________________
९०
गधचिन्तामात्र
1 ४७ जीवन्धर कुमारस्यविश्वव्यवहार शिक्षाविचक्षणेन प्रत्यक्षिताचार्यरूपेणार्यनन्द्याचार्येण समस्तमपि विद्यास्थलं सानुजमित्राय तस्मै सस्नेहमुपादेशि ।
६४७. ततः सप्रश्रयशुश्रूषाप्रहृष्टमनसः प्रकृतिशीतलशीलादाचार्यात्प्रचुरप्रतापोष्मले तस्मिश्चन्द्रमस इव चण्डतेजसि कलाकलापः क्रमेण समक्रमोत्। अत्युल्बणजराजर्जरित५ मनवरतजनितकम्पमम्बुजासनमुखचतुष्टयमाविष्टेव पतनभिया विहाय भारती तरुणतामर
ससोदरं तदाननमास्पदोचकार । तथा हि-अपरिमितार्थोपलब्धिमूलभूतपदरत्नराशिरोहणं व्याकरणम्, दुर्गमदुर्मतमहाकर्दमशोषणप्रवणाकं तर्कशास्त्रम्, याथात्म्याञ्चितप्रपञ्चपञ्चास्ति
प्रमानो यस्य तेन प्रसिद्धमाहात्म्येन विश्वव्यवहाराणां निखिल व्यवहाराणां शिक्षासु विचक्षणो निपुणस्तेन
प्रत्यक्षितं प्रत्यक्षरूपेण दर्शितमाचार्यरूपं येन तेन, आर्यनन्याचार्येण तन्नामोपाध्यायेन समस्तमपि १० निखिलमपि विद्यास्थलं विद्यायतनं सानुजमित्राय अनुजमित्रैः सह विद्यमानः सानुजमित्रस्तस्मै लघुभ्रातृसुहरसहिताय तस्मै जीवंधराय सस्नेहं सप्रणयं यथा स्यात्तथा उपादेशि समुपदिष्टम् कर्मणि प्रयोगः ।
६७. तत इति–ततस्तदनन्तरं सप्रश्रयशुभषया सविनयसेवया प्रहृष्टं प्रसवं मनो यस्य सस्मात् , प्रकृत्या निसर्गेण शीतलं शान्तं शीलं स्वभावी यस्य तस्मात् , आचार्यात् उपाध्यायात् , प्रसुरप्रतापेण
प्रकृष्टतेजसा अम्मलस्तीक्ष्णस्त्रमावस्तस्मिन्, तस्मिन् जीवंधरे, चन्द्रमसः चण्डतेजसीच सूर्य इव कला१५ कलापः कलासमूहः 'कला तु षोडशांशे स्यादिन्दोरप्यंशमात्रके। मूलार्थवृद्धौ शिल्पादौ कसना कालभेदयो।'
इति विश्वलोचनः, क्रमेण समक्रमीत् संक्रान्तोऽभूत् । अत्युल्त्रणेति-~-अत्युल्बणा अत्युत्कटा या जरा वार्धक्यावस्था तया अर्जरितं जीर्णम् , अनवरतं निरन्तरं जनित: कम्पो यस्मिन् तत्, भम्बुजासनस्थ ग्रह्मणो मुखच्चतुष्टयं वक्त्रचतुष्कम्, पतनभिया पतनमयेन भाविव सहितेव भारती सरस्वती विहाय त्यक्त्वा
तरुणतामरससोदरं प्रोत्फुलपयोजप्रतिमं तदाननं जीवम्धरवदनम् आस्पदीयकार स्वस्थानं चकार । तथाहि२० अपरिमितानां बहूनामर्थानामुपलब्धेः प्राप्तेर्मूलभूतानि यानि कारणभूतानि यानि पदरबानि शब्दसमूहमणय
स्तेषां राशिः समूहस्तस्य रोहणं रोहणगिरिरूपं व्याकरणं शब्दशास्त्रम् , दुर्मतानि दुष्टमतान्येव महाकर्दमा • इति दुर्मतमहाकर्दमा मिथ्यामतमहापङ्काः दुर्गमा दुःखेन गन्तुं शक्या ये दुर्मतमहाकर्दमास्तेषां शोधणे प्रवणार्क समर्थसूर्यरूपं तर्कशास्त्रं न्यायशास्त्रम् , याथात्म्येन यथार्थस्वरूपेण अञ्चितः शोभितः प्रपञ्चो
पारदर्शी, प्रसिद्ध प्रभावसे युक्त, समस्त व्यवहारकी शिक्षामें निपुण, तथा आचार्य के स्वरूपको २५ प्रत्यक्ष दिखलानेवाले आयनन्दी आचार्य ने छोटे भाई और मित्रोंसे सहित जीवन्धर कुमारके लिए स्नेहपूर्वक समस्त विद्याओंके स्थलका उपदेश दिया। .
७. तदनन्तर सविनय शुश्रूषासे जिसका चित्त प्रसन्न हो रहा था तथा जो स्वभावसे ही शीतल-शान्त शोलके धारक थे ऐसे उन आचार्य से कलाओंका समूह क्रम क्रमसे प्रचुर
प्रतापकी ऊमासे युक्त जीवन्धरकुमारमें उस तरह संक्रान्त हो गया जिस तरह कि शीतल 3. स्वभावके धारक चंन्द्रमासे उसकी कलाओंका समूह प्रचण्ड तेज के धारक सूर्य में संक्रान्त हो
जाता है। अत्यधिक बुढ़ापेसे जर्जरित तथा निरन्तर काँपते हुए ब्रह्माजीके चारों मुखोंको पतनके भयसे युक्त हुई के समान छोड़कर सरस्वतीने तरुण कमलके समान जीवन्धर कुमार के मुखको अपना स्थान बना लिया था। जैसे कि-अपरिमित अोंकी प्राप्तिमें मूलभूत पदरूपी रत्नोंकी
राशिको उत्पन्न करनेवाले रोहणगिरिके समान व्याकरणको, दुर्गस मिथ्यामतरूपी बहुत बड़ी ३५ कीचड़को सुखाने में निपुण सूर्यके समान तर्कशास्त्रको और यथार्थतासे विस्तारवाले पञ्चा