________________
J
1
- मोक्षप्राप्तिः ]
द्वितीयो लम्मः
पश्चिमतीर्थ नायकस्यापश्चिम सौख्य संपादनशीलं श्रीपादमूलं मूलबलीकृत्य मूलोत्तरभेदप्रभेदविशिष्टचारित्रभृतकबलपुष्टः कर्माष्टकरिपुराजसमष्टि समूलकाषं कषन्कर्मारिनिर्मूलनप्रलयविधानातिशमिलित पर्जन्यप्रमुख निर्जरपरिषत्परिकल्पितपरिनिर्वृतिमहोत्सवपुरःसरं सारगुणोत्कर्षपक्षपातिपरमशुक्लध्यानाभिधानध्यानोत्तमप्रदत्तां लयपराचीनपरमानन्दवित रणविदग्धामविदग्धमुक्तां मुक्तिश्रियं शिश्रिये ।
६८. ततश्च् तस्मिन्प्रसववेदनानभिज्ञमातरि निरर्थकाव्यक्तवच श्रवणचरितार्थश्रोत्ररोज्झितपितरि निमेषोन्मेषनिरपेक्षनेत्रं लोकद्वय हितोपदेशमित्रे बहिश्चरापरजीविते गुरौ तपस्योद्यते गते सति जातमपि शोकजातवेदसं तत्त्वज्ञान जलैर्निर्वाप्य गुणगणगरोयसा कनीयसानन्यो
११९
५
तां जिनदीक्षां दिगम्बरमुद्रां भजन् स्वीकुर्वन् भगवतो लोकोत्तरैश्वर्यसहितस्य पश्चिमतीर्थनायकस्य वर्धमानतीर्थंकरस्य अपश्चिमं श्रेष्ठं 4 सौख्यं तस्य संपादनं शीलं यस्य तथाभूतं श्रीपादमूलं मूलबलीकृत्य मूलवलं १० विधाय मूलोत्तरभेदप्रभेदविशिष्टं यच्चारित्रं तदेव भूतकुबलं पदातिसैन्यं तेन पुष्टः समर्थातिशयं प्राप्तः, महावतगुलिस मितयश्चास्त्रिस्य मूलभेदाः अहिंसादीनि महात्रतानि, मनोगुप्त्यादयो गुप्तयः, ईर्यादयः समितय इति चारित्रस्योत्तरभेदाः । कर्मणां ज्ञानावरणादीनामष्टकं कर्माष्टकं तदेव रिपुराजस्तस्य समष्टिः समूहस्ताम् समूळ कषिवा समूलकाचं कषन् हिंसन् कर्मारोणां कर्मशत्रूणां निर्मूलनप्रलयस्य समूलविनाशस्य विधानातिशयेन करणातिशयेन मिलिताः समागता ये पर्जन्यप्रमुखा मेघकुमारप्रमुखा निर्जरास्तेषां परिषदा १५ समूहेन परिकल्पितो विहितः परिनिर्वृतिमहोत्सवः मोक्षप्राप्ति महोत्सवः पुरस्सरो यस्मिन् कर्मणि यथा स्वात्तथा सारगुणानां श्रेष्ठगुणानां य उत्कर्षस्तस्य पक्षपाति परमशुद्धानिधानं व्युपरत क्रियानिवर्तिनामक चतुर्थ शुक्लध्याननामधेयं ध्यानोत्तमं समुत्कृष्टध्यानं तेन प्रदत्ताम्, ल्युपराचीनो विनाशविमुखो यः परमानन्दस्तस्य वितरणे प्रदाने विदग्धां चतुराम् अविदग्धैरचतुरैर्मुक्तां त्यां मुक्तिश्रियं मुक्तिलक्ष्म शिश्रिये त्रितवान् कर्माष्टकविनिर्मुको मोक्षलक्ष्मीश्वरो बभूवेति भावः ।
६६. ततश्चेति — तदनन्तरं च प्रसववेदनाया अनभिज्ञा प्रसववेदनानभिज्ञा सा चासौ माता चेति प्रसववेदनानभिज्ञमाता तस्यां निरर्थकानि अर्धशून्यानि अव्यक्तानि अस्पष्टानि यानि वचसि तेषां श्रवणेन समाकर्णनेन चरितार्थे ये श्रोत्रे ताभ्यां दुरोज्झितः पिता तस्मिन् निमेषोन्मेषयोः पक्ष्मणां विघटनोदुयटनयोनिरपेक्षं नेत्रं तस्मिन् लोकयोर्भवद्भविष्यतोर्द्वयं तस्य हितमुपदिशतीत्येवंशीलं मित्रं तस्मिन्, बहिश्चरं यदपरजीवितं तस्मिन् तथाभूते गुरौ तपस्योद्यते गते सनि जातमपि समुत्पन्नमपि शोकजात २५ वेद शोकानं तवज्ञानजलैस्तत्त्वज्ञानसलिलैः निर्वाप्य विध्यापितं कृत्वा गुणगणेन गुणसमूहेन गरीयान् जिनदीक्षा धारण कर ली। और अन्तिम तीर्थंकर श्री महावीर स्वामीके श्रेष्ठ सुखप्रदायक पादमूलको मूल बल बनाकर उनकी शरण में पहुँचकर मूल-उत्तर भेद-प्रभेदोंसे सहित चारित्र
पां सैन्य बलसे पुष्ट हो अट कर्मरूपी शत्रु- समूहको समूल नष्ट कर श्रेष्ठ गुणोंके उत्कर्ष पक्षपानी परम शुक्लध्यान नामक उत्तम ध्यानके द्वारा प्रदत्त, अविनाशी परमानन्द के देने में ३० निपुण एवं मूर्खजनोंके द्वारा छोड़ी हुई मुक्ति रूपी लक्ष्मीको प्राप्त हो गये । उस समय कर्मरूप शत्रुओं का समूल क्षय करनेके अतिशय से एकत्रित मेवकुमार आदि देवोंके समूहने उनका निर्वाण महोत्सव मनाया था ।
२०
६८. तदनन्तर जो प्रसवकी वेदनासे अनभिज्ञ माता थे, निरर्थक एवं अस्पष्ट वचनों के सुनने से कृतकृत्य कानोंसे रहित पिता थे. बन्द करना और खोलना रूप क्रियासे निरपेक्ष ३५ नेत्र थे, दोनों लोकों में हितका उपदेश देनेवाले मित्र थे, और बाहर चलनेवाले दूसरे प्राण थे ऐसे गुरु के तपस्या के लिए उद्यत हो चले जानेपर जो शोकरूपी अग्नि उत्पन्न हुई थी उसे