________________
hron
गग्रचिन्तामणिः
[ ५५ भार्यनन्दिगुरुणाप्रतिपादनप्रकारविलसदुपासकाध्ययनपरमागमस्य नोपदेष्टव्यमस्ति । तथाप्युपदेशमूलाया एव सकलकर्मप्रवृत्तेः सफलत्वात्संगृह्य किंचिदुपदिश्यते । श्रवणग्रहणधारणानुस्मरणप्रमुखविविधप्रयाससाध्यस्य शास्त्रावगमस्य प्रयोजनं पुंसां हेयोपादेयपरिज्ञानस्वरूपपुरुषार्थसिद्धिस्तन्मूलत्वादपवर्गप्राप्तेः ।
सा चेन्न स्याद्मोहिखण्डनायास इव तण्डुलत्यागिनः, कूपखननप्रयास इव नीरनिरपेक्षिणः, कर्ण५. शुवितरिव शास्त्रशुश्रूषापराङ्मुखस्य, द्रविणार्जनक्लेश इव वितरणगुणानभिज्ञस्य, तपस्याश्रम
इब नैरात्म्यवादिनः, शिरोभारधारणश्रान्तिरिव जिनेश्वरचरणप्रणामबहुमतिबहिष्कृतस्य, प्रवज्याप्रारम्भ इवेन्द्रियदासस्य विफलः सकलोऽव्ययं प्रयासः स्यात् । इह केचन कोमलप्रज्ञाः प्राजजनसम्यक्प्रकारेण विज्ञातो गृहमेधिधर्मस्य गृहस्थधर्मस्य याथारम्पप्रतिपादनाकारण राशाम्न रूपनिरूपणपद्धत्या विलसन् शोभमान उपासकाध्ययनपरमागमः सप्तमानपरमागमी येन तथाभूतस्य तब उपदेष्टव्यं प्रतिपादनीयं नास्ति, यद्यपीति योज्यम् । तथापि उपदेशो मूलं यस्यास्तथाभूताया एवं सकलकर्मप्रवृत्तनिखिलकार्यप्रवृत्तेः सफलत्वात् संगृव किंचित् किमपि उपदिश्यते । श्रवणेति-श्रवणं व ग्रहणं च धारणं अनुस्मरणं चेति श्रवणग्रहणधारणानुस्मरणानि तानि प्रमुखानि प्रधानानि येषु तधाभूता ये विविधप्रयासा नानाप्रयत्नास्तैः साध्यस्य प्रापणीयस्य शास्त्रावगमस्य शास्त्रज्ञानस्य प्रयोजनमुद्देश्यं पुंसां पुरुषाणां
हेयोपादेययोर्गृहणीयागृहणीयतत्त्वयोः परिज्ञानं स्वरूपं यस्य तथाभूतो यः पुरुषार्थस्तस्त्र सिद्धिः अस्तीति १४ शेषः अपवगंधाप्लेर्मोक्षप्रालेः तन्मूलवासकारणत्वात् । सा पूर्वोक्तपुरुषार्थसिद्धिः चेकदिन स्यात्तहि
तण्डुरूत्यागिनः शालेबपरित्यागिनो श्रीहिस्खण्डनायास हव धान्यखण्डनप्रयास इव, नीरनिरपेक्षिणो जलनि:स्पृहस्य कूपखननप्रयास इव प्रहिखनन प्रयत्न इव, शास्त्रशुश्रूषायाः शास्त्रश्रवणेच्छायाः परामुखस्तस्य कर्णः शुक्तिरित्र कर्णशुक्तिस्तद्वत् श्रवणशुक्तिरिब अत्र कर्णपाश इव कर्णशुक्तिरिति पदप्रयोगो बोध्यः, वितरणगुणानभिज्ञस्य दानगुणापरिचितस्य दचिणार्जनक्लेश इव धनोपार्जनायास इच, नैरारम्यवादिन आमामाववादिनः तपस्याश्रम इव तपश्चरणक्लेश इव, जिनेश्वरचरणयोर्जिनेन्द्रपादारविन्दयोः प्रणाम एव बहुमतिः सस्कारासिशयस्तेन बहिष्कृतो दूरीभूतस्तस्य, शिरोभारधारणश्रान्तिरिध मर्धरूपभारधारणश्रम इव, इन्द्रियदासस्य हृषोकानुचरस्य प्रवज्याप्रारम्भ इय दीक्षाप्रारम्म इव सकलोऽपि निखिलोऽपि अयं प्रयासः खेदो बिफलो मोघः स्यात् । इहेति-इह लोके कोमलप्रज्ञा मन्दबुद्धयः केचन जनाः
२०
आर्यनन्दो आचार्यने सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र रूप रत्नत्रयमें विशुद्धता २१ प्राप्त करानेके लिए तत्त्वका उपदेश दिया। उन्होंने कहा कि 'वत्स ! तू गृहस्थधर्मकी
यथार्थताके प्रतिपादनसे सुशोभित उपासकाध्ययन नामक परमागमको जाननेवाला है अतः यद्यपि तुझे उपदेश देनेके योग्य कुछ भी बात नहीं है तथापि उपदेशमूलक ही समस्त कार्योंकी प्रवृत्ति सफल होती है इसलिए संग्रह कर कुछ उपदेश दिया जाता है। पुरुष, सुनना, ग्रहण करना, धारण करना और बार-बार स्मरण करना आदि नाना प्रकार के उपायोंसे जो शास्त्रज्ञान प्राप्त करते हैं उसका प्रयोजन हेय और उपादेय तत्त्वके परिज्ञान रूप आत्म-तत्वकी सिद्धि करना है क्योंकि मोझ-प्राप्तिका मूल कारण वही है। यदि आत्म-तत्त्वकी सिद्धि नहीं हुई नो चावलोंका त्याग करनेवालेके धान कूटने के प्रयासके समान, जलसे निरपेक्ष मनुष्य के कआँ खोदने के प्रयासके समान, शास्त्रश्रवण करने की इच्छासे विमुख मनुष्यक कणादकी
उक्ति न्यायशास्त्र के अध्ययनजन्य अमके समान, दानगुणसे अनभिज्ञ मनुष्यके धनोपार्जनके ३५ क्लेशके समान, अनात्मवादीके तपस्याके श्रमके समान, जिनेन्द्रभगवान् के चरणों में प्रणाम करनेकी सद्बुद्धिसे रहित मनुष्यके शिरका भार धारण करनेसे उत्पन्न थकावटके समान,
१. म० कणादोक्तिरिव ।