________________
-- तत्वोपदेशः
द्वितीयो लम्मः
विकारपरं वचनं प्रतिपादयन्ति च ।
६६२, स्वरूपव्यावर्णने ह्यर्णवनेमिस्वामिनाममरस्वामिनाप्यसंख्यवदनेन भवितव्यम् । ते हि सत्यपि राजभावे सद्भिर्न सेव्यन्ते, जीवत्यपि गोपतित्वे वृषशब्दं न शृण्वन्ति, नादितेऽपि 'नरेन्द्रत्वे मन्त्रिकृत्यं न सहन्ते । तथा महाबलान्वेषिणोऽप्यबलान्वेषिणः, प्रतापार्थिनोऽप्यसो. मबुद्धेरेव भामानं स्वं घटयन्ति युक्तं कुर्वन्ति, सदा सर्वदाहंकारेण सांख्याभिमततत्वविशेषेण पक्षे ५ गर्वेण च संगता सहिता प्रकृतिः सांख्याभिमततत्त्वविशेषः पक्षे स्वभावो येषां तथाभूताः सन्तः प्रकृतिविकारपरं प्रकृतिविकारप्रदर्शक पक्षे स्वमावविकारप्रदर्शक वचनं प्रतिपादयन्ति कथयन्ति । सांख्या हि मुलतः पुरुषः प्रकृतिश्चेति तत्वद्वयं मन्यन्ते। ते प्रकृति जडरूप प्रतिपादयन्ति, पुरुषस्य प्रकृत्या सह मंसगंण महदादितस्त्रानि समुपद्यन्ते । तेषां मते पुरुषः पुष्करपलाशवनिलेपस्तिष्ठति निखिला विकाशस्तु प्रकृतेः समुत्पद्यन्ते ।
६२. स्वरूपति-हि निश्चयेन अर्णवो जलधिमिर्यस्याः सा अर्णवनेमिः पृथिवी तस्याः स्वामिनां राज्ञामिति यावत् स्वरूपवर्णने, अमरस्वामिनापि शक्रेणापि असंख्यवदनेन निःसंख्यमुखेन मवितव्यम् । एकमुख इन्द्रोऽपि राज्ञां गुणान् वर्णयितुं न शक्त इति भावः । विरोधाभासालंकारेण तदेव हढयति-ते हि महीपतयो राजमावे चन्द्रवे पक्षे महीपतित्वे सत्यपि सदिनक्षत्रैः पक्षे सत्पुरुषैन सेध्यन्ते 'राजा चन्द्र नृपे शके क्षत्रिये प्रभुयक्षयोः' इति विश्वलोचनः। गोपतिरवे धेनुसिस्वे पक्षे पृथिवीपतित्वे १५ जीवस्यपि विद्यमानेऽपि वृषशब्दं वलीवर्दशब्दं पक्षे धर्मशब्दं म शृण्वन्ति । नरेन्द्रस्वे विषवैद्यस्वे पक्षे नृपतित्वं नादिनेऽपि घोषितेऽपि मन्त्रिकृत्यं मन्त्रशकार्य पक्षे सचिवकार्य न सहन्ते । तथा महाबलस्य बृहन्मैन्यस्य प्रबलपराक्रमस्य वा अन्वेषिणोऽपि अबलान्वेषिणो न सैन्यान्वेषिणो निर्बलजनान्वेषिण इति विराधः पक्ष अबनान्वेषिणो योपिदन्वेषिण इति परिहारः, प्रतापार्थिनोऽपि प्रकृष्टतापाभिलाषिणोऽपि असोदा न क्षान्ताः प्रतापिनः प्रकृष्टतापयुक्ता यैस्तथाभूता इति विरोधः पक्षे कोशदण्डजतेजोऽभिलाषिणोऽपि न २० सोडा अन्य प्रतापिनस्तेजस्विनो यैस्तथाभूता इति परिहारः, सश्रुतयोऽपि सकर्णा अपि अश्रुतयोऽकर्णा ही सदा अहंकारसे संगत प्रकृतिसे युक्त होते हैं-अहंकार पूर्ण स्वभावसे युक्त होते हैं तथा प्रकृति के विकारको सूचित करनेवाले स्वभावके विकारको प्रकट करनेवाले वचन बोलते हैं। भावार्थ-सांख्य दर्शनमें पुरुष और प्रकृति ये दो मूल तत्त्व माने गये हैं। प्रकृतिसे महान् और अहंकार आदि तत्त्वांकी उत्पत्ति होती है तथा वचन आदि सब प्रकृति के विकार बतलाये गये हैं। २५
६६२. गजाओंका जो स्वरूप है, उसके वर्णन करनेमें इन्द्रको भी असंख्य मुखोंका धारक हाना चाहिए। यथाथमें उनमें राजभाव-चन्द्रपना होनेपर भी वे सत्-नक्षत्रोंसे सेवित नहीं होते (परिहार पान में राजा होनेपर भी सत्-सजनोंसे सेवित नहीं होते । गोपतित्व-गायोंका पतिपना रहते हुए भी वे वृष-बैल शव्दको नहीं सुनते-गायोंका पति वृष-बैल कहलाता है पर वे गायोंके पति होकर भी वृष-बैल शब्दको नहीं सुनना चाहते । ३० (परिहार पश्नमें गोपतित्व-पृथिवीपतित्व-पृथिवीका स्वामित्व होनेपर भी वे घृष-धर्म शब्दको नहीं सुनते- उन्हें धर्मका नाम सुनते ही चिढ़ उत्पन्न होती है । नरेन्द्रपना-विषवैद्यपना घोषित होनेपर भी-अपने-आपको नरेन्द्र-विषवैद्य घोषित करके भी वे मन्त्रिकृत्य-मन्त्रवादियों के कार्यको सहन नहीं करते। (परिहार पझमें-नरेन्द्रपना-राजपना घोषित होनेपर भी अपने-आपको नरेन्द्र-राजा घोषित करके भी वे मन्त्रिकृत्य-मन्त्रियों के कार्यको सहन ३५ नहीं करते-मन्त्रियोंकी बात नहीं मानते। वे महाबलान्वेषी--अत्यन्त बलवानोंकी खोज करनेवाले होकर भी अबलान्वेषी-निर्बलोंकी खोज करनेवाले हैं ( पक्ष में अबला--स्त्रियोंकी खोज करनेवाले हैं)। प्रतापार्थी-- अत्यधिक तापके इच्छुक होकर भी असोढप्रतापी