________________
१२६ गद्यचिन्तामणिः
[७५ समर - प्रयुक्ताशिषः प्राप्तानुगुणनिमितप्रशंसिनः प्रकामव्यात्तास्यभीषणभाषणस्वनस्त्यानडिण्डिमशृङ्गरवप्रकटितप्रस्थानाः काष्ठाङ्गारबलमपरकाष्ठागतदिनकरमिव तिमिरनिकराः प्रतिगृह्य शिततरभल्लै: फुलरिव पुलिन्दाः मरदेवतामाराधयितुमारेभिरे।
७१. अथ सुभटनटनाटयितव्यरणनाट्यरङ्गपटहपटुतररटितसदृक्षपक्षद्वयतुमुलसमाहूत५ विलोकनकौतूहलिनि लिर्दयाकृष्टिप्रभववेपथुसहनाक्षमधनुराक्रन्दितानुकारिभीषणज्याघोषणश्नवण
मात्रवरतमृगयथसन्ब्रह्मचारिभटब्रुवमृग्यमाणप्रयाणाध्वनि ज्याकर्षणवलभावितश्रवणमूलाभ्यागमसंपादितसंदेशहरसंद हृदयभेदनचतुरशरनिवहविहितंगमागमे मुषितजीवितसायकगवेषणमनीषा
जनैः प्रयुना आशय यस्त, प्राप्तानि यानि अनुगुणनिमित्तानि अनुकूल शकुनानि तानि प्रशंसन्नात्यवंशीलाः,
प्रकाममत्यन्तं व्यासानि विघटितानि यान्यास्यानि सुत्रानि तैीषणं भयङ्करं यद् भाषणं वार्तालापस्तस्य १. स्वनः बस्तस्य त्यानं तिइनिः, 'स्त्यानं लोम्नि प्रतिश्रुत्याम्' इति विश्वलोचनः, डिण्डिमा वाद्यविशेषाः शृङ्गरवाः शृङ्गशब्दा एषां सवांद्वन्दः तैः प्रकटितं सूचित्तं प्रस्थानं येषां ते, 'वाद्यप्रभेदा डमरु
पडमझइराः' इत्यमरः, पुलिन्दाः शबराः अपरकाष्ठागतदिनकरपश्चिमदिस्थितस्यं तिमिरनिकरा हव ध्वान्तसमूहा इव काष्टाहास्बलं कृतम्नसैन्यं प्रतिगृह्य संहध्य फुल्लैरिव कुसुमैरिव शिततरमललस्ताक्षणतरकुन्तैः समरदेवमा युद्धदेवताम् आराययितुं सेविनुम् आरंभिरं प्रारधवन्तः ।
६७५. अथेति-मातरम् , कोशे मुहीये यु मिति केशाकेशि तस्य भावस्तत्ता तया युद्धे रणे पति यति इनि संयन्त्रः। अथ युद्धस्य विशेषणान्याह-सुभदेति-सुभटा योद्धार एव नाः शैलूषास्तैनायितरं यद रशनाटयं सुद्धनाटयं तस्य रङ्गापटहाना रङ्गभूमिवाद्यानां यत् पटुतररटतं तीव्रतरशब्दस्तस्य सहशं समानं यरपक्षप्रस्य सैन्य युगलस्य तुमुलं रणसंघटस्तेन समाहूता आकारिता विलोकन
कौतूहलिनो र्शनकुमुक्रिनो अस्मिन् तस्मिन् , नियेति-निर्दयं निष्करुणमत्यम्तमिति यावत् यथा स्यात्तथा २० या कृष्टिस्तान्प्रभवस्तत्समुत्पन्नो यो वेपथुः कम्पनं तस्य सहनेऽक्षमागि असमर्थानि यानि धनधि चापास्तेषा
माक्रन्दितानुसारि रोदनध्वनिकरुपं यद् भीषणं भयावह ज्याघोषणं प्रत्यञ्चाशब्दस्तस्य श्रवणमात्रेण जस्ता मीता मृगयूसमाचारिण: कुरङ्गगणसदृशा भटवाः कातरयोद्वारस्तमृग्यमाणमन्विष्यमाणं प्रयाणाध्व पलायनमागों यस्मिन् तस्मिन् , उपाकर्षणेति-ज्याकर्षणस्य मौर्याकर्षणस्य बलेम शक्त्या मावितः प्रापितो
यः श्रवणमूलाभ्यागमः कर्णमूलागमस्तेन संपादितो विहिती संदेशहरसंद हो दूतविचिकित्सा येस्तथाभूता २५ हृदयभंदन चतुरा ये शरा बाणासोषां नियहन समूहंन विहितो गमागमो यस्मिन् तस्मिन् , मुपितति
दिया था, जो प्राप्त हुए अनुकूल निमित्तोंको प्रशंसा कर रहे थे और अत्यधिक खुले हुए मुखके भयंकर भाषणरूप शब्दर वृद्धिगन-जोरदार शबद करनेवाले डिण्डिम और सींगों के शब्दसे जिनका प्रस्थान सूचिन हो रहा था ऐस भील पश्चिम दिशामें स्थित सूर्यको अन्धकार के
समूह के समान रोककर फूलों की तरह सुझाभित अत्यन्त भालोंसे युद्धदेवनाकी आराधना ३० करने लगे।
६७५. अथानन्तर योद्धरूपी नटोंके द्वारा खेलने योग्य युद्ध रूपी नाटककी रङ्गभूमिमें बजने वाले नगाड़ा जोरदार झधके सदृश दोनों पक्ष के कलकल नादसे जिसमें देखने के कुतूहली मनुन्य दुलाये गये थे, निदयतापूर्वक खींचनेसे उत्पन्न कम्पनको सहन करने में
असमर्थ धनुपकी चिल्लाहटका अनुकरण करनेवाले डोरीके भयंकर शब्दके सुनने मांत्रसे ३५ भयभीत भृगांके इण्डके समान कायर लोगोंके द्वारा जिसमें भागनेका मार्ग खोजा जा रहा
था, डोरीके खींचनेक बलसे युक्त तथा कानोंके मूल तक आगमनसे सन्देशहर-दृताका सन्देह उत्पन्न करनेवाले मायके भेदने में चतुर पाणोंके समूह जिसमें यातायात कर रहे थे, प्राणा