________________
। गचिन्तामणिः
[५६ आर्यनन्दिगुरुणा क्षेत्रस्य तस्य राजकुमारतामावेद्य राज्ञां चरितमभिधित्सन्नादितः प्रभृति काल्स्र्त्स्न्येन तदुदन्तमिदन्तया सस्नेहमुपह्वरे सूरिरुपन्यास्थत् । उदस्थाच्च महीपृष्ठाद्गुरुमुखावगत निजचरितप्रपञ्चः, पञ्चाननपोत इव मदवदरण्यदन्तावलदर्पपरिभूतः प्रभूतकोपपावक कपिलकपोलमण्डलव्याजेन प्रत्यर्थिविनाशसूचितमुत्पाततरणिबिम्बमिव दर्शयन् प्रतिभटविपिन दिधक्षया रोषरूषितस्य चक्षुषः ५ प्रभाजाले प्रतिवित निवाशुशुक्षणिम्, अविरलधर्मोदबिन्दुपुलविते क्रोधलक्ष्मीकटाक्षकुटिल भूकुटिभीषणे भालपट्टे प्रथीयसि प्रतिबिम्बितमाचार्यमाह्वविजयाय मूर्धनि कुर्वन्, समरदेवताराधनाय कुसुमनिचर्या मित्र कोपाट्टहासमरीचिचन्द्रिकाच्छलेन संचिन्वन् दशनच्छदेन मुहुर्मुहु: स्फुरता वैरियशः क्षीरपान कौतुकमिव प्रकटयन् प्रकटितात्मवैभवः कुमारः । ततो
१०४
निक्षेपक्षेत्रं न्यासस्थानं तथाविश्वस्य तस्य जीवंधरस्य राजकुमारतां राजपुत्रताम् आवेध प्रकटय्य राज्ञां १० चरितं कर्तव्यम् अभिधित्सन् श्रभिधातुमिच्छन् सूरिराचार्य: आदितः प्रभृति प्रारम्भत आदाय कात्स्न्येन समग्ररूपेण तदुदन्तं तद्वृत्तान्तम् इदन्तया अनेन प्रकारेण सस्नेह प्रीतियुतं यथा स्यात्तथा उपहरे एकान्ते उपन्यास्थत् प्रास्तावीत् । उदस्थाच्चेति- गुरुमुखादाचार्यवदनात् अवगतो विज्ञानो निजचरितप्रपञ्च आत्मोदन्त विस्तारो येन तथाभूतः कुमारो मदवान् मदवावी योऽरण्यदन्तावकः काननकरी तस्य दर्पण गर्वेण परिभूतस्तिरस्कृतः पञ्चाननपोस इव सिंहशावक हथ, महीपृष्ठाद् भूतलात् उदस्याच्च उत्थितोऽभूच्च । १५ अथ तस्यैव वैशिष्टयमाह — प्रभूतेति - प्रभूतकोपपावकेन भूयिष्ठको धानलेन कपिलं रक्तपीतवर्णं यत्कपोलमण्डलं तस्य याजेन चलेन प्रत्यर्थिविनाशसूचितं शत्रुक्षयनिवेदकम् उत्पादाय तरणिबिम्बमित्युत्पाततरणिबिश्वमुत्पातसूचक सूर्य मण्डलं दर्शयन्निव प्रकटयन्निव प्रतिदिशं दिशि दिशि प्रसर्पता प्रसरणशीलेन शेषरूषितस्य क्रोधारुणस्य चक्षुषो कोचनस्य प्रभाजालेन कान्तिकलापेन प्रतिभटविपिनविक्षया शत्रुवनदहनेच्छया आशुशुक्षणिमग्नि प्रेषयन्निव, अविरलैर्निरन्तरे मौदबिन्दुभिः स्वेदसलिलपृषद्भिः पुलकि २० व्याप्ते क्रोधलक्ष्म्याः कटाक्ष इव कुटिला वक्रा या भ्रुकुरिस्तया भीषणे भयावहे प्रथोयसि विस्तृते भाकपट्टे ललाटतटे प्रतिबिम्बितं प्रतिफहितम् आचार्य गुरुदेवम् आहवविजयाय युद्ध विजयाय मूर्धनि शिरसि कुर्वन्, कोपेन अट्टहासः कोपाट्टहासस्तस्य मरीचयः किरणा एव चन्द्रिका कौमुद्री तस्याश्छलेन समरदेवदाराधनाय युद्धदेवतासेवायें कुसुमनिचयं पुष्पसमूहं संचिन्वन्निव मुहुर्मुहुः भूयोभूयः स्फुरता कम्पमानेन दशनच्छन ओष्ठेन वैरिश एव शत्रुकीर्तिरेव क्षीरं दुग्धं तस्य पानस्य कौतुकं कुतूहलं प्रकटयन्निव प्रकटितं प्रदर्शितम्
.३०
२५ समान थे ऐसे जीवन्धर कुमारकी राजकुमारताको बतलाकर - आप 'राजा सत्यन्धर के पुत्र हैं यह प्रकट कर राजाओंका चरित बतलाने की इच्छा रखते हुए गुरु महाराजने एकान्त में स्नेहपूर्वक आदिसे लेकर उनका सब वृत्तान्त उन्हें कह सुनाया । तदनन्तर गुरुके मुखसे अपने चरितका प्रपंच जानकर जीवन्धर कुमार, मदोन्मत्त जंगली हाथी के गर्वसे तिरस्कृत सिंह के बच्चा के समान पृथिवीतलसे उठकर खड़े हो गये । उस समय वे अत्यधिक क्रोधाग्निसे लाल-पीले कपोल - मण्डलके बहाने शत्रुओंके नाशको सूचित करनेवाले उत्पातकालिक सूर्यके विचको ही मानो दिखला रहे थे। शत्रुरूपी वनको जलानेकी इच्छा से कुपित नेत्रों की सब दिशाओं में फैलनेवाली प्रभाके द्वारा अग्निको ही मानो भेज रहे थे। उस समय पसीनाकी अविरल बूँदोंसे पुलकित, क्रोधरूपी लक्ष्मीके कटाक्षोंके समान कुटिल भौंहोंसे भयंकर उनके विशाल ललाट तटपर आचार्यका प्रतिबिम्ब पड़ रहा था उससे ऐसा जान पड़ता था मानो युद्धमें विजय प्राप्त करने के लिए आचार्य महाराजको अपने शिरपर ही धारण कर रहे थे । वे को अट्टहासकी किरणावलि रूप चाँदनीके छलसे ऐसा जान पड़ते थे मानो युद्ध के देवताकी आराधना करनेके लिए पुष्प-समूहका संचय ही कर रहे हों। बार-बार
३५