________________
-
-
-
-
-
१२०
गद्यचिन्तामणिः
[६५-६६ आर्यनन्दिगुरुणापास्यैर्वयस्यैश्च समं वसुंधरायां सौन्दर्यवीर्याभ्यां मार इव कुमार इव च जीवककुमारे बारयुवतीनां पोरवृद्धानां च हृदि स्वाङ्गारोहणोपलम्भसंभावनाहृष्टानां करिरथतुरगप्रष्ठानां पृष्ठेषु च सदा नियसति तदवसरे प्रस्तुतमुच्यते ।
६६. अश्र कदाचिदचलमचरममारूढवति भानुमति विधाय विधेयमहर्मुखसमुचित५ महमहमिकापतदनिपतिकि रोटरत्नकिरणनिकरविराजितं राजविजयवर्णनचतुरचारणमुखरितहरिपताल तमनिल चलितकालिकाकलापममलदुकूलवितानविलसदुपरिभागमुद्गच्छदतुच्छमरीचिनिचयनिचुलि
तमणिस्तम्भमास्थानमण्डपमाधवसन्तं सभोपगतवारवामलोचनाचालितचामरमरुदान्दोलितकुन्तलश्रेष्टस्तेन कनीयसा लघुसहोदरेण नन्दायेन न विद्यन्तेऽन्य उपास्या येषां तैरसाधारणवयस्यैमित्रैश्च सम
वसुंधरायां पृथिव्यां सौन्दबीर्याभ्यां क्रमण मार इव मदन इब कुमार इव कार्तिकेय इव जीवककुमारे १० जीवंधरे वारयुवतीनां विलासनीनां पौरवृद्धानां वृद्धनागरिकाणां च हृदि, स्वाशपु स्वशरीरेषु भारोहणो
पलम्भः समुचटनप्रातिरेव संभावना सत्कारस्तेन हृष्टानां प्रसन्नानां करिणश्च स्थाश्च तुरगाश्चेति करिस्थतुरगं तस्मिन् प्रष्टानां श्रेष्ठानां पृष्टेषु च सदा निवसति सति 'यस्य च भावे भावलक्षणम्' इति सप्तमी तदवसर प्रस्तुतं प्रकृतम् उच्यते ।
६६९. अथेति--अथानन्तरं कदाचिद् जातुचित् भानुमति सूर्ये अचरममाघम् अचल पर्वतम् उदयाचलमिति यावत् आरू इवति सति, अहमुखसमुचितं प्रातःकालयोग्य विधेयं कार्य विधाय कृत्वा अहमहमिक्या-अहं पूर्वमहं पूर्वमिति युद्धया पतन्ति विनमन्ति यानि अवनिपतीनां राज्ञां किरीटानि मुकुटानि तेषां रवाना किरणनिकरण मयूखमण्डलेन विराजितं राजविजयस्य वर्णने धतुरा विदग्धा ये वारणासमुंखाता हरिसो दिशो यस्य तम् , अनिलेन चलितः कदलिकाकलापो ध्वजससूहो यस्मिन् तम् , अमलदुकूलस्य निर्मलदुकूलवस्त्रस्य वितानेन चन्द्रोपकेन विलसन उपरिमागो यस्य तम्, उद्गच्छता उपरिनजता अतुच्छमरीचिनिचयेन विशालकिरणसमूहेन निचुलिताः कृतावरणा मणिस्तम्मा यस्य तम्, एवंभूतमास्थानमण्डपं सभामण्डपम् अधिवसन्तं तत्र स्थितमित्यर्थः, समीपगताः पावस्थिता या वास्वामलोचना वेश्यास्तामिवालिताना वामराणां बालन्यजनानां मरुता पवनेनान्दोलितः कम्पितः कुन्तलकलापः तत्त्वज्ञानरूपी जलके द्वारा बुझाकर गुणोंके समूहसे श्रेष्ठ छोटे भाई नन्दाय और
किसी दूसरेकी उपासना नहीं करनेवाले मित्रोंके साथ, पृथिवीपर सौन्दर्यसे कामदेव के समान २५ और पराक्रमसे कार्तिकेयके समान जीवन्धर कुमार जिस समय वारयुवतियों और वृद्ध
नागरिकोंके हृदयमें तथा अपने शरीरपर चढ़नेकी प्राप्ति रूप आदरसे हर्षित हाथी, रथ और श्रेष्ट घोड़ोंकी पीठपर सदा निवास कर रहे थे उस समय जो प्रकृत बात हुई वह कहीं जाती है।
६६९. अथानन्तर किसी समय सूर्यके उदयाचलपर आरूढ़ होनेपर प्रातःकालके योग्य ३० क्रियाओंको कर काष्टांगार उस सभामण्डपमें आसीन हुआ कि जो पहले प्रवेश करने की प्रति
स्पर्धासे आते हुए राजाओंके मुकुटसम्बन्धी रत्नोंकी किरणोंसे नीराजित था जिसमें
आरती उतारी जा रही थी, राजाकी बिजयके वर्णन करनेमें चतुर चारणोंके द्वारा जिसमें दिशाएँ शब्दायमान हो रही थी, जिसकी पताकाओंका समूह वायुसे हिल रहा था, जिसका ___ ऊपरी भाग उज्ज्वल रेशमी धुंदोवासे सुशोभित था, और जिसके मणिनिर्मित खम्भे ऊपरकी २५ ओर उठती हुई बहुत बड़ी किरणों के समूहसे आवरासे युक्त जान पड़ते थे। उस समय समीपमें स्थित वेश्याओंके द्वारा चलाये हुए चमरोंकी वायुसे काष्टांगारके आगेके बालोंका
१. प्रप्ठानां श्रेष्ठानाम् इति टिप्पणी । २. म० किरीट रस्नकिरणनीराजितं ।