________________
मोक्षप्रातिरनन्तरदान्तः ]
द्वितीयो कम्मः
कलाप मुल्लसदाभरणमणिमहः प्रसरकञ्चुकितसकल काष्ठं काष्ठाङ्गारं धरणीपतिमकुटतटप्रहारजजंरितशिखरेण निज्ञाधिकारलक्ष्मीलता घिरोहण विटपेन वेत्रदण्डेन चण्डिमानमुद्वहत्प्रदर्शितमुखविकारः प्रतीहारः प्रविदय सप्रश्रयं प्रणम्येदं व्यजिज्ञपत्' ।
|
७०. "देव, देवभुजपरिघपरिपालितपर्यंन्तेषु कान्तारेषु तरुण तृणचरणरसाकुलं गोकुलमात्य कुतोऽपि दिगन्तरालादविरलश रासारश कलितगोपवपुषः परुषवचसो नाफला बलादाहृत्य गता इति प्रतीहारस्थाने स्थिताः प्रोतोद्धृतोभयपाणितलप्रणयिपल्लववंशदण्डाः कुञ्चिताग्रचरणस्पृष्टमहोपृष्ठा द्विगुणत रदीर्धीकरणतनुतरशरीराः परनिवेदन भयचकितशबरैः शाखासु केशसमूहो यस्य तम्, उल्लसन्ति शोभमानानि यान्याभरणानि तेषां मणयों रत्नानि तेषां महसस्तेजसः प्रसरण कबुकिता व्याप्ताः सकलकाष्टा निखिल दिशो येन तम्, काष्ठाङ्गारं सनामधेयं नृपाधमम्, धरणीराज्ञां मकुटेषु प्रहारेण जर्जरितं शिखरं यस्य तेन निज्ञाधिकारलक्ष्मीरेव लतास्तस्या अधिरोहणविटप आश्रमशाखा तेन वेत्रदण्डेन चण्डिमानं गुरुविकारो येन तथाभूतः प्रहारा द्वारपालः प्रविश्य सप्रश्रयं सविनयं प्रणम्य नमस्कृत्य इदं वक्ष्यमाणं व्यजिशक्त् निवेदयामास -- ७०. देवेति – देव, राजनू, देवस्य भवतो भुजपरिधैर्बाह्रर्गलैः परिपालिता पर्यन्ता येषां तेषु कान्तारेषु वनेषु तरुणतृणानां हस्तिहरितशष्पाणां चरणरसेन मक्षणस्नेहेनाकुलं व्ययं गोकुलं धेनुसमूहं कुiऽपि कस्मादपि अज्ञातादिति भावः दिगन्तरालास्काष्ठामध्यात् आपत्य भाक्रम्य अविरलशरःसारेण निरन्तरवाणवृष्ट्या शकलितानि खण्डितानि गोंवपूंषि यैस्ते, परुषं वचो येषां ते कठोरभाषिणो नाफलाः किरात बलादू हा आहृत्य गता इति प्रतीहारस्थाने द्वारस्थाने स्थिताः केचन गोदुहरे घोषाः क्रोशन्ति रुदन्ति इति । अथ दुहां विशेषणान्याह — प्रोतमन्योन्यासकम् उद्धृतमुपरिस्थापितं यदुमयपाणितलं हस्तङ्कयतलं तस्य प्रणयिनः स्नेहयुक्तास्तत्र विद्यमाना इति यावत् पल्लववंशदण्डा पलवोपलक्षितवेणुदण्डा येषां ते, कुञ्चितैरवनमितैरप्रचरणैः स्पृष्टं महीपृष्ठं येषु ते, द्विगुणतरेण दीर्घीकरणेन आयतीकरणेन सनुतरं २० कृशतरं शरीरं येषां ते, परेभ्यां निवेदनं परनिवेदनं तस्य मयेन चकिता मीता ये शबराः पुलिन्दास्तैः
→
1
1
१. क० अत्रिपत् ।
१६
१२१
समूह हिल रहा था और आभूषणोंके मणियोंके उठते हुए तेजके समूहसे उसने समस्त दिशाएँ व्याप्त कर रखी थीं । राजाओंके मुकुटतटपर प्रहार करनेसे जिसका अग्रभाग जर्जरित हो गया था और जो अपनी अधिकार- लक्ष्मीरूपी लताको चढ़ने के लिए वृक्ष की शाब्बाके समान जान पड़ता था ऐसे वेत्रदण्डसे तीक्ष्णताको धारण करने एवं मुखके विकार को दिखानेवाला द्वारपाल प्रवेश कर तथा बड़ी विनय के साथ प्रणाम कर काष्ठाङ्गारसे यह निवेदन करने लगा. कि
५
१५
२.५
३०
७. 'हे देव ! आपके भुजरूपी अर्गलदण्डों से सुरक्षित सोमाओंसे युक्त वनों में हरे-भरे तृणोंके चरनेमें आनन्दपूर्वक निमग्न गायोंके समूहको लगातार की वर्षा उनका शरीर खण्डित करने एवं कठोर वचन बोलनेवाले भील किसी दिशासे आकर जबर्दस्ती हर ले गये हैं। ऐसा द्वारपर खड़े कितने ही ग्वाल चिल्ला रहे हैं। उन ग्वालों में कितने हो ग्वाल परस्पर फँसो हुई दोनों हाथों की हथेलियाँ बाँसकी लाठियोंपर रखे हुए हैं और उनसे बाँसकी लाठियाँ लाल-लाल पल्लवोंसे युक्त जैसी जान पड़ती हैं, कितने ही मुड़े हुए पैरोंके अग्र भागसे पृथ्वीतलका स्पर्श कर रहे हैं -- पृथिवी - घुटने टेक कर स्थित हैं, कितने ही लोगों के शरीर पृथिवीपर अत्यधिक लम्बा पड़ने से अत्यन्त कृश हो रहे हैं, अर्थात् कितने ही लोग पृथिवीपर औंधा पड़कर प्रार्थना कर रहे हैं १५