________________
-तत्वोपदेवाः ]
द्वितीयो लम्भः
स्ववित्तं स्ववृत्तं च तदधीनं विदधाति विदधाति च सुजनसमागमनद्वारम् ।
६५. एवंविधदुःशिक्षाबलेन स्वचापलेन च राजसूनवः प्रायेण प्रागेवाविनयं पश्चात्तारुण्यं पुरस्तादेव जाड्यं तदनन्तरमभिषेकं पूर्वमेवाहंकारं तदनु सिंहासनाध्यासनं पुर एव कौटिल्यं ततः किरीटं च भजन्ते । भव्योत्तम, भवांस्तु तथा यततां यथा विबुधसेवाप्रशस्तामस्तमितामनस्यामभिवर्धितसौमनस्यामप्रार्थितागतजागरामचलामतुलां च वृत्तिमजसा कल्पयितुं ५ प्रगल्भेत, सौजन्यसागरप्रभवेण प्रत्युपकारनिरपेक्षवृत्तिना मर्त्यमात्रसुदुर्लभेन पुरोपार्जितसुकृतफलेन सुजनवचनामृतलाभेन सुचिरं तुष्टः पुष्टश्च भविता' इति ।।
६६. एवंविधैर्गुरुबदनतुहिनसानुमत्संभूतैरम्बरसरिदम्भःसंभारैरिव सारैरतिगम्भीरैरुअतिस्निग्धं स्नेहातिशययुक्तं च विभाव्य विचार्य स्वगात्रं स्वशरीरं स्वकलन स्वदारान् , स्ववित्तं निजधनं स्ववृत्तं निजाचारं च तदधीनं विटलोकायत्तं विदधाति सुजनानां समागमनस्य द्वारं सज्जनागमप्रवेशमार्ग १० पिदधाति च आच्छादयति च ।
६५. एवंविधेति-एवंविधाया इत्यम्भूताया दुःशिक्षाया बकेन स्वचापलेन च स्वकीयचपलतया च राजसनवो राजपुत्राः प्रायेण प्रागेव पूर्वमेवाबिनयमनम्रताम, पश्चात्तारुण्यं यौवनं, पुरस्तादेव पूर्वमेध जादध शैत्यं पक्षे मौख्यं तदनन्तरमभिषेक राज्यस्नपनम् , पूर्वमेवाहंकारं गर्व तदनु सिंहासनाध्यासनं सिंहासनारोहणम्, पुर गुव कौटिल्यं वक्रत्वं मायाविवमिति यावत् ततः किरीट मौलिं च भजन्ते। मध्योत्तम, १५ भवान् तु जीवंबरस्तु तथा तेन प्रकारेण यततां यथा येन प्रकारेण विबुधानां विदुषां सेवया प्रशस्ता ताम् , अस्तमितं नष्टमामनस्यं यस्यां ताम् , अभिवर्धितं सौमनस्यं सौजन्यं यस्यां ताम् , अप्रार्थित आगतो जागरी यस्यां ताम् , अचलां स्थिराम्, अतुलामनुपमां च वृत्तिम् अजसा याथायन कल्पयितुं प्रगल्भंत समर्थों मवेत् । सौजन्यमंव सागरः सौजन्यसागरः साधुतासमुद्रः स प्रमत्रः कारणं यस्य तेन प्रत्युपकारात निरपेक्षा वृत्तियस्य तेन, मर्त्यमात्रस्य सुदुर्लभस्तेन, पुरोपार्जितस्य सुकृतस्य फलं तेन प्राग- २० जिंतपुषयपरिपाकंण सुजनवचनमेवामृतं तस्य लामस्तेन साधुवचनपीयूषप्राप्स्या सुचिरं सुदीर्घकालं यावत् तुष्टः पुष्टश्च मविता । इति गुरूपदेशः समासः ।
६६. एवंविधैरिति-एवंविधः पूर्वोक्तप्रकारः गुरुपदनमेव गुरुमुखमेव तुहिनसानुमान् हिमशैलस्तस्मात्संभूतैः समुत्पौः, अम्बरमरितो मन्दाकिन्या अम्भःसं मारैजलसमूहरिव सारैः श्रेष्ठैः अतिगुण्डोंक समूहको अत्यन्त चतुर एवं अत्यन्त स्नेही समझकर अपना शरीर, अपनी स्त्री, २५ अपना धन और अपना आचार-सब कुछ उनके अधीन कर देते हैं और सज्जनोंके समागम रूपी द्वारको बन्द कर देते हैं।
६६५. इस प्रकारकी कुशिक्षाके बलसे और अपनी चपलतासे राजपुत्र प्रायः कर अविनयको पहले और यौवनको पीछे, जाइय-शीत ( पक्षमें मूर्खता) को पहले और अभिषेकको बादमें, अहंकारको पहले और सिंहासनपर अधिष्ठानको पीछे, कुटिलताको पहले और ३० गुकुट को बादमें प्राप्त करते हैं। हे भन्योत्तभ, आप ऐसा यत्न कीजिए कि जिससे विद्वानोंकी सेवासे प्रशस्त, मनहसीसे रहित, सौमनस्यसे सहित, बिना प्रार्थना किये ही प्राप्त जागरणसे युक्त, अचल और अनुपम वृत्तिको यथार्थ रूपमें प्राप्त करनेके लिए सजग हो सको । सौजन्यरूपी सागरसे उत्पन्न, प्रत्युपकारकी भावनासे निरपेक्ष, मनुष्य मात्रके लिए. दुर्लभ, पापाजत पुण्यके फलस्वरूप सज्जनोंके वचन-रूपी अमृतके लाभसे आप चिरकाल तक ३५ सन्तुष्ट और परिपुष्ट होते रहोगे।
६६६. इस प्रकार गुरुदेव के मुखरूपो हिमालयसे उत्पन्न गंगा नदीके जलप्रवाह के समान