________________
- स्ववृत्तान्तकथनम् ]
द्वितीयो लग्भः कटाक्षपातक्षणसंनिहितसलिलकर्मान्तिककरावजितकनकभृङ्गारगर्भगलितधारालसलिल क्षालितचरणः प्रसारितवेत्रासने मणिकुट्टिमे समुपविश्य पुरोनिहितपृथुतरामनपातितममलदुग्धजलधिफेनपटलधवलं संपन्नमन्नराशिविरलघृतसिता संपातद्विगुणितमाधुर्येण मौद्गकद्रवे ण कबलीकृत्य मधुररसभरितोदरेण विडम्बितकनकपालिकेन पचेलिमेन पनसफलेन पाकपाटलितत्वचा मोचाफलेन शातकुम्भकुम्भसदृशाकारेण सहकारफलेन च प्राज्याज्यप्रचरमरीचानुगणलवणमधरनालिकेरपयःपल्लवितरसेन बृहद्हतोप्रमुखेनाञ्जनशिखरिदेशीयेन व्यजनजातेनाप्यभिव्यजितरसं निमेषमात्रेण निरवशेषमभ्यवाहृत । पुनरप्यहृष्टमनसे प्रचुरमन्नमह्नाय भोक्तुमभिलषते तस्मै विस्मयस्तिमितपातस्मापाङ्गपातस्य क्षणे समये संनिहितो निकटस्थितो यः सलिलकान्तिको ‘जलकार्यकरस्तस्य करणावर्जितो गृहीतो यः कनकभृङ्गारस्तस्य गर्मात मध्याद गलितं निःसृतं यद धासलं धाराबद्धं सलिलं तेन शालिसौ चरणौ यस्य तथाभूतः सन् प्रसारितानि वेत्रासनानि यस्मिन् तस्मिन् , मणिकुट्टिम रचितभू- १० पृष्ठे समुपविश्य स्थितो भूत्वा पुरोनिहिते पुरस्तात्स्थापिते पृथुतरेऽतिचिस्तीणऽमत्रे पात्रे पातितं तथाभूतम् , अमले निर्मलं यद् दुग्धजलधिफेनपटलं क्षीरसागरडिण्डीरपिण्यं तद्वद् धवलं शुक्लम्, संपन्नं परिपक्वम् अन्नराशि मोज्यसमूहम्, अविरलं निरन्तरं यथा स्यात्तथा घृतसितयोः सर्पि.शकरोषलयोः संपातेन द्विगुणितं माधुर्य यस्य तेन तथाभूतेन मौद्गकद्रवेण मुदगदालीद्रवेण कालीकृस्य ग्रासीकृत्य भुक्त्वेत्यर्थः, मधुरसेन मरितमुदरं मध्यं यस्य तेन, विम्बितास्तिरस्कृताः कनकपालिकाः स्वर्णफक्किका येन तेन, पचेलिमेन १५ परिपक्वेन पनसफलेन 'कटहल' इति प्रसिद्धफलेन, पाकेन पाटलिता मनागरक्तवर्णाकृता त्वक् यस्य सेन तथाभूतेन मोचाफलेन कदलीफलेन, शातकुम्भकुम्मस्य स्वर्ण घटस्य सदशः समान आकारी यस्य तेन तथाभूतेन सहकारफळेन च अतिलौरमाम्रफलेन च प्राज्याज्येन प्रकृष्टधृसेन प्रचुराणि यानि मरिचानि तैरनगणमनुरूपं यत् लवणं सारं तेन मधुरं यत् नालिकरपयो नालिकराभ्यन्तरस्थितसलिलं तेन पल्लवितो वृद्धिंगतो रसो यस्य सेन, बृहदवहतीप्रमुखेन विशालकर्कटिकाप्रधानेन अअनशिखरिदेशीयेन अञ्जन- २० गिरितुल्येन म्यअनजातेनापि शाकसमूहेनापि अमिन्य अितः प्रकटितो रसः स्वादो यस्य तम् अन्नराशि निरवशेष सम्पूर्ण निमेषमात्रेण अभ्यवाहत मक्षयामास । पुनरपि-पुनरपि प्रचुरानराशिमक्षणानन्तरमपि अहप्टं मनो यस्य तस्मै अरसन्नचेतसे प्रचुरं विपुलम् अन्नं खाद्यम् अह्वाय झरिति भोक्तुममिलषते खादितुमिच्छते तस्मै भिक्षवे विस्मयेनाश्रयण स्तिमितं निश्वलं मनो यस्य तेन तथामतेन त्वया समादिप्टा कटाक्ष पात के क्षण ही समीपमें स्थित पानी के कार्य में स्थित सेवकके हाथमें धारण किये हुए २५ स्वर्णमय लोटाके मध्यसे गिरते हुए धाराप्रवाह जलसे जिसके पैर धुलाये गये थे ऐसा साधु भी बिछायी हुई बेतको चटाइयोंसे युक्त मणिमय फर्शपर बैठकर सामने रखे विशाल पात्रमें परोसी, निर्मल क्षीर सागरके जलके फेनपटलके समान धवल, परिपक्व अन्नकी राशिको अत्यधिक घी और मिश्रीके डालनेसे जिसकी मधुरता दृनी हो गयी थी ऐसी मूंगकी दालके साथ खाकर मपुर (ससे परिपूर्ण मध्यभागसे युक्त, स्वर्णको फाँकको तिरस्कृत करनेवाले पके ३० कटहलसे, पक जाने के कारण लाल पीली त्वचासे युक्त कदलीफलसे, स्वर्ण घटके सदृश आकारको धारण करनेवाले आमसे, अत्यधिक घासे परिपूर्ण मिर्च के अनुरूप नमकसे मधुर नारियलके जलसे वृद्धिंगत रससे और अनगिरिक समान बैंगन आदिको बहुत भारी झाकसे जिसका स्वाद प्रकट हो रहा था ऐसे समस्त भोज्य पदार्थीको निमेषमात्रमें खा गया। उतना सब खा लेने के बाद भो जिसका मन प्रसन्न नहीं हुआ था, और जो शीघ्र ही बहुत सारा ३५ अन्न खाने की इच्छा रखता था ऐसे उस साधुके लिए, आश्चर्यसे चकित हृदयको धारण
१. क. ग० धारासलिल । २. क० ख० ग० सितसंपात । ३, क० ख० ग० मौद्गबेन । ४. क. ख. ग० मोचफलेन ।