________________
तत्वोपदेशः ]
द्वितीयो लम्भः
मीमांसा बहिष्कृताः, ऐश्वर्यतत्परा अपि न्यायपराङ्मुखाश्च जायन्ते ।
$ ६३. एवं क्षोदीयसः क्षुद्रतरनेक पुरुष परिषदुपभुक्तोच्छिष्टक्षितिलवलाभानुबन्धिपट्टबन्धा-योड न्धीकृतान्यान्वकारसंचारिणः शरणशीलं शरीरं विनश्वरमेश्वयं दाबगर्भारण्यमिव तारुण्यं विचार्यमाणे विशीर्यमाणं वीर्यमैन्द्रधनुरिव सौन्दर्य प्रख्यापिततॄणाग्रबिन्दुसख्यं सौख्यं च व्यवस्थितमाकलयतस्तानाढ्य ताजातमोढ्यादथः स्वयं पतत इव यष्टिभिर्घातयन्तो निकृष्टा केचन सदस्याः ५ स्वदास्यममीषां संपाद्य संपदाकर्षणलम्पटतया घटितकापटिकवृत्तयः सन्तः सन्त इव नटन्तश्चर
4
งาน
मीमांसा बहिष्कृता इति विरोधः मीमांसका हि हिंसाप्रधानविधि समर्थयन्ति पक्षे हिंसाप्रधान आखटादिपरो विधिर्येषां तथाभूता अपि मीमांसाबहिष्कृता विचारशक्तिशून्या इति परिहारः, ऐश्वर्यतत्परा अपि ईश्वरस्य कर्म ऐश्वर्यं सृष्टिकर्तृत्वं तस्मिन् तत्परा अपि न्यायपराङ्मुखाश्व न्यायदर्शनविमुखाश्च इति विरोधः न्यायदर्शने हीश्वरस्य सृष्टिकर्तृत्वं समर्थितम् पक्षे ईश्वरस्य माव ऐश्वर्य प्रभुत्वं तस्मिन् तत्परा अपि न्याय- १० पराङ्मुखा योग्यायोग्य विचाररहिताश्च जायन्ते इति परिहारः ।
६३. एवमिति - एवमनेन प्रकारेण अतिशयेन क्षुद्रा इति क्षोदीयान्सस्तान क्षोदीयसः, क्षुद्रतरा अतिशयेन क्षुद्धा यं नैकपुरुषा नानामावास्तयां परिषद समूहेनोपभुक्ता अतएवोच्छिष्टा या क्षितिस्तस्या लवस्तुच्छ्रांशस्तस्य लाभानुबन्धिना पट्टबन्धेनान्धीकृतास्तान् विषय एवान्धकारस्तस्मिन् संचरन्तीत्येवंशीलास्तान, शरणशीलं नश्वरस्वभावं शरीरं विनश्वरं मङ्गुरम् ऐश्वर्यं प्रभुवम्, दावगर्भारण्यमित्र १५ Rainaara araण्यं यौवनम् विचार्यमाणे विचारे प्रारब्धे विशीर्यमाणं नश्यद् वीर्यं पराक्रमम्, ऐन्द्रधनुरिव शक्रशरासनभित्र सौन्दर्य लावण्यं प्रख्यापितं तृणाग्रबिन्दुना सख्यं सादृश्यं येन तथाभूतं नश्वरमिति यावत् सौख्यं च विषयजानन्दं च व्यवस्थितं स्थिरम् आकलयतो जानतः, तानू राजपुत्रान् आयतया धनवत्तया जातं समुत्पन्नं यन्मौढ्यं तस्मात् स्वयमधः पतत इव यष्टिभिर्दण्डैवतयन्तस्ताडयन्तः निकृष्टा नीचाः केचन सदस्याः स्वदास्यं स्वभृत्यस्यममीषां राजपुत्राणां संपाद्य कृत्वा संपदाकर्षणस्पटलया २० संपत्यालाकया घटिता कापटिकवृत्तिर्यैस्तथाभूताः सन्तो भवन्तः, सन्त इव साधव इव तो
पूर्ण यज्ञादि सहित होनेपर भी मीमांसाबहिष्कृत - मीमांसक दर्शन संमत मोमांसासे रहित हैं ( पक्ष में दिसपूर्ण कार्य करनेवाले होकर मीमांसा - विचार-शक्तिसे रहित हैं ) और paमें तत्पर होकर भी न्यायपराङमुख अत्यधिक आयसे विमुख हैं ( पक्ष में ऐश्वर्य प्रधान होकर भी न्यायपरराङ्मुख – योग्य निर्णय से विमुख रहते हैं- उचित न्याय नहीं २५ करते हैं।
६६६. इस प्रकार जो अत्यन्त क्षुद्र हैं, अनेक क्षुद्रतर मनुष्यों के समूहसे भोगकर छोड़े gura जरा से टुकड़ेकी प्राप्तिसे सम्बन्ध रखनेवाले पट्टबन्धसे जो अन्धे हो रहे हैं, जो विषयः अन्धकार में संचार करनेवाले हैं, जो गलन रूप स्वभाव से युक्त शरीरको, विनश्वर एको, चानलसे युक्त बनके समान यौवनको, विचार करनेपर नष्ट होनेवाले पराक्रमको, ३० इन्द्रधनुष के समान सौन्दर्यको, और तृणके अग्रभागपर स्थित पानीकी बूँदकी सदृशताको प्रख्यापित करनेवाले - अस्थायी सुखको स्थायी समझ रहे हैं और जो सम्पन्नता के कारण उत्पन्न मृढ़तासे स्वयं ही मानो पतन कर रहे हैं ऐसे उन क्षुद्र राजाओंको लाठियोंसे वायल करते हुएक समान कितने ही नीच सदस्य उन्हें अपना दास बनाकर सम्पत्तिके खींचने में लम्पट होने से कपटपूर्ण वृत्तिको धारण करते हुए सज्जनकी तरह चेष्टा कर 'चलते-फिरते ३५
१. ० ० पट्टवन्प्राधिकृतान् ग० पट्टत्वाधितःन् ।