________________
-
-
-
-
१२४
-
-
गद्यचिन्तामणिः [७२-७३ सैन्यप्रयाणम् – ७२. प्रतिलब्धप्राणेनेत्र भौतिकम्पितवपुषा प्रस्खलद्वचसा त्वरिततरमुपसरता दौवारिकेण निवेदितकाष्ठाङ्गारनिदेशेश्चमूपतिभिश्चोदिता चमूश्चटुलतरचरणन्यासभारेण निबिडोच्छितनिशितकुन्ताग्रेण परित प्रसर्पदसिमुखेन च नमयन्ती भुवमुन्नमयन्तो दिवं विस्तारयन्ती च दिशं प्रतस्थे ।
3. प्रस्थाय च प्रसभं प्रयान्ती च वाहिनी गोधनावस्कन्दितस्करांस्तिरोधायोपसृत्य ग्रहोतुमिव सरसरतुर सुरशिखरोस्थितपरागपटलपटेन कृतावगुण्ठनासीत् । निरयासोच्च पुरः पुलिन्देभ्यः प्रकटयितुमिवास्याः कापटिकवृत्ति निजितपर्जन्यगजित गाम्भीर्यः कलकलध्वनिः । तदुपदेशवविदितवृत्तान्तस्य शबरसैन्यस्य संनाहः संभविष्यतीत्याशङ्कया शुभेतरपिशुनशकुनसमुदी
६७२. प्रतिलब्धेति-प्रतिलब्धाः प्राणा यस्य तेनेव, भीत्या कम्पित बपुर्यस्य तेन, प्रस्खलन्ति १० वांसि यस्य सेन, स्वस्तितरं शीघ्रतरमुपसरता दौवा रिकेण प्रतीहारेण निवेदितः सूचितः काष्टाङ्गारस्य
निदेशो येभ्यस्तैः चम्पतिमिः सेनापतिमिश्वोदिताः प्रेरिता चमूः पृतना चटुलतराणामतिचपलानां चरणानां न्यासस्य निक्षेपस्य भारस्तेन निविई सघनं यथा स्यात्तथोच्छुिता उत्थापिता य निशितकुन्तास्तीक्ष्णप्रासास्तेषामनेण परितः समन्तात् प्रसर्पन्तो येऽसयः कृपाणास्तेषां मुखेन च (क्रमशः) भुवं पृथिवीं नमयन्ती
दिवं गगनम् उसमयन्ती समुत्थापयन्ती दिशं काष्टां विस्तारयन्ती च प्रतस्थे चचाल । १५ ६७३. प्रस्थायेति-प्रस्थाय च प्रसभं हा प्रयान्ती पुगच्छन्ती च वाहिनी सेना गाव एवं
धनं गोधनं तस्यावस्कन्दिनोऽपहारका ये तस्साचोरास्तान् तिरोधायान्तर्धाय तरूपति यावत् उपसृत्य समीपं गत्वा ग्रहीतुमिव खरतरास्ताक्षणतरा ये तुरगखरा हयशफास्तेषां शिखरणाप्रभागेनोस्थितो यः परागटलो धूलिसमूहः स एव पटस्तेन कृतमवगुण्डनं यया तथाभूता आसीत् । निरयासीञ्च–निरयासोच्च
निरगमच पुरोऽग्ने पुलिन्देभ्यः शबरेभ्यः 'भेदाः किरातशबरपुलिन्दाम्लेच्छजातयः' इत्यमरः, अस्याः सेनायाः २० कापटिकवृत्तिं मायावितां प्रदयितुमिब निजिंतं पराभूतं पर्जन्यगर्जितस्य मघवनेर्गाम्भीर्य येन तथाभूतः
कलकलध्वनिः कलकलशब्दः। तदुपदेशवशेन विदितो विज्ञातो वृत्तान्तो यस्य तथाभूतस्य शबरसैन्यस्य पुलिन्द्रपृतनायाः संनाहो युद्ध संभविष्यतीति आशङ्कया संभावनया शुभेतरपिशुनानि अमङ्गलसूचकानि यानि शकुनानि तैः समुदारितो यो भाविपरिभवस्तस्य भीत्या भयेन च 'शकुनं मङ्गलाशखि निमित्ते शकुनः
६७२. वापस आनेपर द्वारपालको ऐसा लगा मानो प्राण पुनः प्राप्त हुए हों। भयसे २५ उसका शगर काँप रहा था और वचन स्खलित हो रहे थे। उसने बड़ी शीघ्रतासे पास जाकर
सेनापतियों को काष्ठाङ्गारका आदेश सुनाया। तदनन्तर सेनापतियोंसे प्रेरित सेना, अत्यन्त . चञ्चल चरगोंके रखने के भारसे, सघनताके साथ ऊपर उठाये हुए तीक्ष्ण भालोंके अग्रभागसे
और सय र लपकनी हुई तलवारोंके अग्रभागसे पृथिवीको नीचे झुकाती, आकाशको ऊँचा उठाती और दिशाओंको विस्तृत करती हुई चल पड़ी।
७३. प्रस्थान कर हठपूर्वक जाती हुई वह सेना घोड़ोंकी पैनी टापोंके अग्रभागसे उठी धूलिके समूहरूप वस्त्रसे ऐसी जान पड़ती थी मानो गोधनपर आक्रमण करनेवाले चोरोंको छिपे छिपे पास जाकर पकड़ने के लिए उसने घूघट ही निकाल रखा हो। सामने भीलोंसे मेघ गर्जनाके गाम्भीर्यको जीतनेवाला कलकल शब्द निकलने लगा सो उससे ऐसा
जान पड़ता था मानो काष्ठाङ्गारकी इस सेनाकी कपट वृत्तिको प्रकट करने के लिए ही कलकल ३५ शब्द निकल रहा हो। 'उसके उपदेशसे समाचार ज्ञात कर भीलोंकी सेनामें युद्धकी तैयारी हो जायेगी' इस आशङ्कासे और अशुभकी सूचना देनेवाले शकुनोंके द्वारा कथित भावी पराभव के
१. क.. त्वरितमुपसरता।