________________
९६
नाचिन्तामणिः
[ ५१ आर्यनन्दिगुरुणा - ५१. प्राप्तजिनदीक्षः प्रणष्टतमांसि तपांसि चरन्प्रारजन्मार्जितदुर्जरपापपरिपाकपरिणतेन भक्षितमखिलं तत्क्षण एव भस्मसात्कुर्वता च भस्मकेन पर्यभूयत। परिभूतश्च तेनाविच्छिन्नचरितोऽप्यशक्यतया दुर्गत न दुर्लभं धनं पर नराः पर्यत्यजत् । अनिष्ट च यथेष्टं स्वैरविहरणावकाशप्रदानपण्डितेन पाषण्डिवेषेण 1 स पुनरङ्गार इत्र भस्मना भस्गकमहारोगेण तिरोहितदीप्तिः ५ सम्यक्त्वपूतमतिस्तत इतो विहरन्ननवरतज़म्भमाणदारुणबुभुक्षाओभितमतिः कदाचिदधरितकुबेर
वैभवस्य गन्धोत्कटस्य सततविघटितकवाटपुटमुत्तम्भितमणिस्तम्भशुम्भिताभ्यन्तर निरन्तर विप्रकीर्णमणिगणशरिलभूतलमगस्त्यकवलितजलपूमिव रत्नाकरमाखण्डलकुलिशपुनःपतनभयपरि
६५१. प्राप्ते नि-प्राप्ता जिन दीक्षा ऐन तयाभूतो नृतनिर्ग्रन्थमुद्रः प्रणष्टं तमो यैस्तानि दूरीकृतमोहतिमिराणि तपांसि द्वादशविधानि चरन् कुर्वन् स लोकपालः प्राग्जन्मार्जितस्य पूर्वजन्मो१० पार्जितस्य दुजेरपापस्य प्रगाढपापस्य परिपाई न समुदयन परिणतं समुपस्थितं तेन भक्षितं भुकम् अखिलं
समग्रपदा तत्क्षण एव तत्काल एव भस्मसाकुर्वता च जीणं कुर्वता च भस्मकेन भस्मकच्याधिना पर्यभूय अभ्यभूयत । कर्मणि प्रयोगः । तेन भस्मकेन परिभूतश्च तिरस्कृतश्च स लोकपालमुनिः अविच्छिन्नमरखण्डितं चरितं यस्य तथाभूतोऽपि सन् अशक्यतया असहनीयतया दुर्गतो निर्धनो दुर्लम धनमित्र दुष्प्राप्यं
वित्तमिव परमं श्रेष्ठं तपो निन्धतपश्चरणं पर्यत्यजत तत्याज । यथेष्टं यथेच्छं यथा स्यात्तथा स्वैरविहरणाय १५ स्वच्छन्दविहारायावकाशस्य प्रदाने पण्डितो निपुणस्तेन तथाभूतेन पाषण्डिवेषेण कुतारसवेषण अवर्तिप्ट
च प्रववृते च । स पुनरिति--स पुनरनन्तरम् मस्मना भूत्या अङ्गार इव भस्मकमहारोगेण भस्मकाख्यमहान्याधिना तिरोहिता दीतिर्यस्य तथाभूतः, सम्यक्त्वेन पृता मतिर्थस्य तादृशः, तत इतो यतस्ततो विहरन् अनवरतं निरन्तरं जम्भमाणा वर्धमाना या दारुणनुभुक्षा कठिनबुभुक्षा तया क्षीमिता विचलिता मतियुद्धियस्य ताटक सन् कदाचित् जातुचित् अधरितकुबेरवैभवस्य तिरस्कृत धनपतिवैमवस्य गन्धोत्कटस्य वैश्यपतेः हम्यं सौधम् अविशत् प्रविवेश । अथ हऱ्यास्य विशेषणान्याह--सततेति--सततं सर्वदा विघटितं कपाटपुटमररपुटं यस्य तत् , उत्तम्भितैरुत्थापितैर्मणिस्तम्भ रनमयस्तम्भैः शुम्भितं शोभितमभ्यन्तरमबहि:प्रदेशो अस्य तत् , निरन्तरं निरवकाशं यथा स्यात्तथा विप्रकीर्णः प्रसारितैर्मणिगणे रखसमूहैः शर्करिल शर्करायुकं भूतलं पृथिवीतलं यस्मिन् तत् अत एव अगस्त्येम कुम्भोद्भवेन ऋषिणा कवलितं जलपूर यस्य
तादृशं रखाकरमिव सागरमिव, आमण्डलकुलिशस्य सहस्राक्षवस्य पुनःपतनभयेन भूयः पतनमीत्या २५
६५१. जिनदीक्षा प्राप्त कर वह अज्ञान अथवा मोहको नष्ट करनेवाले तप तपने लगा परन्तु पूर्व जन्म में अर्जित दुर्जर पापके उदयसे उत्पन्न उस भस्मक व्याधिने जो खाये हुए समस्त भोजनको उसी क्षण भस्म कर देता था उसे धर दबाया। उक्त व्याधिसे आक्रान्त होनेपर यद्यपि उसने अपने चरित्र में बट्टा नहीं आने दिया था तथापि अशक्तिके कारण जिस प्रकार दरिद्र मनुष्य दुलेभ धनको छोड़ देना है. उसी प्रकार उसने उत्कृष्प तप छोड़ दिया।
और स्वच्छन्द विहारके लिए अवकाटा देने में निपुण पापण्डीके वेपसे इच्छानुसार प्रवृत्ति करने लगा। जिस प्रकार अङ्गार भीतर देदीप्यमान रहता है परन्तु अपर भस्मसे उसकी कान्ति तिरोहित हो जाती है, उसी प्रकार वह साधु भीतर तो सम्यग्दर्शनसे पवित्र बुद्धिका धारक था परन्तु ऊपर उस भस्मक महारोगसे उसको कान्ति तिरोहित हो गयी थी। एक दिन निरन्तर बढ़ती हुई भयंकर भूखसे जिसकी बुद्धि लोभित-चंचल हो रही थी-ऐसा वह साधु .यहाँ वहाँ विहार करता हुआ कुबेरके वैभवको तिरस्कृत करनेवाले गन्धोत्कट के उस भवनमें 'जा प्रविष्ट हुआ जिसके कि किवाड़ सदा खुले रहते थे, ऊँ चे खड़े किये हुए मणिमय खम्भोंसे.
१. २०ख० ग. 'च'नास्ति । २. क. ख० ग० तेनावच्छिन्नमय शक्यतया । ३. म. अभ्यन्तर ।