________________
4.८
गचिन्तामणिः
[ ५६ आयनन्दिगुरुणाकोपलविमलमपि मनो मानवानां यौबनलक्ष्मीपादपल्लवन्यासेनेव समुदहति रागम् । शास्त्रशाणोपलकषणमुषितमासृण्यापि मतिरबतरदभिनवयौवनवनिताचरणसमुपस्थापितेनेव' रजसा धूसरीभवति । हितमहितं च नावगच्छत्यतुच्छधियामपि यौवने निर्व्याजमदमधुपानमत्तेर चित्तवृत्तिः ।
कतिचिदेव कथमपि कर्णधारीकृत्य विवेकमुपभोगरणरणिकातरङ्गमनङ्गावर्तदुस्तरं तरन्ति तारुण्य५ जलनिधिम् । यौवनशरदागममत्तानां विघटितविवेकनिगलानां विषयवनविहारिणामिन्द्रियकरिणामङ्कुशीभवन्ति गुरूपदेशाः । भवद्विधा एव भव्यास्तादृशगुरूपदेशबीजप्ररोहभूमयः । नवसुधालेपधवलिमभाजि सौधतले किरणकन्दला इव चन्द्रमसः स्वभावसुलभविवेकविद्राविततमसि मनसि
कोऽपरीत्यर्थः । स्फटिकोपलेति-स्फटिकोपलबिमलमपि स्फटिकमणिव निर्मलमपि मानवानां लोकानां
मनो यौवनलक्षम्यास्तारुण्यश्रियाः पादपल्लवानां चरणकिसलयानां न्यासनेत्र निक्षेपणेव रागं लौहित्यं १० समुहति दधाति । शास्त्र एव शाणोपले निकषपाषाणे करुणेन संघर्षणेन मुषिनभपहृतं मासण्यं स्नग्ध्यं
यस्यास्तथाभूमापि मतिबुद्धिः अवतरत प्रकटीभवत् अमिनवर्यावनं नूतनतारुण्यमेव वनिता लहना तस्याः चरणाभ्यां पादाभ्यां समुपस्थापित प्रस्तावितं तेन तथाभूतेनेव रजसा रेणुना धूसरीभवति मलिनीमवति । अतुच्छा धायेंषां तेषामपि विशाल बुद्धीनामपि चिरुवृत्तिमनोवृत्तिः यौवने निजिमद एव स्वाभाविक्रदप
एव मधु मयं तस्य पानेन मत्तेव हितमहितं च श्रेयोऽश्रेयश्च नाचगच्छति नो जानाति । कतिचिदेव १५ केचिदेव विरला एवं कथमपि कैनापि प्रकारेण विवेक सदसज्ज्ञानं कर्णधारीकृत्य नाविकीकृत्य 'कर्णधारस्तु
नाविकः' इत्यमरः उपभोगरणरणिकैव भोगसमुत्सुकतैव तरङ्गाः कल्लोला यस्मिन् तम्, अनङ्ग एव काम एवावर्तो भ्रमरस्तेन दुस्तरं दुःखेन तरितुं शक्यं तारुण्यजलनिधि यौवनवारिधि तरन्ति । यौवनमेष तारुण्यमेव शरद तस्यागमेन मत्तानां संघलानां विघटितस्त्रोटितो विवेकनिगलो विवेकनिगदो यैस्तेषां, धनविहारिणां काननसंचारिणाम् . इन्द्रियकरिणा हृषीकहस्तिनां गुरूपदेशा गुरुशिक्षाच वनानि अङ्कशीभवम्ति सृीभवन्ति । भवद्विधा एव त्वरसरशा एवं भव्याः साहशगुरूपदेशबीजानां ताशगुरुशिक्षावचनबीजानां प्ररोहभृमयोऽङ्करभूमयः सन्तीति शेषः । नवसुधालेपेन नृतनचूर्णकविहेपेन धवलिमान शौक्ल्यं भजतीत्येवं शीले सौधतले प्रासादतले चन्द्रमसः किरणकन्दला इच रश्मिसमूहा इव स्वमायसुलभेन निसर्गप्रापणीयेन
अनर्थोंका घर है इसमें क्या संशय है ? मनुष्योंका मन स्फटिक पाषाणके समान निर्मल होने.
पर भी यौवन रूप लक्ष्मीके चरण रूपी पल्लवोंके पड़नेसे ही मानो राग (पक्षमें लालिमा) को २५ धारण करने लगता है । शास्त्र रूपी कसौटीके पत्थरपर घिसनेसे जिसकी चिकनाई दूर हो
गयी हैं ऐसी बुद्धि भी उतरती हुई नवयौवन रूपी स्त्रीके चरणोंसे उठो धूलिसे ही मानो मटमैली हो जाती है। बड़े-बड़े बुद्धिमान मनुष्योंको भी मनोवृत्ति यौवनके समय वास्तविक नशासे युक्त मदिराके पीनेसे उन्मत्त होकर ही मानो हित और अहितको नहीं समझती है । कुछ थोड़े ही पुरुष किसी तरह विकका कर्णधार बनाकर उपभोग सम्बन्धी उत्कण्ठा रूप ० तरङ्गोंसे युक्त एवं कामरूपी भवरांसे दुस्तर यौवन रूपी सागरको तेर पाते हैं। यौवन रूपी
शरद्के आनेसे मत्त, विवेक रूपी बेड़ियांको तोड़ देनेवाले, और विषय रूपी वनमें बिहारकरनेवाले इन्द्रिय रूपी हाथियोंको वश में करने के लिए गुरुओंके उपदेश अंकुशका काम देते हैं। आप जैसे भव्य ही गुरुओंके तथाविध उपदेश रूपी चीजों की उत्पत्तिकी भूमि हैं । नयी. कलईके
लेपसे सफ़ेद कान्ति को धारण करनेवालं महलकी छतपर जिस प्रकार चन्द्रमाकी किरणें ३५ सुशोभित होती है उसी प्रकार स्वभावसुलभ विवेकसे जिसका मोह दूर हो गया है ऐसे मनमें
१. समुत्थापितेनेव म ।