________________
५
मद्यविपाधिः
[यनन्दिगुरुणा
प्रत्यग्रपाक
हूयमानपौरोगवे प्रवेश्यमानबुभुक्षितजने प्रदीयमान पङ्क्ति भोज नामत्र कदलीप जनितसौरभ्यलुभ्यघ्राणे समन्ततश्चलिततालवृन्तग्राहिणीच रणनूपुररणितभरितदिशि भोजनास्थानमण्डपे जेनजन सर्वस्वतया निःशङ्कं प्रविशन्नातिदूरनिविष्टेनिबिड भूषणमणिप्रभातरङ्गिततनुभिरतनुकायकान्तिभिरात्मनः प्रतिबिम्बैरिव समानवयोरूपलावण्यैव यस्यैरुपास्यमानमुडुगण परिवृतमिव बालचन्द्रमसमायुष्मन्तमपश्यत् ।
६८
-
$ ५३. भवानपि बाल्येऽप्याकृतिज्ञ तथा प्रकृतिसुलभकृपाप्रेरितहृदयतया च तस्य तादृशीं बुभुक्षामालक्ष्य 'भोज्यतामयमभिमतैर्भोज्यैः' इति पुरः स्थितं पौरोगवाध्यक्षमादिक्षत् । भिक्षुरपि पञ्जरक वाटेभ्योऽयः शलाकागृहाररेभ्यो विनिर्गता याः क्रीडाशुकसारिकाः केलिकीरमदनिकास्ताभिर्द्वयमाना आकार्यमाणाः पौरोगवाः पाचका यस्मिन् तस्मिन् प्रवेश्यमाना बुभुक्षितजनाः क्षुधातुरपुरुषा यस्मिन् १० तस्मिन् प्रदीयमानानि वितीर्यमाणानि भोजनामत्राय मोजनपात्राय कदलीपत्राणि रम्मादलानि यस्मिन्
3
तस्मिन् प्रत्यप्रपाक्रेन नूतनपाकेन जनितं समुत्पादितं यत्सौरभ्यं तेन लभ्यद् घ्राणं नासेन्द्रियं यस्मिन् तस्मिन् समन्ततः परितश्चलिता यास्तालवृन्तग्राहिण्यो व्यजनधारिण्यस्तासां चरणनू पुराणां पादमअरिकाणां रणितेन शब्देन भरिता व्याप्ता दिशो यस्मिन् तस्मिन् भोजनास्थानमण्डपे मोजनशाला मण्डपे जैनजनानां सर्वस्वता तथा निःशङ्कं यथा स्यात्तथा प्रविशन् लोकपालतापसो नातिदूरनिविष्टः समोपस्थितैः निविड१५ भूषणमणीनां सान्द्राभरणरवानां प्रभया दीप्त्या तरङ्गिता व्याप्ता तनुर्येषां तैः अतनुकायस्य कामकलेवरस् कान्तिर्येषां तैः आत्मनः स्वस्य प्रतिविम्वैरिध प्रतिकृतिमिरिव समानानि सदृशानि वयोरूपलावण्यानि अवस्थावर्णसौन्दर्याणि येषां तैः वयस्यैर्मित्रैः उपास्यमानं सेव्यमानम् अत एव उडुगणपरिवृतं नक्षत्रनिचयव्याप्तं बालचन्द्रमसमिवं द्वितीयेन्दुभिव आयुष्मन्तं भवन्तम् अपश्यत् ।
५३. भवानपि आयुध्मानपि बाल्येऽपि बालावस्थायामपि आकृतिशतया आकारज्ञत्वेन प्रकृत्य । २० निसर्गेण सुलभा या कृपा दया तया प्रेरितं हृदयं यस्य तस्य भावस्तत्ता तया च तस्य तापसस्या तथाभूतां बुभुक्षां क्षुधाम् आलक्ष्य 'अयं तापसः अभिमतैरिष्टः भोज्यैर्भोजनैः मोज्यताम्' इतीत्थं पुरोऽग्रे स्थितं पौरोगवाध्यक्षं प्रधानपाचकम् आदिदेश आज्ञापयामास । भिक्षुरपि - मिक्षुरपि तापसोऽपि कटाक्ष
देनेसे निकले हुए पालतू तोता मैनाओंके द्वारा जहाँ रसोइया बुलाये जा रहे थे, जहाँ भूखे asarat प्रविष्ट कराया जा रहा था, जहाँ पंक्तिभोजनके लिए पात्र के रूपमें केले के पत्ते २५ दिये जा रहे थे, जहाँ नूतन पाकसे उत्पन्न सुगन्धिके कारण प्राणेन्द्रिय लुभा रही थी और जहाँ सब ओर चलती हुई पंखा झलनेवाली स्त्रियोंके चरणोंके नूपुरोकी झनकारसे दिशाएँ भर गयी थीं। वहाँ प्रवेश करते ही उसने, जो समीप में बैठे हुए थे, सान्द्रभूषणों के मणियोंकी प्रभासे जिनके शरीर लहरा रहे थे, जिनके शरीरकी कान्ति कामदेव के समान थी अथवा जो अत्यधिक शरीरकी कान्तिसे युक्त थे जो अपने ही प्रतिविम्याके समान जान पड़ते थे, और जो समान अवस्था, समान रूप तथा समान सौन्दर्थके धारक थे ऐसे मित्रगणोंसे सेवित आपको देखा । उस समय अनेक मित्रगणोंसे घिरे हुए आप नक्षत्रों के समूह से घिरे बाल चन्द्रमा के समान जान पड़ते थे ।
३०
१५३. यतश्च आप बाल्य अवस्थामें भी आकृतिका ज्ञान रखते थे और आपका हृदय स्वभावसुलभ दयासे प्रेरित था अतः आपने उस पाषण्डी साधुकी वैसी भूख देख सामने खड़े रसोइयाको आज्ञा दी कि 'इसे इच्छानुकूल खाद्य पदार्थोंसे भोजन कराया जाये ।'
३५
१. म० भोजनस्थानमण्डपे |