________________
९४
गधचिन्तामणिः
५. आयनन्दिगुरुणा -
संसृतिलताच्छेदकुठारं निरतिशयपरमानन्दपदप्राप्तिसाधनं सम्यक्त्वधनं समर्पयितुमस्मै कालोऽयमित्याकलय्य गुरुशुद्धिप्रदर्शनेन सविसम्भमस्य मनः कतुं स्ववृत्तान्तमन्यकथाव्यावर्णनव्याजेन व्याजहार
५०. 'वत्स,वन्दमानविद्याधरमकुटताडितपादपीठकाण्ठोक्तमहिमा महीपति रभूदभूतपूर्वः ५ सर्वविद्यासाम्राज्यसंपदुन्मेपविभ्राजिनि विद्याधरलोके लोकपालो नाम । स तु कदाचिदागमे पयोमु
चामम्बराभोगमलिम्लुचं महेन्द्रनोलमणिवातायनतिलकितं सौधवलभीमध्यं सुमध्याभिः सहाधिवसन्धनसमयलक्ष्मीकुन्तलविभ्रमं किमपि नवाभ्रमपश्यत् । पश्यत्येव तरिमन्विस्मयस्तिमितचक्षुषि तत्क्षण एव ननाश नँशान्धकारसोदरः स पयोधरः । तदवलोकनजनितनिर्वेदः 'सर्वथा
परिपाकं विमृशन विचारयन् करतलसंस्परॉन हस्ततलसम्यकस्पर्शेन सादरं संभाव्य सत्कृत्य निरवसानानि १० निरन्तानि यानि व्यसनप्रसूनानि दुःरवकुसुमानि तानि ददासीत्येवंशीला या संमृतिलता संसारवल्ली तस्याः
छेदे कुठारः परशुस्तत्, निरतिशयं निरनुपमं यत्परमानन्दपदं परमसुखस्थानं तस्य प्राप्तेः साधनमुपायभूतम्, सम्यक्त्वमेव धनमिति सम्यक्स्वधनं सम्यग्दर्शनधनम् अस्मै जीवंधराय दातुम् अयं कालो योग्यः समय इतीस्थम् आकलस्य निश्चित्य गुरुशुद्धिप्रदर्शनेन गुरुपावित्र्यप्रकटनेन अस्य कुमारस्य मनः सविस्रम्भ
सप्रत्ययं कर्तुम् अन्यस्य इसरजनस्य कथाया व्यावर्णनं निरूपणं तर माइलेज स्वतान्तं स्वकीयं १५ चरित व्याजहार कथयामास ।
६५०. वत्सेति-वत्स ! तात! सर्व विद्यानां निखिल गगनगामिन्यादिविद्यानां साम्राज्यमेव सम्पद् तस्या उन्मेषेण प्रकटीमावेन विभाजते शोभत इत्येवंशीले विद्याधरलोके खेचरनिवासक्षेत्रे विजयाःपर्वत इति यावत् वन्दमानानां नमस्कुर्वाणानां विद्याधराणां खगानां मकुटमौलिभिस्ताहितेन पादपीठेन
कष्टोक्तो महिमा यस्य तथाभूतः पूर्व न भूत इन्यभूतपूर्वः लोकपालो नाम महीपती राजा अभूत् । २० स वितिस तु लोकपालः कदाचिजासुचित् पयोमुचा मेघानामागमे वर्षाकाल इत्यर्थः अम्बराभोगस्य
गगनविस्तारस्य मलिम्लुचं चौरं विस्तृततरमिति यावत् महेन्द्रनीलमणिवातायनगरुडमणिनिर्मितगवालेस्तिलषितं व्याप्तं सीधवलभीमध्यं प्रासादगोपानसीमध्यभागं सुमध्यमाभिः सुन्दरकरिविभ्राजमानामिः प्रियाभिः सहाधिवसन् धनसमयलक्ष्म्या वर्षाकालश्रियाः कुन्तलानां केशानामिव विभ्रमी विलासी यस्य तत् तयाभूतं किमप्यनिर्वचनीयं नवा नवीनवारिदम् अपश्यत् । पश्यत्येवेति-विस्मयेन स्तिमिते करते हुए सोचने लगे कि यह समय, इसके लिए अनन्त दुःखरूपी फूलोंको देनेवाली संसाररूपी लताको काटने के लिए कुल्हाड़ी एवं अद्वितीय परमानन्द पदकी प्राप्तिका साधन सम्यग्दर्शन रूपी धन देने के लिए अत्यन्त उपयुक्त है। यह सोचकर गुमशुद्धिको दिखानेसे इनके मनको विश्वास युक्त करने के लिए वे किसी अन्य पुरुषको कथाके वर्णनके बहाने अपना वृत्तान्त कहने लगे।
६५०. उन्होंने कहा कि वत्स ! समस्त विद्याओंके साम्राज्य रूपी सम्पत्तिके उद्रेकसे सुशोभित विद्याधरोंके लोकमें वन्दना करनेवाले विद्याधरों के मुकुट से ताड़ित पैर रखने की चौकोके द्वारा जिसकी महिमा स्पष्ट कही जाती थी ऐसा लोकपाल नामका एक अभूतपूर्व राजा था। किसी समय वह राजा वर्षा ऋतुमें आकाशके विस्तारको अपहृत करने वाले,
एवं इन्द्रनीलमणियोंके झरोखोंसे सुशोभित राजमहलकी छपरीके मध्य में अपनी स्त्रियोंके ३४ साथ बैठा था। उसी समय उसने वर्षाऋतुको लक्ष्मीके आगेके केशोंकी शोभाको धारण
करनेवाले किसी नूनन मेधको देखा। आश्चर्यसे निश्चल नेत्रोंको धारण करनेवाला राजा उस मेघको देख ही रहा था कि रात्रिके अन्धकारके समान वह मेघ उसी समय नष्ट हो
--
-
-
-
-
-
-
-
-
-
------
-
-
---
--
--
-
-
-
-
-
-
---
--
-
-
-
--
40