________________
गद्यचिन्तामणिः
[६५-६७ आर्यनन्दिगुरुणा - दारमधुरैविचित्रैरतिपवित्रर्वचोभिः कुरुकुलकुशेशयाकरभानोः सूनोः स्वान्ते नितान्तनिपुणवणिक्प्रवेकविहितवेकटकर्मणा मणाविव निसर्गनिर्मले निमलतरीभवति भवत्ययमस्माकं परगतिसाधनानुकूलः कालः' इति बिचार्यार्यनन्द्याचार्यः स्वहृदयगतं हृदयविदां प्राग्रहराय जोबकस्वामिने सानुनयं समभ्यधत्त ।
६७. पुनरयमपुनरावृत्तिप्रयाणपिशुनवचनपविपतनेन पन्नगपतेरिव विपन्नस्य जोवककुमारस्य निष्प्रतिक्रियतया बाष्पायमाणवदनजुषः प्रेमान्धस्य गन्धोत्कटप्रमुखबन्धुसमाजस्य च सीदतः प्रव्रज्याप्रेरितमतिः प्रसभं व्रजन्पचानन इव पञ्जरपरिभ्रष्टः प्रहृष्टमनास्तपोबनमवगाह्यापोह्य बाह्येतरपरिग्रहान्स्वविग्रहेऽपि निरस्ताग्रहः समस्तदुरितध्वंसनदक्षां जिनदीक्षा भजन्भगवत:
गम्भीरैः प्रौढार्थसहितैः मधुरैमिष्टैः विचित्र नाप्रकारैः अतिपविनरुज्ज्वलतरैः, वचोमिवंचनैः कुरुकुलमेर १० कुशेशयाकरः पद्माकरस्तस्य भानोः सूर्यस्य सूनो वंधरस्य स्वान्ते हृदये नितान्तनिपुणेनातिशयचतुरेण
वणिक्यवेकेण वणिक श्रेष्ठेन विहिते थेकटकर्म शाणोल्लेखनकर्म सेन मणौ रत्न इव निसर्गनिर्मले स्वभावबिमले निर्मलतरीभवति । अत्यर्थ समुज्ज्वले सति 'अयमेष कालोऽस्माकं परगतिसाधनानुकूलपरलोकसुधारयोग्यो भवति' इति विचार्य विमृश्य, आर्यनन्याचार्य एतनामसूरिः हृदयविदा हृदयशानां प्राग्रहराय
श्रेष्ठाय जीवकस्वामिने जीपंधरस्वामिने स्वहदयगतं स्वकीयमनःस्थितं सानुनयं सप्रेम यथा स्यात्तथा १५ समभ्यधत्त कथयामास ।
६६७. पुनरयमिति--मनन्तरम् अयमाय नभ्याचार्यः न यि पुनरावृत्तिः पुनरागमनं यस्य सथाभूतं यस्पयाणं गमनं तस्य पिशुनं सूचकं यद् वचनं तदेव पविर्वनं तस्य पतनेन पलंगपरिव नागेन्द्रस्येव थिएनस्य पीडितस्य जीयककुमारस्य निष्प्रतिक्रियतया प्रतिकारराहित्येन बाप्पायमाणं साथ
भवद् यद् वदनं मुखं तज्जुषते तथाभूतस्य, प्रेम्णान्धस्तस्य गन्धोत्कटप्प्रमुखश्चाती बन्धुसमाजस्तस्य च २० सीदतो दुःखीभवतः 'षष्ठी चानादरे' इति षष्ठी प्रग्नज्यया दीक्षया प्रेरिता मतिर्यस्य तथाभूतः प्रसभं
हठाद प्रजन पअरनटाक्ष्यःशलाकाहानिःसृतः पञ्चानन इव सिंह इक प्रहष्टमनाः प्रससचेनाः, तपोवन मबगाह्य प्रविश्य बायाश्चेतरे च बातरे ते च ते परिग्रहाश्च तान् बाह्याभ्यन्तरपरिग्रहान् क्षेत्रवास्त्वादयो बाह्याः परिग्रहा मिथ्यास्वादयश्चाभ्यन्तरपरिग्रहाः, अपोझ त्यक्त्वा स्वविग्रहेऽपि स्वशरीरेऽपि 'शरीरं वर्म
विग्रहः' इत्यमरः निरस्त आग्रही येन तथाभूतः सन् समस्तदुरिताना निखिलपापानां ध्वंसने दक्षा समर्था २५ सारभून, अत्यन्त गम्भीर, उदार, मधुर, विचित्र और अत्यन्त पवित्र वचनोंसे कुरुवंश रूपी
कमलवनको विकसित करने के लिए सूर्यस्वरूप राजकुमार जीवन्धरका स्वभावसे निर्मल चित्त जब अत्यन्त चतुर श्रेष्ठ वणिकके द्वारा किये हुए शाणोल्लेखनसे मणिके समान और भी अधिक निर्मल हो गया तब 'यह हमारा परभवको सुधारनेके अनुकूल समय है। ऐसा विचार कर आर्यनन्दी आचार्य ने सृदयज्ञ मनुष्योंमें श्रेष्ठ जीवन्धर स्वामीके लिए स्नेहपूर्वक ३० अपने हृदयका भाव कहा।।
६७, तदनन्तर जिसमें पुनः लौटकर नहीं आना है ऐसे गमनको सूचित करनेवाले वचनरूपी बळके पड़नेसे जीवन्धर कुमार, वनपातसे नागराज के समान दुःखी हो गये। । कुछ प्रतिकार न सूझनेसे अश्रुयुक्त मुखको धारण करनेवाले एवं प्रेमसे अन्धे गन्धोत्कट आदि
कदम्बी जन भी बहत दुःखी हए। उन सबकी उपेक्षा कर. दीक्षासे जिनकी वृद्धि प्रेरित हो ३५ रही थी, जो पिंजड़ेसे छूटे सिंह के समान हठपूर्वक आगे बढ़े जा रहे थे, जिनका चित्त
अत्यन्त प्रसन्न था, जिन्होंने तपोवनमें प्रवेश कर बाह्य और आभ्यन्तर परिग्रहोंका त्याग कर शरीर में भी आग्रह छोड़ दिया था ऐसे आर्यनन्दी आचार्य ने समस्त पापोंके नष्ट करने में समर्थ