________________
- यौवनारम्मः ]
प्रथमो लम्भः करिकलभमिव मदोद्गमो यौवनावतारः परं दर्शनीयतामनैषोत् । तथा हि-प्रविविक्षन्त्याः प्रतिभटराजलक्ष्म्याः सुखासिकादानमिव विधातुं वितस्तार वक्षःस्थलम् । दिशि दिशि चलितस्निग्धधवलदाघवपुषः कटाक्षाः भान्तिरक्षनी दुग्धजलधिविभ्रमं बिभ्रति स्म । अंसवलभोसमर्पणाय धरणीमादातुमिव जानुलम्बिनौ बभूवतुर्भुजौ। स्पर्धयेव परस्परं वर्धमानाभ्यां प्रतापकान्तिभ्यामशिशिर-शिशिरकिरणयोरद्वैतमिव राजसूनुरदीदृशत् ।
४९. एकदा तु तमेकान्ते प्रान्ते निवसन्तमन्तेवासिनमालोवयाचार्यः प्रज्ञाप्रश्रयबलेन हेलया संजातां विद्यापरिणति विमृशाकरतलसंस्पर्शन सादरं संभाव्य निरवसानव्यसनप्रसूनदायि
ऋतुराज इव, चन्द्रमसं शशिनं शरदागम इब जलदान्तागमनमिन, कुमाकरं कुमुदसमूह कीमुद प्रवेश इव ज्योत्स्नाप्रवेश इव, करिकलभ गजशावकं मदोदगम इव दानोद्भव इव यौवनावतारस्तारुण्य प्रारम्भः परं सातिशयं दर्शनीयता सुन्दरताम् अनेषीत् प्रापयामास । तथा हि-प्रविविक्षन्स्याः प्रवेष्टुमिच्छन्त्याः १० प्रतिभटराजलक्ष्म्याः शत्रुराजश्रियाः सुखासिकादानं सुखकरवसतिकादानं विधातुमिव कतुमिव वक्षःस्थलं वितस्तार विस्तीर्ण भूद उत्प्रेक्षा। दिशि दिशि प्रतिदिशं चलित स्निग्धधवलं मसृणसितं दीर्घ वपुराकारो येषां ते कटाक्षाः अपाङ्गदर्शनानि कान्तिरेव लक्ष्मीरिति कान्तिलक्ष्मीः दीप्तिश्रीस्तस्या जन्मने जनुषे दुग्धजलधिः क्षीरसागरस्तस्य विभ्रमः सन्देहस्तं विमति स्म दधति स्म । भुजौ बाहू अंसी स्कन्धावेव बलभ्यौ गोपानस्यौ तत्र समर्पणाय स्थापनाय धरणी पृथिवीम् आदातुमिव गृहीतुमिव जानुलम्बिनी १५ जलपर्यन्तलग्दिनौ बभूवतुः । परस्परं स्पर्धयव मत्सरेणेव वर्धमानाभ्यां प्रतापकान्तिभ्यां तेजोदीप्तिभ्याम अशिशिरश्च शिशिरश्चेत्यशिशिरशिशिरी तथाभूता किरणी ययोस्तयोश्चन्द्रसूर्ययोः अद्वैतमिव ऐक्यमिव राजसूनुनृपतिपुत्रः, अदीदृशत् दर्शयामास । प्यन्त प्रयोगः ।
६४९. एकदेति--एकदा तु एकस्मिन् समये तु एकान्ते विजन प्रान्ते प्रवेशे निवसन्तं विद्यमानं तं पूर्वोक्तम् अन्तेवासिनं विद्यार्थिनम् आलोक्य दृष्ट्वा आचार्य आर्यनन्दी गुरुः प्रज्ञा च प्रश्रयश्चेति प्रज्ञा- २० प्रश्रयौ बुद्धिविनयौ तयोवलेन सामथ्येन हेल या अनायासेन संजातां समुद्भूतां विद्यापरिणति विद्या
+-
-
-
-
यौवन के अबतारने उस तरह अत्यधिक सुन्दरता प्राप्त करा दी जिस तरह कि फूलको सुगन्धि, क्रीडावनको वसन्त, चन्द्रमाको शरद् ऋतुका आगमन, कुमुद-समूहको चाँदनीका प्रवेश और हाथीके बच्चेको मदका उत्पन्न होना परम सुन्दरता प्राप्त करा देता है । उस समय उनका वक्षःस्थल विस्तीर्ण हो गया सो ऐसा जान पड़ता था मानो प्रवेश करने की इच्छुक शत्रु २५ राजाओंकी लक्ष्मीको सुखपूर्ण आवास देने के लिए ही विस्तीर्ण हो गया था। प्रत्येक दिशामें चलते हुघ, स्निग्ध, सफेद एवं लम्बे-लम्बे उनके कटाक्ष कान्तिरूपी लक्ष्मीको जन्म देनेवालं क्षीरसागरका विभ्रम धारण करते थे। उनकी दोनों भुजाएँ कन्धे रूप अढालिकाओं में
ने उद्देश्यस पृथिवीको उठाने के लिए ही मानो घटनों तक लम्बी हो गयी थी। और परस्परकी स्पर्धासे बड़नेवाले प्रताप और कान्तिके युगलसे वे मानो सूर्य और चन्द्रमाके अद्वैत. ३. को ही दिखला रहे थे।
६४६. तदनन्तर एक दिन एकान्त स्थानमें निवास करते हुए विद्यार्थी जीवन्धर कुमार को देखकर आचार्य आर्यनन्दी विचार करने लगे कि इसे बुद्धिबल और विनयवलसे अनायास ही विद्याओंकी पूर्णतः प्राप्त हुई है । वे हस्ततलके स्पर्शसे आदरपूर्वक स्नेह प्रकट ..
१.क०ग विस्तारितवक्षःस्थरम् ।