________________
-रखोपदेशः द्वितीयो सम्भः
१०. स्मारः । पातालविवरपतितविश्वंभरासमूद्धरणधोरो मुरारिरपि बराहरूपी नाल मुद्धर्तुमुदविषमविपयाभिलाषबहलजम्बालजालमग्नं मनः। सकलसागरसलिलपूरेणापि न पार्यते क्षालयितुमुत्तालरागपरागपटलपरिष्वङ्गसङ्गि मालिन्यम् । 'अनास्थाविषमविषमोक्षमोषणा राजलक्ष्मीभुजंगी। इति किंचिदिह शिक्ष्यसे ।
$ ५६. अविनयविहङ्गलोल। वनं यौवनमनङ्गभुजंगनिवासरसातलं सौन्दयं स्वरविहार-५ शंलूषनृत्तास्थानमैश्वयं पूज्यपूजाविल वनलघिमजननी महासत्त्वता च प्रत्येकमपि प्रभवति जनानामनर्थाय । चतुर्णा पुनरेतेषामेकत्र संनिपातः सम सर्वानर्थानामित्यर्थेऽस्मिन्कः संशयः। स्फटिमटनस्यामिनयस्य सूत्रधारः प्रवर्तकः । अत्रेदमपस्मारलक्षणम्-'मनाक्षेपस्त्वपस्मारो ग्रहाद्यावेशनादिजः। भूपात कम्पप्रस्वेदफेनलालादिकारकः ।।' सूत्रधारलक्षणमिदम्-'नाटयोपकरणादीनि सूत्रमित्यभिधीयते। सूत्रं धारयतीत्यर्थ सूत्रधारो निगद्यते ।।' उदक फलकाले विषमो १० यो विषयाभिलाषः स एव बहल जम्बालजालं प्रचुरजलनीलीसमूहस्तस्मिन् मग्नं मनः उद्धर्तुं निष्कासयितुं पातालविवरे रसातलच्छिद्रे पतिता या विश्वम्मरा पृथिवी तस्याः समुद्धरणे निष्कासने धीरो दक्षो वराहरूपी वराहरूपयुक्तो मुरारिपि नारायणोऽपि नालंन समर्थः । उत्तालराग उस्कटराग एवं परागपटलो धूलिसमूहस्तस्य परिष्वङ्गसङ्गः प्रगाउसंसर्गः स विद्यते यस्य तत् एवंभूतं मालिन्यं सकल सागराणां समग्रसमुद्राणां सलिलपूरेणापि जलप्रवाहेनापि क्षालयितुं दूरीकतुं न पार्यते । १५ राज्यलक्ष्मीरेव भुजङ्गी राज्यश्रीनागी अनास्था अनास्तिक्यधुद्धिरेव विषमविषं तस्य मोक्षण मोचनेन भीषणा मयावहा । इति हेतोः इह किंचित् शिक्ष्यते ।
६५५. विनयति-आधन विहानाभौद्धरमपक्षिणां लीलावनं क्रीडावनं यौवनं तारुण्यं, भना एव मदन एव भुजङ्गो नागस्तस्य निवासाय रसातलं पातालं अधोभुवनपातालं वलिसन रसातलम्' इत्यमरः सौन्दर्य रामणीयकं, स्वैरविहारः स्वच्छन्दविहार एवं शैलूषो नटस्तस्य नृत्तस्य नाव्यस्य आस्थानं २० रणभूमिः ऐश्चर्य वैभवम् , पूज्यानामचनीयानां पूजाया विलकनमेव लघिमा क्षुद्रता तस्य जननी समुत्पादिका महासस्वता च लोकोत्तरपराक्रमवत्ता च प्रत्येकमपि पृथक पृथगपि जनानां लोकानामनायानिष्टकरणाय प्रभवति । चतुणां पुनरेतेषां यौवनसौन्दयश्चर्यमहासावतानाम् एका एकस्मिन जने संनिपातः संमेलनं सर्वे च तेऽनर्थाश्च सर्वानस्तेिषां निखिलानिष्टानां सन्न स्थानम् इत्यस्मिन्नथें का संशयः। न
सूत्रधारका काम देनेवाला जो गर्व रूपो अपस्मार मिरगीकी बीमारी,मणि मन्त्र और औषधिके २५ प्रभावको फीका कर देनेवाली हैं। पातालके विवरमें पड़ी पृथिवीके उद्धार करने में समर्थ वराह रूपके धारक नारायण भी, फल कालमें विषम विषयाभिलाषा रूपी अत्यधिक शेवालके जालमें फंसे हुए मनको उद्धार करने के लिए समर्थ नहीं हैं । तोत्र रागरूपी धूलोपटलके समागमसे उत्पन्न होनेवाली मलिनता समस्त समुद्रोंके जलके प्रवाहसे भी नहीं धोयी जा सकती और यह राजलक्ष्मी रूपी नागिन अवस्थाओंमें विपय विषके छोड़नेमें भयंकर है इसलिए यहाँ कुछ ३० शिक्षा दी जा रही है।
६५६. अविनय रूपी पक्षियों के क्रीडावन स्वरूप यौवन, कामरूपी सपके निवासके लिए रसातल स्वरूप सौन्दर्य, स्वच्छन्दाचरण रूप नटके नृत्यकी रंगभूमि स्वरूप ऐश्वर्य, और पूज्य मनुष्योंकी पूजाका उल्लंघन करनेवाली क्षुद्रताको जन्म देनेवाली बलवत्ता ये एक एक भी मनुष्योंके अनर्थ के लिए पर्याप्त हैं फिर इन चारोंका एक स्थानपर समागम होना समस्त 31
१. अवस्था म०।