________________
स्ववृत्तान्तकथनम् ]
द्वितीयो लम्भः
I
एव तस्मिन्पूर्ण वर्णनो जठरमभूत् । आसोच्चास्य सौहित्यम् । अतृपच्चायमतितराम् । नितरां arthष्ट प्रकृष्टतपसां सुलभेन भवन्माहात्म्येन । निरणेषीच्च भवल्लक्षणेन भवन्तमन्यादृशम् । अतर्कयच्च पुनरमान्तं स्वान्तसंकटकुटीरे बहिरपि विहारयत्रिव रोमाञ्चनिभेन हर्षभरम्-'आसीदयमपहसितमारः कुमारो मारकोऽस्मद्भस्मकव्याधेः । काऽत्र कर्तव्या प्रत्युपकृतिः ? न हि प्रतिकृति सव्यपेक्षाः प्रेक्षावतामुपकृतयः । तथापि किमप्युपकृत्य प्रतिकृतिमता मया भवितव्यम्' इति ५ सुचिरं विचिन्त्याप्यन्यां प्रतिकृतिमनालोकयन्नुभयलोक हितहेतुभूतमभूतपूर्वमहिमानमनवद्याभिर्विद्याभिरेवमलमकुरुत भवन्तम्' इति ।
५५. एवं विदित गुरुवृत्तान्ततया मुदितमानसं प्रलयाभिमुखीभवदेनसं चरमदेहधारिणं कुमारं सूरिः श्रीरत्नत्रयविशुद्धिसंपादनाय तत्त्वमबूबुधत्-- 'वत्स, तवाधिगतगृह्मेधिधर्मयाथात्म्यस्य जठरमुदरं पूर्णमभूत । अस्य भिक्षोः सुहितस्य भावः सौहित्यम् उल्लाघत्वं अभूत् । अयं भिक्षुः १० अतितरां सातिशयम् अतृपच्च तृप्तश्च बभूव । प्रकृष्टं तपो येषां तेषां सुलभेन भवन्माहात्म्येन त्वदीयमहिम्ना नितरां सातिशयं व्यस्मैष्ट विस्मितोऽभूत् । भवतो कक्षणं तेन स्वल्लक्षणेन भवन्तम् अन्यादृशमनुपमं निरणैषीच्च निर्णीतवान् । अतर्कयच्चेति — पुनरनन्तरं स्वान्तं वित्तमंत्र संकटकुटीरस्तस्मिन् श्रमान्तं स्थानमलममानं हर्षभरं प्रमोदप्रचयरोमाञ्चनिभेन पुत्रकव्याजेन बहिरपि विहारयन्निव भ्रमयक्षिव अतर्कयच्च व्यचारयच्च 'अपहरितो मारो महतो येन सोऽपहसितमारः अयम् कुमारः अस्मन्नस्मकन्याः १५ मद्भस्मकाण्यरागस्य मारकोsपहर्ता आसीत् अत्र का किन्नामधेया प्रतिकृतिः प्रत्युपकारः कर्तव्या विषातया । यद्यपि प्रेक्षावतां बुद्धिमतां प्रत्युपकृतयः प्रतिकृतिसन्यपेक्षाः प्रतिकारतन्त्रा न हि मवन्ति तथापि fraft किंचिदपि, उपकृत्य समुपकारं विभाग मया प्रतिकृतिमता प्रत्युपकारयुक्तेन भवितव्यम्' इतीरथं सुचिरं त्रिकालपर्यन्तं विचिन्त्यापि विद्यार्यापि अन्यामितरां प्रतिकृतिम् अनालोकयन् उभय लोकहितहेतुभूतं लोकद्वय हितकारणभूतम् अभूतपूर्वी महिमा यस्य तमेवंभूतं भवन्तम्, अनवद्याभिर्निर्दुष्टाभिर्विद्याभिः एवम् २० अलमकुरुत अलंचकार' इति ।
-
909
५५. एवमिति एवमनेन प्रकारेण चिदितो विज्ञातो गुरुवृत्तान्तो येन तस्य भावस्तत्ता तया मुदितं मानसं यस्य तं प्रलयाभिमुखीभवत् विनाशोन्मुखमेनः पापं यस्य तं चरमदेहधारिणं तद्भवमोक्षगामिनं कुमारं जीवंधरं सूरिराचार्य:, श्रीरवन्रयस्य सम्यग्दर्शनादिरत्नस्य विशुद्धिस्तस्याः संपादनाय प्रवणाय तत्वं वस्तुस्वरूपम् भबूबुधत् बोधयति स्म । वत्सेति - 'वत्स, तात, अधिगतः २५ की भगवती दैगम्बरी दीक्षासे तृष्णाका सागर पूर्ण हो जाता है। साधुको परम तृप्ति हुई और अपनी पूर्व प्रवृत्तिसे वह अत्यधिक लज्जित होने लगा । प्रकृष्टता करनेवाले मनुष्यों के लिए सुलभ आपके माहात्म्यसे वह अत्यन्त आश्चर्य करने लगा | उसने आपके लक्षण देखकर निर्णय कर लिया कि आप अनुपम पुरुष हैं। मनरूपी छोटी-सी कुटिया में नहीं बननेवाले हर्ष के समूहको रोमांचक बहाने बाहर भी घुमाता हुआ वह विचार करने लगा - ३० कि 'काम की हँसी उड़ानेवाला यह सुकुमार हमारी भस्मक व्याधिको नष्ट करनेवाला हुआ है। अतः इसका क्या प्रत्युपकार करना चाहिए ? यद्यपि बुद्धिमानों के उपकार प्रत्युपकारकी अपेक्षा नहीं रखते तथापि मुझे क्या उपकार करके प्रत्युपकार से युक्त होना चाहिए ?' इस तरह चिरकाल तक विचार करनेके बाद भी जब वह अन्य प्रत्युपकारको नहीं देख सका तब उसने दानों लोकों में हितके कारण एवं अभूतपूर्व महिमा के धारक आपको इस प्रकार ३५. निर्दोष विद्याओंसे अलंकृत कर दिया ।'
६५५. इस प्रकार गुरुका वृत्तान्त जानने से जिनका मन प्रसन्न हो रहा था, जिनके पापविनाशके सम्मुख थे और जो चरम शरीरको धारण करनेवाले थे ऐसे जीवन्धर कुमारको