई इस कार्य के करने में समर्थ नहीं है यह कैसे निर्णय किया जा सकना है ? यह पृथिवा बहुत बड़ी है। प्रवल शक्तिका धारक कोई हो भी सकता है जो कुशल मनुष्योम प्रधान होगा। अनेक योद्धाओंको चीरने वाले हाथियोंकी पंत्तिको क्या एक ही सिंह नहीं खदेड़ देता है।
६. जीवन्धर स्वामीने संसार के स्वामी होनसे अथवा स्वभावसे ही, शत्रु के अधीन ३५ गाधनका ना माना माना हमारी स्त्री हो शत्रुके अधीन हो गयी हो। उन्होंने उसो समय