________________
गद्यचिन्तामणिः
[४८ जीवंधरकुमारस्य. एव गुणनिकाया: केशानप्यतिसूक्ष्मान्पाटयितुं पटुः पार्थिवसुतेन पाणी कृतः कृपाणः कृशेतरनखमरीचिसंपर्कादासन्नविनिपातपरिज्ञानविधुरमहसदिव काष्ठाङ्गारम् ॥
४८, एवं क्रमादभ्यस्तसाहित्यं साधितशब्दशासनं समालोकितवाक्यविस्तरं विजृम्भितप्रमाणनैपुणं निर्णीतनीतिशास्त्रहृदयं शिक्षितलक्ष्यभेदं विधेयोकृतविविधायुधब्यापारं पारदश्वानम५ श्वारोहणविद्याया विश्रुतवारणारोहणवैयात्यं वीणावेणुप्रमुखवादनप्रथमोपाध्यायं विदितभवतमार्ग नैकिनृत्यविज्ञानयेशा रद्यविस्मापितशैलूषलोकमुल्लोकनिखिलनिजचरित्रविराजमानं राजकुमार कुसुममिव गन्धः क्रीडावनमिव वसन्तश्चन्द्रमसमिव शरदागमः कुमुदाकरमिव कौमुदीप्रवेश: त्याकर्णम् आकर्णमाकृष्ट इत्याकर्णकृष्ट', मौवीस्वनेन प्रत्यश्चाशब्देन कणे श्रवणे समरविजयकला युद्धविजयचातुरी समुपदिशनिव कथयसिब अलक्ष्यात अश्यत । आरम्भसमय इति-गुणनिकाया योग्य या 'योग्या गुणनिकाभ्यासः' इत्यमरः, भारम्भसमय एवं प्रारम्भवेलायामेव अतिसूक्ष्मान् सूक्ष्मतरान् केशानपि कचानपि पाटयितुं विदारयितुं पटुः समथः, पार्थिवसुतेन नृपतिनन्दनेन जीवन्धरकुमारण पाणी कृती हस्ते गृहीतः कृपाणः खड्नः कृशेसरनखमरीधीनामकृशनखरकिरणानां संपर्कस्तस्मात् भासनो निकटस्थितो यो विनिपातो मरणं तस्य परिज्ञानेन विधुर रहितं काहानारं नृपतिहन्तारम् अहसदिव तस्य हास्यमिव चकार ।
६४. एवं क्रमादिति-एवमनेन प्रकारेण ऋमात् अभ्यस्तं साहित्यं येन तम् शिक्षितकाच्य। शास्त्रम् , साधितं स्वायत्तीकृतं शब्दशासनं व्याकरणं येन तम्, समालोकितः समभ्यस्तो चास्यविस्तरो वाक्यसमूहो येन तम् , बिजम्भित वृद्धिंगत प्रमाणे न्यायशास्त्रे नैपुणं चातुर्य यस्य तम् , मितं सम्यक्प्रकारेण निःसंशयीकृतं नीतिशास्त्रहृदयं नीतिशास्त्ररहस्यं येन तम्, शिक्षितो लक्ष्यभेदो येन तम् , विधेयी कृता अनुकूलीकृता विविधायुधब्यापारा नानाशस्त्रब्यापारा येन तम्, अश्वारोहणविद्याया हयाधिष्टानविद्यायाः पारस्वानं पारदर्शिनम् , विश्रुतं प्रसिद्ध वारणारोहणे गजारोहणे वैया यं धाष्ट यं यस्य तम् , वीणावेणुप्रमुखानां तन्त्रीवंशीप्रभृतिवादिशणां वादने प्रथमोपाध्यायम् आद्याध्यापकम् , विदितो विज्ञातो भक्तमार्गों येन तम्, नैसर्गिक स्वामाविकं यत् नृस्यविज्ञाने वैशारधं नैपुण्यं तेन विस्मापिताः शैलूपलोका नटसमूहा येन तम् , उल्लोकेन लोकोत्तरेण निखिलेन संपूर्णेन निजचरित्रेण स्वाचारेण विराजते शोभत इति तथाभूतं राजकुमारं जीवधरं कुसुमं पुष्पं गन्ध इव सुरमिरित्र, क्रीडावनं केलिकाननं वसन्त इव
वाला धनुदण्ड डोरीके शब्द के बहाने ऐसा जान पड़ता था मानो कानमें युद्ध विजय प्राप्त २५ करने की कला ही सिखा रहा हो। शस्त्राभ्यासके प्रारम्भ समयमें ही जीवन्धर कुमारने
अत्यन्त सूक्ष्म वालों को भी चीरने में समर्थ जो तलवार हाथमें ली थी वह नखोंको विशाल किरणों के सम्पर्क से निकटवर्ती मरणके ज्ञानसे रहित काष्टाङ्गारकी मानो हँसो ही उड़ा रही थी।
४८. इस प्रकार जिन्होंने क्रमसे साहित्यका अभ्यास किया था, व्याकरणको सिद्ध किया था, वाक्यसमूहका अच्छी तरह अबलोकन किया था, जिनकी न्यायशास्त्रकी चतुराई ३० बढ़ रही थी, जिन्होंने नीतिशास्त्रके सारका अच्छी तरह निर्णय कर लिया था, सीखे हुए ___लक्ष्य भेद से जिन्होंने नाना प्रकारक शस्त्र चलानेकी क्रियाको अपने अधीन कर लिया था,
जो घोड़ेपर चढ़ने की विद्या पारदर्शी थे, जिनकी हाथीपर चढ्नेको धृष्टता प्रसिद्ध थी, जो वीणा बाँसुरी आदि प्रमुख वादित्रोंके बजानेमें अद्वितीय पण्डित थे, जिन्हें भक्तिका मार्ग
विदित था, स्वाभाविक नृत्य विज्ञानको निपुणतासे जिन्होंने नटोंको आश्चर्य में डाल दिया ३५ था और जो अपने लोकोपरि समस्त चरित्रसे सुशोभित थे ऐसे राजकुमार जीवन्धरको
१. क० ख० ग० गुणिनिकायाः ।